Dictionaries | References
r

reach

   
Script: Latin

reach     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmকর্মক্ষেত্র , কার্যক্ষেত্র
bdखाबु , सुबिदा
benকার্যক্ষেত্র , কর্মক্ষেত্র
hinकार्यक्षेत्र
kasکامہِ ہُنٛد مٲدان
kokकार्यक्षेत्र
marकार्यक्षेत्र
nepकार्यक्षेत्र , कर्मक्षेत्र
oriକାର୍ଯ୍ୟକ୍ଷେତ୍ର , କାର୍ଯ୍ୟସ୍ଥଳୀ
panਕਾਰਜ ਖੇਤਰ
sanकार्यक्षेत्रम्
telకార్యక్షేత్రము
urdمیدان عمل
verb  
Wordnet:
asmঅহা , পোৱা , উপস্থিত হোৱা , আগমন কৰা , পোৱা , উপনীত হোৱা , পোৱা , উপনীত হোৱা , ধৰোৱা , ধৰাই দিয়া
bdफै , सफै , मोनफै , फाय , हाय , मोनफै , सफै , मोनफै , सफै , मोनहै , हमहो , लाहो
benপৌছা , পৌছানো , আসা , হাজির হওয়া , উপস্থিত হওয়া , পৌঁছ , পৌঁছা , পৌঁছোনো , পৌছ , পৌছা , পৌছনো
gujઆવવું , પહોંચવું , આગમન , પધારવું
hinआना , पहुँचना , पहुंचना , पधारना , अवना , आगमना , पहुँचना , पहुंचना , पहुँचना , पहुंचना , पकड़ाना , धराना , थमाना
kasیُن , واتُن , واتُن , واتُن , تھاوُن
kokयेवप , पावप , पावप , पावप , येवप , कोंबप , थारोवप
malവരിക , എത്തുക , എത്തിച്ചേരുക , ഏല്‌പ്പിക്കുക
marपोहोचणे , पोचणे , पोहचणे , पोहचणे , जाणे , येणे , पोहोचणे
nepआउनु , पुग्नु , पुग्नु , पुग्नु , पकडनु , थमाइ दिनु
oriଆସିବା , ପହଞ୍ଚିବା , ଆଗମନ କରିବା , ଉପସ୍ଥିତ ହେବା , ପହଞ୍ଚିବା , ପହଞ୍ଚିବା , ଉପନୀତ ହେବା| , ଧରାଇବା , ରଖିବା
panਆਉਣਾ , ਪੁਹੰਚਣਾ , ਪੁੱਜਣਾ , ਉੱਪੜਨਾ , ਪਹੁੰਚਣਾ , ਪੁੱਜਣਾ , ਪਹੁੰਚਣਾ , ਪਹੁੰਚ ਜਾਣਾ
sanआगम् , अभ्यागम् , उपागम् , समुपागम् , अभिगम् , उपगम् , अनुपद् , प्रेष् , लिश् , आया , समाया , उपाया , अभिया , उपस्था , समुपस्था , ए , आव्रज् , अभिपद् , अभिऋ , उपक्रम् , अभिवृत् , विसृ , आपद् , प्रपद् , आया
telచేరుతూ , చేరుచూ , చేరిన , చేరుకున్న , చేరు , చేరిన
urdپہنچنا , وارد ہونا

reach     

पोचवणे,
पोचणे
 पु. आटोका

reach     

 स्त्री. पोच

reach     

मानसशास्त्र  | English  Marathi
 पु. पोच

reach     

भूगोल  | English  Marathi
पोचवणे
पोचणे
 पु. आटोका

reach     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Reach,v. t.आप् 5 P, आ-समा-सद् c., उपा- -आ-गम् 1 P or या 2 P, प्रति-प्र-पद् 4 A; See
ROOTS:
आप्आसमासद्उपाआगम्याप्रतिप्रपद्
Arrive. 2अधिगम्, अश् 5 A, विद् 6 U, लभ् 1 A; See
ROOTS:
अधिगम्अश्विद्लभ्
Get. 3 (Hand) [Page379] प्र-सृ c., दा 3 U, उच्छ्रि 1 U.
ROOTS:
प्रसृदाउच्छ्रि
4 (Extend to) व्याप्, या, गम्; प्रसृ 1 P, विस्तॄ-वितन्- pass.; oft. ex. by पर्यंत, प्रमाण, in comp.; (in height) मात्र (त्रीf.), दघ्न (घ्नीf.), द्वयस (सीf.); वृत्तांतेन श्रवणविषयप्रापिणा (R. XIV. 87) ‘by the account r. ing (her) ears’ इदं प्रायेण कल्याणाभिनिवेशिनः श्रुतिविषयमापतितमेव (Ka. 136) ‘must have probably r. ed the ears of’ &c. -s.गोचरः, विषयः, पथिन्m.
ROOTS:
व्याप्यागम्प्रसृविस्तॄवितन्पर्यंतप्रमाणमात्रत्रीदघ्नघ्नीद्वयससीवृत्तांतेनश्रवणविषयप्रापिणाइदंप्रायेणकल्याणाभिनिवेशिनश्रुतिविषयमापतितमेवगोचरविषयपथिन्
2प्रसरः, पर्यंतः, प्रमाणं; ‘the utmost r.’ पारः; ‘within the r. of’ गम्य, ग्राह्य, लभ्य, विषय in comp.; धीगम्य, हस्तप्राप्य, प्रांशु- -लभ्य, &c.; ‘beyond the r. of’ अविषय, अतीत, अतिग, विषयातीत, अगोचर, अग्राह्य, अगम्य in comp.; अति pr.; बोधातीत, नयनागोचर, बोधविषय, अतिमानुष, &c.
ROOTS:
प्रसरपर्यंतप्रमाणंपारगम्यग्राह्यलभ्यविषयधीगम्यहस्तप्राप्यप्रांशुलभ्यअविषयअतीतअतिगविषयातीतअगोचरअग्राह्यअगम्यअतिबोधातीतनयनागोचरबोधविषयअतिमानुष
-ing,a.गामिन्, प्रापिन्, ग in comp.; better by (v.).
ROOTS:
गामिन्प्रापिन्

reach     

A Dictionary: English and Sanskrit | English  Sanskrit

To REACH , v. a.
(Arrive at, attain to) प्राप् (c. 5. -आप्नोति -आप्तुं), सम्प्राप्, अवाप्, अनुसम्प्राप्, उपसम्प्राप्, आप्, आगम् (c. 1. -गच्छति-गन्तुं), अभिगम्, अधिगम्, उपगम्, गम्, आया (c. 2. -याति -तुं), अभिया,समाया, उपाया, उपस्था (c. 1. -तिष्ठति -स्थातुं), आसद् (c. 10. -सादयति-यितुं), (c. 2. एति -तुं), अभी, ऋ (c. 1. ऋच्छति, अर्त्तुं), आपद्, प्रति-पद्, अभिपद्, अश् (c. 5. अश्नुते, अशितुं), उपाश्, समश्, स्पृश्,आविश्. —
(Extend to) व्याप्,see the next. —
(Reach out, stretch out) प्रसृ in caus. , प्रग्रह्, दा.
ROOTS:
प्राप्आप्नोतिआप्तुंसम्प्राप्अवाप्अनुसम्प्राप्उपसम्प्राप्आप्आगम्गच्छतिगन्तुंअभिगम्अधिगम्उपगम्गम्आयायातितुंअभियासमायाउपायाउपस्थातिष्ठतिस्थातुंआसद्सादयतियितुंएतिअभीऋच्छतिअर्त्तुंआपद्प्रतिपद्अभिपद्अश्अश्नुतेअशितुंउपाश्समश्स्पृश्आविश्व्याप्प्रसृप्रग्रह्दा

To REACH , v. n.
(Extend, stretch unto) व्याप् (c. 5. -आप्नोति-आप्तुं), वितन् in pass. , (-तन्यते), प्रसृ (c. 1. -सरति -सर्त्तुं), गम् (c. 1. गच्छति, गन्तुं) आगम्, या (c. 2. याति -तुं), आया, विस्तॄ in pass. , (-स्तीर्य्यते) or expressed by पर्य्यन्त or प्रमाण or परिमाण in comp. as
‘a staff that reaches to the forehead,’ ललाटपर्य्यन्तो दण्डःor ललाटपर्य्यन्तपरिमाणो दण्डः;
‘How far does the wall reach?’ किम्पर्य्यन्तः or किम्प्रमाणः or किम्परिमाणः स प्राकारः;
‘it reaches from the mountain to the sea,’ पर्व्वतादारभ्य समुद्रपर्य्यन्तं विस्तीर्य्यते. —
(Be received) प्राप् in pass. , (-आप्यते) प्राप्तः -प्ता -प्तं भू.
ROOTS:
व्याप्आप्नोतिआप्तुंवितन्(तन्यते)प्रसृसरतिसर्त्तुंगम्गच्छतिगन्तुंआगम्यायातितुंआयाविस्तॄ(स्तीर्य्यते)पर्य्यन्तप्रमाणपरिमाणललाटपर्य्यन्तोदण्डललाटपर्य्यन्तपरिमाणोदण्डकिम्पर्य्यन्तकिम्प्रमाणकिम्परिमाणप्राकारपर्व्वतादारभ्यसमुद्रपर्य्यन्तंविस्तीर्य्यतेप्राप्(आप्यते)प्राप्तप्ताप्तंभू
REACH , s.
(Extend, compass, range) पर्य्यन्तः -न्तं, प्रमाणं, परिमाणं,विषयः, प्रसरः, गोचरः -रं;
‘the utmost reach,’ पारः;
‘the reach of a man,’ पौरुषं, पुरुषविषयः;
‘of the eye,’ चक्षुर्विषयः;
‘of an arrow,’ वाणगोचरः -रं;
‘beyond the reach,’ अविषयः-या -यं, विषयातिक्रान्तः -न्ता -न्तं, विषयातीतः -ता -तं, अगम्यः -म्या-म्यं, अतीतः &c., अतिगः -गा -गं, अपारणीयः -या -यं, अति pre- fixed;
‘beyond the reach of the wise,’ धीमताम् अपि अविषयः-या -यं;
‘beyond the reach of the understanding,’ बुद्यगम्यः-म्या -म्यं, बुद्ध्यग्राह्यः -ह्या -ह्यं, बुद्ध्यतीतः -ता -तं, बोधातीतः &c.;
‘beyond the reach of mortals,’ अतिमानुषः -षा -षं, अतिमर्यः-र्त्या -र्त्यं, जनातिगः -गा -गं;
‘within the reach,’ विषय in comp., गम्यः -म्या -म्यं, ग्राह्यः &c.;
‘within the reach of the under- standing,’ बुद्धिगम्यः -म्या -म्यं;
‘within reach of the hand,’ हस्तग्राह्यः &c., हस्तस्पर्शनीयः -या -यं, हस्तप्राष्यः &c.
ROOTS:
पर्य्यन्तन्तंप्रमाणंपरिमाणंविषयप्रसरगोचररंपारपौरुषंपुरुषविषयचक्षुर्विषयवाणगोचरअविषययायंविषयातिक्रान्तन्ताविषयातीततातंअगम्यम्याम्यंअतीतअतिगगागंअपारणीयअतिधीमताम्अपियंबुद्यगम्यबुद्ध्यग्राह्यह्याह्यंबुद्ध्यतीतबोधातीतअतिमानुषषाषंअतिमर्यर्त्यार्त्यंजनातिगगंविषयगम्यग्राह्यबुद्धिगम्यम्यंहस्तग्राह्यहस्तस्पर्शनीयहस्तप्राष्य

Related Words

reach   expanding reach   it should reach by ...   reach tool   अध्याचार   पारावारा   शब्दपात   उदाप्   अगोःप्रापणम्   गोळीचा   गोकोश   आनक्ष्   आयुष्यमर्यादा   आलोकस्थान   अतृष्य   अनुव्यश्   अनुसंक्रम्   अभ्युपसद्   बुद्ध्यतीत   यावद्व्याप्ति   परोबाहु   हातलाग   अचक्षुर्विषय   हातपालवी   अनुसमश्   अनुसम्प्राप्   अन्तर्हस्तम्   अन्तर्हस्तीन   इनक्ष   बुद्धयतीत   न्यृञ्ज्   गोळ्याचा टप्पा   अतिहृ   ठपणें   अभिसम्प्राप्   प्ररप्श्   समनुप्राप्   समिनक्ष्   संनश्   प्रविषय   अडसट्टा   प्राघुणिक   प्रापिपयिषु   पोहंचणें   प्रगम्   parallel ray(s)   गोळीचा टप्पा   हातगुंडा   हातधोंडा   हातलागास येणें   हातलागीं येणें   आप्रयम्   आवयाज्   अत्यंहस्   अदर्शनपथ   अधिस्पृश्   अनुयत्   अन्वश्   अन्वस्   अन्वाप्   अभिप्राप्   अभिसमृ   अभ्यागारे   उत्स्पृश्   उपनिप्लु   उपप्रसृ   उपसमश्   प्रत्यवे   नशाय   समवसो   संप्राप्   अनुप्राप्   अभ्याप्   दिगंत   मर्यादीकृ   incomplete reaciton   अधियत्   अशाय   अभिनश्   उपह्वृ   आश्   उ़डी   मृगधूर्त्तक   धारापथ   समवाप्   स्मृतिविषय   व्याप्   echo depth sounding   अभिप्रपद्   अभिलभ्   अभिसम्भू   अभ्यारुह्   उदिनक्ष्   उन्नश्   उपाश्   आशुष्   अभ्यृ   अवधिज्ञान   औपपत्तिक   reaching   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP