|
MONTH , s.मासः, मास्m., पक्षद्वयं, पक्षयुगं, नाक्षत्रं, यव्यः, वर्षांशः,वर्षाङ्गः. The following are the twelve Hindu months, 1. चैत्रः, corresponding to the last half of March and the first half of April, 2. वैशाखः, April, May, 3. ज्येष्टः, May, June, 4. आषाढः, June, July, 5. श्रावणः, July, August, 6. भाद्रःor भाद्रपदः, August, September, 7. आश्विनः or आश्वयुजः,September, October, 8. कार्त्तिकः, October, November, 9. मार्ग-शीर्षः, November, December, 10. पौषः, December, January, 11. माघः, January, February, 12. फाल्गुनः, February, March. —
(Lunar month) चान्द्रमासः; ‘half of a lunar month,’ पक्षः; ‘light or first half of the month,’ शुक्लपक्षः, शुद्धपक्षः, सितपक्षः,पूर्वपक्षः, प्रथमपक्षः, देवपक्षः; ‘dark or second half of the month,’ कृष्णपक्षः, तमिस्रः, तमिस्रपक्षः, उत्तरपक्षः, अपरपक्षः, बहुलः; ‘last day of the half-month,’ पक्षान्तः, पक्षावसरः. —
(Solar month) सौरमासः, सौरः; ‘a month old,’ मासजातः -ता -तं,मासीनः -ना -नं.
|