Dictionaries | References
m

melted

   
Script: Latin

melted

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
hinपिघला , टघला , टिघला , अवदीर्ण , आयुत
kokवितळिल्लें
oriତରଳ , ଗରମ , ଆଉଟା
panਪਿਘਲਿਆ ਹੋਇਆ , ਪਿਘਰਿਆ ਹੋਇਆ
urdپگھلا , ٹگھلا , ٹگھرا

melted

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   MELTED , p. p.द्रुतः -ता -तं, द्रावितः -ता -तं, विद्रुतः -ता -तं, विद्रावितः-ता -तं, द्रवीभूतः -ता -तं, लीनः -ना -नं, विलीनः -ना -नं, निलीनःना -नं, गलितः -ता -तं, गालितः -ता -तं, क्षरितः -ता -तं, परिगलितः-ता -तं, द्रवीकृतः -ता -तं, द्रवमाणः -णा -णं, अवदीर्णः -र्णा -र्णं, आर्द्रीकृतः-ता -तं, सार्द्रीकृतः -ता -तं. —
(Softened to tenderness) करुणा-र्द्रीकृतः -ता -तं, दयार्द्रीभूतः -ता -तं, क्लिन्नहृदयीकृतः -ता -तं, वत्सलीकृतः -ता -तं.
ROOTS:
द्रुततातंद्रावितविद्रुतविद्रावितद्रवीभूतलीननानंविलीननिलीननागलितगालितक्षरितपरिगलितद्रवीकृतद्रवमाणणाणंअवदीर्णर्णार्णंआर्द्रीकृतसार्द्रीकृतकरुणार्द्रीकृतदयार्द्रीभूतक्लिन्नहृदयीकृतवत्सलीकृत

Related Words

melted   शातकुम्भद्रव   सर्पिर्मण्ड   वसाग्रह   वसापावन्   धम्यत्   धम्यमान   प्रियसर्पिष्क   आयुत   लयगत   पादघृत   प्रतिशीनवत्   स्विदित   वतणी   अपच्युत   ध्मायत्   निर्गलित   गालित   ध्मायमान   प्रतिशीन   कामबिन्दु   घृतमण्ड   सम्प्रलीन   वसापायिन्   द्रवमाण   द्रवीकृत   द्रावित   पघा   प्रतिशीत   गलनीय   पडगी   घृतमण्डोद   indissolubility   तप्तताम्र   परिगलित   अवदीर्ण   ओतणी   आलीन   फिरणें   पडघी   क्षरित   गोघृत   निष्टप्त   प्रलीन   विलीन   विद्रावित   indissoluble   द्राव्य   पीथ   crucible   काकळूत   सर्पिस्   अभिष्यन्द्   गलित   द्रुत   इषि   इषीका   आज्य   तप्त   द्रव   निलीन   स्रुव   विगलित   लीन   संतप्त   जळ   द्रवित   आर्द्र   रीण   स्यन्द्   वसा   विरजा   पच्   पवित्र   घृत   लय   बालि   शकुन्तला   रस   नारद   भूत   काल   भीम   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी      ۔۔۔۔۔۔۔۔   ۔گوڑ سنکرمن      
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP