Dictionaries | References
p

prostrate

   
Script: Latin

prostrate     

English WN - IndoWordNet | English  Any
adj  
Wordnet:
bdखुग्लुब होनाय , खायख्लें खालामनाय , खेंख्रा खालामनाय , अलथा मोखां
benআধো , উল্টা , আধোমুখ , পট
hinऔंधा , उल्टा , उलटा , अधोमुख , पट
kasدُبہٕ , پھِرِتھ , اُلٹہٕ
kokउमथें , परतें , ओमथें
marपालथा , उपडा , उलटा
nepउल्टो , अधोमुख
oriଓଲଟା
panਮੂਧਾ , ਉਲਟਾ , ਪੁੱਠਾ
urdاوندھا , الٹا , پٹ

prostrate     

आडवा
साष्टांग प्रणत
Bot. भूशायी
चीत झालेला

prostrate     

जीवशास्त्र | English  Marathi
= procumbent

prostrate     

भौतिकशास्त्र  | English  Marathi
प्रणत, वीरुधा

prostrate     

राज्यशास्त्र  | English  Marathi
प्रणत
जमिनीवर सपाट राहून वाढणारी (वनस्पती)
उदा. काही शैवले, यकृतका, शैवक, मर्यादवेल, पुनर्वना, काटेरिंगणी, विष्णुकांता यांची खोडे व फांद्या.

prostrate     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Prostrate,a.प्रणत, भूमिंगत, साष्टांगप्रणत- -पतित; ‘lie or fall p.’ See (v.); ‘p. on the bed’ शयनगत, शयने अवमूर्धशय; ‘lying p. at the feet’ चरण or पाद-पतित or प्रणत.
ROOTS:
प्रणतभूमिंगतसाष्टांगप्रणतपतितशयनगतशयनेअवमूर्धशयचरणपादपतितप्रणत
2अवसन्न, क्षीण. -v. t. (Oneself) [Page367] दंडप्रणामेन-साष्टांगपातं-नम् 1 P or प्रणिपत् 1 P, दंडवत् पत्; नीचैः प्रणम् or प्रणिपत्.
ROOTS:
अवसन्नक्षीणदंडप्रणामेनसाष्टांगपातंनम्प्रणिपत्दंडवत्पत्नीचैप्रणम्प्रणिपत्
2 नि-अव-पत् c.; भूमिं गम् c. (गमयति).
ROOTS:
निअवपत्भूमिंगम्गमयति
3 (Strength) अवसद् c; ध्वंस् c., प्र-वि-नश् c., हृ 1 P; क्षि 1, 5 P.
ROOTS:
अवसद्ध्वंस्प्रविनश्हृक्षि
-ed,a.प्रणिपतित, भूमिंगत, निपतित, &c.
ROOTS:
प्रणिपतितभूमिंगतनिपतित
2क्षीणबल-शक्ति, हृत or नष्ट-शक्ति or ओजस्.
ROOTS:
क्षीणबलशक्तिहृतनष्टशक्तिओजस्
-ions.दंडप्रणामः अष्टांगप्रणामः-प्रणिपातः, साष्टांगप्रणामः-वंदनं; प्रणिपातः, प्रणामः.
ROOTS:
दंडप्रणामअष्टांगप्रणामप्रणिपातसाष्टांगप्रणामवंदनंप्रणिपातप्रणाम
2 (of spirits) अव- -सादः, ग्लानिf.,विषण्णता, उद्वेगः; ‘p. of strength’ शक्तिपातः-क्षयः, सत्त्वहानिf.
ROOTS:
अवसादग्लानिविषण्णताउद्वेगशक्तिपातक्षयसत्त्वहानि

prostrate     

A Dictionary: English and Sanskrit | English  Sanskrit
PROSTRATE , a.
(Lying at length) अवमूर्द्धशयः -या -यं, क्षिप्तदेहः -हा-हं, भूमिशायी -यिनी -यि (न्), भूमिङ्गतः -ता -तं, अवनिङ्गतः &c. — (In supplication, adoration, &c.) साष्टाङ्गपतितः -ता -तं, माष्टा-ङ्गप्रणतः &c., साष्टाङ्गनमस्कारं प्रणिपतितः &c., चरणगतः -ता -तं,चरणपतितः -ता -तं, पादपतितः &c., दण्डवत् पतितः &c., पादप्रणतः&c., प्रणिपतितः &c., प्रपतितः &c., उपनतः &c., प्रणतः &c., नतः &c.
ROOTS:
अवमूर्द्धशययायंक्षिप्तदेहहाहंभूमिशायीयिनीयि(न्)भूमिङ्गततातंअवनिङ्गतसाष्टाङ्गपतितमाष्टाङ्गप्रणतसाष्टाङ्गनमस्कारंप्रणिपतितचरणगतचरणपतितपादपतितदण्डवत्पतितपादप्रणतप्रपतितउपनतप्रणतनत

To PROSTRATE , v. a.
(Throw down) पत् (c. 10. पातयति -यितुं), निपत्,अधःपत्, ध्वंस् (c. 10. ध्वंसयति -यितुं), प्रध्वंस्, नश् (c. 10. नाशयति-यितुं), विनश्, प्रणश्, अधरोत्तरीकृ, भूमिं गम् in caus. — (One's self in reverence, &c., प्रणिपत् (c. 1. -पतति -तितुं), साष्टाङ्गं or साष्टाङ्गपातं प्रणिपत् or पत्, प्रणिपतनं कृ, प्रणम् (c. 1. -णमति -णन्तुं), कायं प्रणम्, साष्टाङ्गप्रणामं कृ, साष्टाङ्गनमस्कारं कृ, अष्टाङ्गपातं कृ, अष्टा-ङ्गप्रणामं कृ, प्रणिपातं कृ, पादप्रणामं कृ, चरणप्रणामं कृ, दण्डवत् पत्or भू or पतनं कृ, चरणपतनं कृ, पादपतनं कृ, दण्डवत् प्रणामं कृ. —
(The strength) सर्व्वशक्तिं हृ (c. 1. हरति, हर्त्तुं), शक्तिपातं कृ, शक्ति-नाशं कृ, क्षीणशक्तिं कृ.
ROOTS:
पत्पातयतियितुंनिपत्अधपत्ध्वंस्ध्वंसयतिप्रध्वंस्नश्नाशयतिविनश्प्रणश्अधरोत्तरीकृभूमिंगम्प्रणिपत्पततितितुंसाष्टाङ्गंसाष्टाङ्गपातंप्रणिपतनंकृप्रणम्णमतिणन्तुंकायंसाष्टाङ्गप्रणामंसाष्टाङ्गनमस्कारंअष्टाङ्गपातंअष्टाङ्गप्रणामंप्रणिपातंपादप्रणामंचरणप्रणामंदण्डवत्भूपतनंचरणपतनंपादपतनंप्रणामंसर्व्वशक्तिंहृहरतिहर्त्तुंशक्तिपातंशक्तिनाशंक्षीणशक्तिं

Related Words

prostrate   prostrate plant   अवनिंगत   repens   पञ्चमण्डलनमस्कार   प्रशान्तोज   दण्डकासन   चरणगत   चरणपतित   अवमूर्द्धशय   पादानत   पञ्चनीराजन   प्रपाणि   क्षिप्तदेह   trailing   निपत्य   लुण्टक   प्रणिपत्   दण्डवत्   procumbent   लब्   लंबा   lying   अवनि   प्रणम्   प्रणिधा   लोध   अगस्ति   flat   निपत्   पत   शङ्कुकर्ण   श्रि   व्रज्   आनन्द   चरण   दण्ड   fall   अयोधधौम्य   अष्टन्   पाताल   पाद   पञ्चन्   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   foreign nationals of indian origin   foreignness   foreign object   foreign office   foreign owned brokerage   foreign parties   foreign periodical   foreign policy   foreign port   foreign possessions   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP