Dictionaries | References
p

pleased

   
Script: Latin

pleased     

खूष

pleased     

A Dictionary: English and Sanskrit | English  Sanskrit
PLEASED , p. p.प्रीतः -ता -तं, प्रीतात्मा -त्मा त्म (न्), तुष्टः -ष्टा -ष्टं, सन्तुष्टः &c., परितुष्टः &c., हृष्टः &c., हृष्टचित्तः -त्ता -त्तं, प्रसन्नः -न्ना -न्नं, प्रसादितः-ता -तं, मोदितः &c., मुदितः &c., आह्लादितः &c., प्रह्लादितः &c., आनन्दितः &c., अभिरुचितः &c., तृप्तः -प्ता -प्तं, रममाणः -णा -णं,प्रतीतः -ता -तं;
‘in mind,’ प्रीतमनाः -नाः -नः (स्).
ROOTS:
प्रीततातंप्रीतात्मात्मात्म(न्)तुष्टष्टाष्टंसन्तुष्टपरितुष्टहृष्टहृष्टचित्तत्तात्तंप्रसन्नन्नान्नंप्रसादितमोदितमुदितआह्लादितप्रह्लादितआनन्दितअभिरुचिततृप्तप्ताप्तंरममाणणाणंप्रतीततंप्रीतमनाना(स्)

Related Words

pleased   government are pleased to approve of your proposal for the purchase of at a total cost not exceeding rs.   government are pleased to order   government are pleased to sanction as a special case the waiving of the leave salary and pension contribution   we are pleased to inform you   this may pleased be treated as top priority case   शीघ्रसंतोष   रिझणें   आप्याय्य   घनमुद्   हृष्टतुष्ट   आरागित   अभितुष्   प्रमुदितवत्   प्रह्ल   तृम्पणीय   नातिप्रीत   चित्तप्रसन्न   सम्प्रीतिमत्   अभिप्रीत   यज्ञवृध्   प्रहृष्टमुदित   प्रीततर   प्रीतमनस्   प्रीतमानस   परमसंतुष्ट   संप्री   संतोषित   हास्यमुख   हृष्टसंकल्प   खूश   तर्पिणें   तोषित   निष्प्रीति   सुखांडणें   सम्प्रीत   अतोषणीय   खुशालणें   तुष्टणें   प्रीणयित्वा   प्रीणित   प्रीतात्मन्   तोषणें   सन्तोष्ठव्य   सन्तोष्य   संतोषणें   सम्प्रहर्षित   सम्प्रीणित   छन्दित   तर्पित   तुष्ट्वा   रतवत्   प्रसत्त   प्रसादवत्   प्रहृष्टमुख   प्रीतिमनस्   तोषणीय   सपरितोष   संतोषिन्   सुखित   फुल्लवदन   मुदान्वित   प्रहृष्ट   अनुरञ्जित   मोदित   प्रसेदिवस्   प्रह्लन्न   ध्रै   सम्प्री   त्रपीयस्   सुखाय   सुप्रसन्न   हलके मनाचे, ते अल्प संतोषाचे   अधप्रिय   खुषी   अश्वसूनृत   असन्तुष्ट   चटुलालस   तुष्टपुष्ट   तुष्टीभूत   अपरितुष्ट   अल्पसंतुष्ट   कृतप्रिय   दिन्व्   मृडङ्कण   रञ्जनीय   प्रतिरुच्   प्रहृष्टक   प्रीयमाण   तृपल   तृम्प   तृम्फ   परितृप्   विप्रसन्न   सन्तोषण   ष्टुच्   संकन्   वरधाविणें   सुललित   अभिजुष्   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP