Dictionaries | References
m

miss

   
Script: Latin

miss     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmনৱযুৱতী , নৱ যুৱতী , নৱযৌৱনা , নৱ যৌৱনা , উদ্ভিন্ন যৌৱনা , কুমাৰী
bdसिख्लासा , सिख्ला देलें , सिख्ला देलों , थराइना , थरायना
benকুমারিকা , কুমারী , কন্যা , কুমারিকা , খুকি , অবিবাহিতা , অনূঢ়া , অপাত্রস্থা , অকৃতদারা , অকৃতবিবাহা , অরক্ষণীয়া , কন্যা , কুমারী , কুমারিকা , কৌমারী
gujનવયુવતી , નવજોબના , નવયૌવના
hinनवयुवती , नवयौवना , नव युवती , कुमारी
kasجِوان کوٗر , محترما
kokतरणाटी , युवती , कुमारी
marनवतरुणी , नवयुवती , कुमारिका
nepनवयुवती , नवयौवना , नव युवती , तरुनी , केटी
oriନବଯୁବତୀ , ନବଯୌବନା| , କୁମାରୀ
panਕੁਮਾਰੀ
sanयुवती , कुमारी
telయువతి , పడుచు , చిన్నది , కన్య , కుమారి
urdمس
verb  
Wordnet:
asmসুযোগ হেৰুওৱা , ৰৈ যোৱা , বাদ পৰিল , ব্যৰ্থ হোৱা
bdगोमा , फेलें जा , फैमाल जा , थाबो , था , फेलें जा , फैमाल जा
benছাড়া , বাদ পড়া , থেকে যাওয়া
hinचूकना , अवसर खोना , छूटना , छूट जाना , रहना , रह जाना , चूकना , चूक जाना
kasموقعہٕ اَتھٕ گَژُھن , چوٗکُن , پیوٚن , اَڈٕ لیوٚک روزُن , تراوُن , چوٗکُن
kokचुकप , संद वचप , वेळ वचप , उरप , चुकप , सुटप , चुकप
marहुकणे , संधी हुकणे , सुटणे , राहणे
nepबञ्चित हुनु , छोडिनु , मौका गुमाउनु , छुट्नु , छोडिनु , चुक्‍नु , चूक हुनु
oriହରେଇବା , ସୁଯୋଗହରେଇବା| , ଛାଡିଦେବା , ପଳେଇଲା| , ବ୍ୟର୍ଥ ଯିବା , ପଥ ଭ୍ରଷ୍ଟ ହେବା
panਖੁੰਝਣਾ , ਚੁਕਣਾ , ਮੌਕਾ ਖੋਣਾ , ਅਵਸਰ ਖੋਣਾ , ਛੁੱਟਣਾ , ਛੁੱਟ ਜਾਣਾ , ਰਹਿਣਾ , ਰਹਿ ਜਾਣਾ , ਖੁੰਝਣਾ , ਚੁੱਕਣਾ
sanक्षिप् , हा , त्यज् , अपास् , विसृज् , अपराध् , विलक्षीभू
telఅవకాశంపోగొట్టుకొనుట , తప్పిపోవుట , గురితప్పు , పోగొట్టుకొనుట , ఉండిపోయిన , విడిచిన , వదలిన , దాటిపోయిన , తప్పిపోవుట , గురితప్పు , పోగొట్టుకొనుట
urdچوکنا , موقع گنوانا , چوکنا , خطا کرنا , غلطی کرنا

miss     

चुकणे
 स्त्री. (not married) कुमारी
 स्त्री. Admin. श्रीमती

miss     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Miss,s. (As a prefixing title) ex. by भर्तृदारिका, कुमारी.
ROOTS:
भर्तृदारिकाकुमारी
2भ्रमः, दोषः, अपराधः, भ्रंशः.
ROOTS:
भ्रमदोषअपराधभ्रंश
3हानिf.,अभावः, विरहः, नाशः, लोपः;See
ROOTS:
हानिअभावविरहनाशलोप
Loss.-v. i.मोघी-विफली-भू 1 P, न सिध् 4 P; ‘never-m. ing arrow’ अमोघः बाणः.
ROOTS:
मोघीविफलीभूसिध्अमोघबाण
2भ्रम् 1, 4 P, प्र- -मद् 4 P, स्खल् 1 P.
ROOTS:
भ्रम्प्रमद्स्खल्
3च्यु 1 A; See below. -v. t.भ्रंश् 1 A, 4 P, च्यु, विचल् 1 P (with abl.), हा pass. (with instr.); See
ROOTS:
च्युभ्रंश्च्युविचल्हा
Lose; ‘he m. ed the mark in shooting’ स लक्ष्यच्युतसायकः; निमि- -त्तादपराद्धेषुः; ‘m. ed his way’ मार्गाद् भ्रष्टः &c.
ROOTS:
लक्ष्यच्युतसायकनिमित्तादपराद्धेषुमार्गाद्भ्रष्ट
2न प्राप् 5 P or विद् 6 U or लभ् 1 A, (Get q. v.).
ROOTS:
प्राप्विद्लभ्
3क्षिप् 6 P, हा 3 P, त्यज् 1 P, अपास् 4 U, विसृज् 6 P; ‘you have m. ed a splendid opportu- -nity’ शोभनावसरस्त्वया क्षिप्तः, न गृहीतः, त्यक्तः.
ROOTS:
क्षिप्हात्यज्अपास्विसृज्शोभनावसरस्त्वयाक्षिप्तगृहीतत्यक्त
4 (Feel the absence of) अभावं ज्ञा 9 U or वि-भू c., न्यून-a.मन् 4 A; उत्कंठ् 1 A, उत्तम् 4 P, उत्सुकायते (D.); ‘I m. him very much’ तस्य बलवदुत्कंठे, तस्यासन्निधानात् नितरां दुःखितोस्मि, तद्दर्श- -नाय उत्ताम्यामि, तद्विरहविधुरः &c.
ROOTS:
अभावंज्ञाविभून्यूनमन्उत्कंठ्उत्तम्उत्सुकायतेतस्यबलवदुत्कंठेतस्यासन्निधानात्नितरांदुखितोस्मितद्दर्शनायउत्ताम्यामितद्विरहविधुर
-ing. a.नष्ट, भ्रष्ट, स्थानभ्रष्ट-च्युत, -तिरोहित, अदृष्ट; ‘one man is m.’ एको नर ऊनो दृश्यते.
ROOTS:
नष्टभ्रष्टस्थानभ्रष्टच्युततिरोहितअदृष्टएकोनरऊनोदृश्यते
2 उत्सुक, उत्कंठित, उत्कलिकाकुल.
ROOTS:
उत्सुकउत्कंठितउत्कलिकाकुल

miss     

A Dictionary: English and Sanskrit | English  Sanskrit

To MISS , v. a.
(Fail of reaching, not to hit) लक्ष्यम् अभिसन्धायअपराध् (c. 4. -राध्यति, c. 5. -राध्नोति -राद्धुं) or अपराधं कृ or भ्रान्तिं कृ, भ्रमं कृ;
‘one who misses the mark in archery,’ अपराद्धपृषत्कः, लक्ष्यच्युतसायकः. —
(Fail of finding, miss the way) भ्रम् (c. 4. भ्राम्यति, भ्रमितुं), मार्गात् or पथात् प्रभ्रंश् (c. 4. -भ्रश्यति-भ्रंशितुं) or भ्रंश्, मार्गाद् विचल् (c. 1. -चलति -लितुं), मार्गभ्रंशं कृ. —
(Fail of obtaining) न प्राप् (c. 5. -आप्नोति -आप्नुं), न लभ् (c. 1. लभते, लब्धुं), न आसद् (c. 10. -सादयति -यितुं), अपराध्. —
(Discover to be wanting or lost) नष्टं or स्थानभ्रष्टं किञ्चिद् ज्ञा (c. 9. जानातिज्ञातुं), नष्टं मन् (c. 4. मन्यते, मन्तुं), नाशं or अभावं or अदर्शनं ज्ञा. —
(Feel the want of, regret the absence of) उत्कण्ट् (c. 1. -कण्टते -ण्टितुं), उत्सुक (nom. उत्सुकायते), उन्मनस् (nom. उन्मनायते), उत्कण्टां कृ,उत्कलिकां कृ. —
(Omit) हा (c. 3. जहाति, हातुं), अपाहा, अपहा,विहा, त्यज् (c. 1. त्यजति, त्यक्तुं), अपास् (c. 4. -अस्यति -असितुं), विसृज् (c. 6. -सृजति -स्रष्टुं), वृज् (c. 10. वर्जयति -यितुं), परिवृज्. —
(Lose) हा in pass. (हीयते) with instr. or abl. c., भ्रंश् with abl. c. See To LOSE.
ROOTS:
लक्ष्यम्अभिसन्धायअपराध्राध्यतिराध्नोतिराद्धुंअपराधंकृभ्रान्तिंभ्रमंकृअपराद्धपृषत्कलक्ष्यच्युतसायकभ्रम्भ्राम्यतिभ्रमितुंमार्गात्पथात्प्रभ्रंश्भ्रश्यतिभ्रंशितुंभ्रंश्मार्गाद्विचल्चलतिलितुंमार्गभ्रंशंप्राप्आप्नोतिआप्नुंलभ्लभतेलब्धुंआसद्सादयतियितुंनष्टंस्थानभ्रष्टंकिञ्चिद्ज्ञाजानातिज्ञातुंमन्मन्यतेमन्तुंनाशंअभावंअदर्शनंउत्कण्ट्कण्टतेण्टितुंउत्सुकउत्सुकायतेउन्मनस्उन्मनायतेउत्कण्टांउत्कलिकांहाजहातिहातुंअपाहाअपहाविहात्यज्त्यजतित्यक्तुंअपास्अस्यतिअसितुंविसृज्सृजतिस्रष्टुंवृज्वर्जयतिपरिवृज्हीयते

To MISS , v. n.अपराध् (c. 4. -राध्यति -ते -राद्धुं), भ्रम् (c. 4. भ्राम्यति,भ्रमितुं), अपराद्धः -द्धा -द्धं भू, अपराधं कृ, भ्रमं कृ. —
(Not to succeed, miscarry) न सिध् (c. 4. सिध्यति, सेद्धुं), न सम्पद् (c. 4. -पद्यते -पत्तुं), सिद्धिं न प्राप् (c. 5. -आप्नोति -आप्तुं) or गम् (c. 1. गच्छति, गन्तुं), असिद्धः -द्धा -द्धं भू.
ROOTS:
अपराध्राध्यतितेराद्धुंभ्रम्भ्राम्यतिभ्रमितुंअपराद्धद्धाद्धंभूअपराधंकृभ्रमंसिध्सिध्यतिसेद्धुंसम्पद्पद्यतेपत्तुंसिद्धिंप्राप्आप्नोतिआप्तुंगम्गच्छतिगन्तुंअसिद्ध
MISS , s.
(Error) भ्रमः, भ्रान्तिःf., अपराधः, भ्रंशः, दोषः, भ्रेषः, उत्क्रमः;
‘a miss is as good as a mile,’ अन्तरं महदन्तरं. —
(Loss, want) नाशः, हानिःf., अभावः, असम्भवः, अविषयः, अदर्शनं, विरहः. —
(Young girl) कुलकन्या, कुलीनकन्या, कुलकुमारी.
ROOTS:
भ्रमभ्रान्तिअपराधभ्रंशदोषभ्रेषउत्क्रमअन्तरंमहदन्तरंनाशहानिअभावअसम्भवअविषयअदर्शनंविरहकुलकन्याकुलीनकन्याकुलकुमारी

Related Words

miss   hit and miss ventilation   चुकलामालका   चुकलावाकला   अपराद्धेषु   फुसकणें   जिह्मम्   अवदसेची फेरी   विलक्षीकृ   अकाबाई   गलफटणें   गलफाटणें   अडबायको   अकाबाईचा फेरा   प्रमियम्   फुसकाईचा अंगारा   अपराद्धपृषत्क   अकाबाईचा पाया   अनुध्यै   परिगा   हुकणें   अतिपत्   कण्ठ्   प्रमी   हरणें   अनुतप्   विश्लिष्   अपराद्ध   अपराध्   लागो भागो दिवाळी   अंतरणें   क्षप्   fail   पंगत   जिह्म   चुकणें   राध्   विष्णुदास   स्मृ   कठ   नृग   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   foreign nationals of indian origin   foreignness   foreign object   foreign office   foreign owned brokerage   foreign parties   foreign periodical   foreign policy   foreign port   foreign possessions   foreign post office   foreign public debt office   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP