Dictionaries | References
n

next

   
Script: Latin

next     

English WN - IndoWordNet | English  Any
adj  
Wordnet:
asmআগৰ
bdउननि , उनथिंनि
benপিছনের , পরবর্তী , অনুবর্তী
hinअगला
kasدوٚیِم
kokफुडलें , दुसरें , उपरांतचें
marपुढचा , पुढील
nepअघिल्लो , अगिल्लो
oriପରବର୍ତ୍ତୀ
panਅਗਲਾ
sanअग्रीम
telతరువాత , తర్వాత , పిమ్మట , ఆపైని , ఆమీద , ఇంకను
urdاگلا , مابعد , آئندہ

next     

आगामी, पुढचा
(nearest in place, in kinship or other relation) निकटतम

next     

भूगोल  | English  Marathi
आगामी, पुढचा
(nearest in place) निकटतम, द्वितीय, दुसरा

next     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Next,a. (Of time) आगामिन्; ‘on Monday n.’ आगामिनि सोमवासरे.
ROOTS:
आगामिन्आगामिनिसोमवासरे
2 [Page307] अनंतर, अव्यवहित, अव्यवधान, संसक्त, निरंतराल; ‘n. to the skin’ शरीरसंसक्त.
ROOTS:
अनंतरअव्यवहितअव्यवधानसंसक्तनिरंतरालशरीरसंसक्त
3सन्निहित; पार्श्वस्थ, अंतिक, समीप or निकट- -स्थ or वर्तिन्;See
ROOTS:
सन्निहितपार्श्वस्थअंतिकसमीपनिकटस्थवर्तिन्
Near; oft. ex. by पर, अन्य, अंतरं in comp.; ‘n. born’ अनंतर- -ज ‘in the absence of the first, the n. and so on’ पूर्वाभावे परः परः; ‘on the n. day’ पराहे, परेद्युः; ‘the n. world’ परलोकः, लोकांतरं; ‘n. door to’ अदूर, ईषदून (with abl.); कल्प in comp.; ‘in the n. world’ अमुत्र, परत्र; ‘n. moment’ क्षणांतरं; ‘n. but one’ एकांतरं. -adv. अनंतरं, परं, परतः (with abl); ततः, तदनंतरं, अथ, परस्तात्, ततः-परं-ऊर्ध्वं; ‘what n.’ ततः किं, ततस्ततः.
ROOTS:
परअन्यअंतरंअनंतरपूर्वाभावेपरपरपराहेपरेद्युपरलोकलोकांतरंअदूरईषदूनकल्पअमुत्रपरत्रक्षणांतरंएकांतरंअनंतरंपरंपरततततदनंतरंअथपरस्तात्ततपरंऊर्ध्वंततकिंततस्तत

next     

A Dictionary: English and Sanskrit | English  Sanskrit
NEXT , a. (In time, &c.) अनन्तरः -रा -रं, निरन्तरः -रा -रं. —
(Next in place, having nothing intervening) अव्यवधानः -ना -नं,अव्यवहितः -ता -तं, अनन्तरालः -ला -लं, निरन्तरालः -ला -लं, अप-दान्तरः -रा -रं, सन्निहितः -ता -तं, पार्श्वस्थः -स्था -स्थं, अन्तिकः -का-कं, अन्तिमः -मा -मं. Next in time may also be expressed by परः -रा -रं or अन्तरं; as,
‘the next day,’ परदिवसः, पराहः;
‘the next world,’ परलोकः -कं, लोकान्तरं;
‘in the next world,’ परत्र, प्रेत्य, अमुत्र;
‘relating to the next world,’ पारत्रिकः -की -कं, अमुत्रत्यः -त्या -त्यं, आमुष्मिकः -की -कं;
‘the next moment,’ क्षणान्तरं;
‘next born,’ अनन्तरजः -जा -जं;
‘next of kin,’ अनन्तरः -रा -रं;
‘next but one,’ एकान्तरः -रा-रं;
‘next but two,’ द्व्यन्तरः -रा -रं, द्व्येकान्तरः -रा -रं.
ROOTS:
अनन्तररारंनिरन्तरअव्यवधाननानंअव्यवहिततातंअनन्तराललालंनिरन्तरालअपदान्तरसन्निहितपार्श्वस्थस्थास्थंअन्तिककाकंअन्तिममामंपरअन्तरंपरदिवसपराहपरलोकलोकान्तरंपरत्रप्रेत्यअमुत्रपारत्रिककीअमुत्रत्यत्यात्यंआमुष्मिककंक्षणान्तरंअनन्तरजजाजंरंएकान्तरद्व्यन्तरद्व्येकान्तर
NEXT , adv.अनन्तरं, तदनन्तरं, प्रत्यनन्तरं, परं -रेण, परतस्, परस्तात्,ततः परं, अतः परं, अत ऊर्द्ध्वं;
‘next day,’ परदिवसे, परेद्युस्;
‘next moment,’ क्षणान्तरे.
ROOTS:
अनन्तरंतदनन्तरंप्रत्यनन्तरंपरंरेणपरतस्परस्तात्ततअतअतऊर्द्ध्वंपरदिवसेपरेद्युस्क्षणान्तरे

Related Words

next   first working day of the next month   fixation at next stage   next after   next before   next below   next below rule   next best alternative   next following   next friend   next friend of the minor   next heir   next immediate neighbour   next lower in order   next of kin   next pay range   next preceding   next succeeding   next to kin   not payable before the 1st list of the next month   promotion under next below rule   retirement of next friend   कलन्तक   सालावृकीय   सुधाम   सौमी   बलपूर्ण   बीजोत्कृष्ट   ब्रह्मब्रुव   भद्रदेव   भास्मायन   भूचर्या   मैत्रेयीशाखोपनिषद्   यावदिष्टम्   योगशिक्षोपनिषद्   रथवाहण   प्रतिहान   प्रातिवेश्मक   धूषर   निर्मोघ   निष्प्रवणि   पटौक   विप्रचित्त   विस्फल्   वेणीसंवरण   वेणीसंहरण   शाठायन   शिशुनाक   सपत्नसाद   समावज्   संधिचोर   सामुदयिक   सुकलित   सुत्रात्र   हिमेरु   हृष्टतनु   सुमदा   सुरसाग्रज   सुरुङ्गयुज्   सृकवत्   सोपानक   सोमशम्भ   सौशिल्य   सर्वतोदिक्कम्   अन्वग्ज्येष्ठ   उपधूपिता   कपिङ्गल   इल्वड   अर्पिश   ऋषिजाङ्गल   ऐतिह   कृकलाश   बलात्कारित   बहुकण्टका   बुध्निय   बकव्रतचर   बभ्रुवाह   मखस्   मालाकर   मीनाक्षा   मौखरी   म्लानता   यथायुक्तम्   यथोपपातम्   यशोवर्मक   मर्मवेगिता   मलयाद्रिवायु   प्रसुप्तता   दन्तशट   धिष्ठ्य   नक्तंदिनम्   नदीजा   निपुणतरम्   निर्माली   निष्ठूत   निष्ठूति   नेदिष्ठम्   नैरात्म   पण्डु   कैवर्त्तमुस्त   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP