Dictionaries | References
m

merry

   
Script: Latin

merry     

English WN - IndoWordNet | English  Any
adj  
Wordnet:
asmৰসিক
bdरंजालु , खुसि
benরসিক , রসপ্রিয় , আমুদে , আমোদী , রঙ্গিলা , রঙ্গপ্রিয় , রঙ্গকারী
gujરસિક , રસિયું , ભાવુક , રસજ્ઞ , રંગીલો , મનમોજી , રસિકમિજાજ
hinरसिक , रंगीन , रँगीला , रंगीला , रसवंत , रसिया , मनचला , रसिकमिज़ाज , रसिकमिजाज , दिलचला , तबीयतदार
kasرٔنٛگیٖن مِزاز , شوقیٖن , مَستہٕ
kokरसीक
marरसिक , आस्वादक
nepरसिक
oriରସିକ , ରସିକମିଜାଜ
panਮੌਜੀ , ਮਨਮੌਜੀ , ਸੂਆਦਲਾ , ਪ੍ਰੇਮੀ , ਰੰਗੀਨ , ਮਨਚਲਾ , ਰੰਗੀਲਾ
sanआस्वादकः , रसिकः
telరసికుడు , సరదాగా నుండు
urdرنگین , پر لطف , رسک مزاج , من چلا , دل دار , رسیا

merry     

आनंदी

merry     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Merry,a.प्र-, हृष्ट, सानंद, सोल्लास, प्रोत्फुल्ल, प्रमुदित, प्रहृष्टचित्त; आनंद-उल्लास-हास्य- -वृत्ति, प्रसन्नवदन, विलासिन्, विनोदिन्, परिहासशील.
ROOTS:
प्रहृष्टसानंदसोल्लासप्रोत्फुल्लप्रमुदितप्रहृष्टचित्तआनंदउल्लासहास्यवृत्तिप्रसन्नवदनविलासिन्विनोदिन्परिहासशील
2हास्यकर (रीf.), विनो- -दक; ‘to make m.’ उत्सवं कृ 8 U; ‘to be m.’ उल्लस् 1 P, मुद् 1 A; See
ROOTS:
हास्यकररीविनोदकउत्सवंकृउल्लस्मुद्
Delight. ‘m. -andrew’ भंडः, वैहासिकः, विदूषकः. ‘m. -making’ आनंदोत्सवः, उत्सवकरणं.
ROOTS:
भंडवैहासिकविदूषकआनंदोत्सवउत्सवकरणं
-ly,adv.सहर्षं, सोल्लासं, सानंदं, हृष्ठमनसा,
ROOTS:
सहर्षंसोल्लासंसानंदंहृष्ठमनसा
-ment,s.प्र-, हर्षः, उल्लासः, प्र-, मोदः, आनंदः, आह्लादः; हास्यं, परिहासः, उत्सवः, कौतुकं, विलासः, विनोदः; लीला, खेला; [Page287] ‘what is said in m.’ हास्यविनोदः; नर्मालापः, विनोदोक्तिf.
ROOTS:
प्रहर्षउल्लासप्रमोदआनंदआह्लादहास्यंपरिहासउत्सवकौतुकंविलासविनोदलीलाखेलाहास्यविनोदनर्मालापविनोदोक्ति
-ness,s.हृष्टता, सानंदता, आनंदवृत्तिf.
ROOTS:
हृष्टतासानंदताआनंदवृत्ति

merry     

A Dictionary: English and Sanskrit | English  Sanskrit
MERRY , a.हृष्टः -ष्टा -ष्टं, हृष्टहृदयः -या -यं, प्रहृष्टः -ष्टा -ष्टं, प्रहृष्टचित्तः -त्ता-त्तं, उल्लसः -सा -सं, उल्लासी -सिनी -सि (न्), उल्लासवृत्तिः -त्तिः -त्ति,परिहासशीलः -ला -लं, हास्यवृत्तिः -त्तिः -त्ति, हास्यमुखः -खी -खं,हास्यवदनः -ना -नं, सुहसाननः -ना -नं, आनन्दी -न्दिनी &c., आन-न्दवृत्तिः -त्तिः -त्ति, हासी -सिनी &c., प्रमोदी -दिनी &c., मुदान्वितः-ता -तं, मुदितः -ता -तं, विलासी &c., विनोदी &c., सुमनाः -नाः -नः(स्), कौतुकी &c., उपजातकौतुकः -का -कं. —
(Causing mirth) हास्यजनकः -का -कं, हास्योत्पादकः -का -कं, विनोदकः -का -कं;
‘to make merry,’ उत्सवं कृ;
‘to be merry,’ उल्लस् (c. 1. -लसति-सितुं), सुमन (nom. सुमनायते), कौतुकं कृ.
ROOTS:
हृष्टष्टाष्टंहृष्टहृदययायंप्रहृष्टप्रहृष्टचित्तत्तात्तंउल्लससासंउल्लासीसिनीसि(न्)उल्लासवृत्तित्तित्तिपरिहासशीललालंहास्यवृत्तिहास्यमुखखीखंहास्यवदननानंसुहसाननआनन्दीन्दिनीआनन्दवृत्तिहासीप्रमोदीदिनीमुदान्विततातंमुदितविलासीविनोदीसुमनाना(स्)कौतुकीउपजातकौतुककाकंहास्यजनकहास्योत्पादकविनोदककंउत्सवंकृउल्लस्लसतिसितुंसुमनसुमनायतेकौतुकंकृ

Related Words

merry-andrew   merry-making   merry   make merry   merry-go-round   प्रतिसंहृष्ट   ख्यालतमाशा   सोत्सव   हृष्टवदन   एलाय   एलायति   सनर्महास   रङ्गण   विमहस्   हसता   खुदुखुदु   रंगेला   रंगेली   हासकर   पर्यवस्थित   घररिघणी   सुमखस्य   सूनर   थेरभोरपी   नर्मद्युति   नर्म्मद्युति   चकाट्या   खेळीमेळी   रंगेल   gayety   हासिका   डोंभारी   उल्लस   अविह्वल   अस्मेर   छमछमाट   गर्भा   भोरपी   mirth   घरभरणी   हासक   खादतमोदता   कन्हैया   उद्धृष्   गृहप्रवेश   खेळा   ईश्वरीसोहळा   किलकिञ्चित   भोरीप   रंगदार   मदारी   धिंबडी   विमद्   हृष्ट   डोंबारी   उल्लाघ   बहुरूपी   gay   अप्रतीत   उल्लसित   अमन्द   थेर   चटकी   कन   नर्मन्   पोस्त   eat   गविजात   उत्साह   भुशुण्ड   मुद्   दिवाळी   make   चित्रसेन   सुख   च्यवन   भरत   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP