Dictionaries | References
m

meritorious

   
Script: Latin

meritorious     

गुणवत्तापूर्ण
(praiseworthy) प्रशंसनीय

meritorious     

A Dictionary: English and Sanskrit | English  Sanskrit
MERITORIOUS , a.
(Deserving a reward) वेतनार्हः -र्हा -र्हं, दक्षिणार्हः&c., प्रतिफलार्हः &c. —
(Deserving of honor) श्लाघ्यः -घ्या -घ्यं,श्लाघनीयः -या -यं, प्रशंसनीयः -या -यं, शंस्यः -स्या -स्यं, प्रशस्तः -स्ता-स्तं, श्लाघार्हः -र्हा -र्हं, प्रशंसार्हः &c. —
(Having great merit) गुणवान् -वती -वत् (त्), गुणसम्पन्नः -न्ना -न्नं, गुणी -णिनी -णि (न्),गुणान्वितः -ता -तं, श्रेष्ठः -ष्ठा -ष्ठं, उत्तमगुणविशिष्टः -ष्टा -ष्टं. —
(Having great religious merit) पुण्यवान् -वती &c., पुण्यशाली -लिनी&c., पुण्यरूपः -पा -पं, पुण्यात्मकः -का -कं, कृतपुण्यपुञ्जः -ञ्जा -ञ्जं;
‘meritorious act,’ पुण्यकं, व्रतः -तं, नियमः, तपस्n.
ROOTS:
वेतनार्हर्हार्हंदक्षिणार्हप्रतिफलार्हश्लाघ्यघ्याघ्यंश्लाघनीययायंप्रशंसनीयशंस्यस्यास्यंप्रशस्तस्तास्तंश्लाघार्हप्रशंसार्हगुणवान्वतीवत्(त्)गुणसम्पन्नन्नान्नंगुणीणिनीणि(न्)गुणान्विततातंश्रेष्ठष्ठाष्ठंउत्तमगुणविशिष्टष्टाष्टंपुण्यवान्पुण्यशालीलिनीपुण्यरूपपापंपुण्यात्मककाकंकृतपुण्यपुञ्जञ्जाञ्जंपुण्यकंव्रतनियमतपस्

Related Words

meritorious   distinguished and meritorious service   meritorious service   meritorious services   meritorious work   सुकृतभाज्   आपूर्त   पुण्यकृत्या   पुण्यक्रिया   पुण्यपरायण   सुपुण्यद   पुण्यकुट   पुण्यनिवह   सम्पूर्णपुण्यमहिमन्   सहस्त्रभोजन   कृतपुण्यपुंज   पुण्यकीर्त्ति   पुण्यसम्भार   पूर्तधर्म   पौर्तिक   समुद्रस्नान   धर्मवासना   ऐष्टिकपौर्त्तिक   कृतपुण्य   धर्मभिक्षुकः   पूर्तय   वेदफल   फलश्रुति   नियमनिष्ठा   अक्षय्यतृतीया   सुकृतकर्मन्   चरितगुणत्व   भूयसी   महागुण   श्रेयोर्थी   deserving   सुकृती   अधिगुण   पुण्यक   पौर्त   सस्यक   गुणमय   पुण्यवत्   शंस्य   अपुण्य   सुकृत   पुण्य   अक्षयतृतीया   गुणवत्   पूर्त   प्रगुण   अग्निपुराण   सम्भार   गुणिन्   अवदात   सत्त्र   अलोक   exhaust   merit   पितृतीर्थ   व्रत   सुवर्ण   नियम   पितृ   वृष   गुण   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP