|
Moral,a.साधु, साधुवृत्त, सदाचार, धार्मिक- -सात्विक- (कीf.); नीतिमत्, नयानुसारिन्; धर्म्य, पुण्य, न्यायानुसारिन्, धर्मानुरूप, न्याय्य; gen. ex. by सत्, नीति, नय in comp., ‘m. instruction’ नयोपदेशः, नीतिf.; ‘m. lessons’ नीतिपाठाः; sometimes by चित्त, मानस in comp.; ‘m. freedom’ चित्तस्वातंत्र्यं; ‘m. advancement’ मान- -सोन्नतिf.; ‘m. science’ नीतिशास्त्रं; ‘m. duties’ शाश्वतधर्मः, सदाचारः. 2नियमा- -धीन. 3अनुमान-युक्ति-सिद्ध. -s.तात्पर्यं, अभिप्रायः, भावार्थः, तात्पर्यार्थः. -ist,s. नीतिशास्त्रज्ञः, नीतिज्ञः, नयज्ञः; नीत्युपदेशकः, नीतिविद्, सदसद्विवेचकः. -ity,s.नीतिः, नयः, नीति or नय विद्या or शास्त्रं, सद्व्यवहार- -शास्त्रं, सदसद्विवेकः-विचारः. 2धर्मानुष्ठानं, साधुवृत्तं, पुण्यशीलता, सदाचारः, सु-सत्- -चरितं, धर्मवृत्तिf. 3न्याय्यता, धर्म्यता, धर्म- -न्याय-अनुसारः. -ize,v. t.धर्मोपदेशास्प- -दीकृ 8 U. -v. i.नीत्युपदेशं दा 3 U or लिख् 6 P. -ly,adv.नीतिशास्त्रानुरूपं, नयतः, नीत्या, धर्मेण, धर्मतः, न्यायेन, न्याय- -तः. 2युक्त्या, मनसा, अनुमानेन. -Morals, s.नीतिः, नीतिशास्त्रं-विद्या. 2आचारः, आचरणं, वृत्तिः, चरितं, वृत्तं, व्यवहारः, रीति f.; ‘good m.’ सुशीलं, सदाचारः, साधुवृत्तं, विनयः, साधु-सु-सत्-चरितं.
|