-
Condign,a.
यथार्ह, अनुरूप, समुचित, योग्य
-
-ly,adv.
यथार्हं, यथोचितं.
-
-ness,s.
योग्यता, औचित्यं.
-
CONDIGN , a.
यथार्हः -र्हा -र्हं, योग्यः -ग्या -ग्यं, उपयुक्तः -क्ता -क्तं, अनुगुणः-णा -णं समुचितः -ता -तं,
‘condign punishment,’ यथायोग्यदण्डः,यथोपयुक्तशिष्टिःf.
Site Search
Input language: