Dictionaries | References
m

meet

   
Script: Latin

meet     

English WN - IndoWordNet | English  Any
verb  
Wordnet:
asmলগ পোৱা , পোৱা , সাক্ষাৎ লাভ কৰা , মুখা মুখি হোৱা , ভেটা ভেটি হোৱা , পীড়িত হোৱা , ভোগা , স্পর্শ কৰোৱা
bdलोगो मोन , सहायनां , भुगिनां , दांहो , बिलिरहो
benঠেকানো , ছুঁয়ানো , স্পর্শ করানো
hinमिलना , भेंट होना , मुलाकात होना , पिसना , छुआना , छुलाना , छुवाना , स्पर्श कराना , परसाना
kasسَمکُھن , مِلُن , مُلاقات کَرُن , پِسنہٕ یُن , اَتھٕ لاگُن , لاگُن
kokमेळप , भेट जावप , गावप , सोंसप , भोगप , सहन करप , स्पर्श करप , हात लावप
malകാണുക , കൂടിക്കാണുക , പരസ്പരം കാണുക , തമ്മില്‍ കാണുക , പരസ്പരം സന്ദറ്ശിക്കുക , സമാഗമിക്കുക
nepपिसिनु
oriଦେଖାହେବା , ଭେଟହେବା , ସାକ୍ଷାତହେବା , ଘାଣ୍ଟିହେବା , ହଇରାଣ ହେବା , ଛୁଆଁଇବା , ଛୁଏଁଇବା , ସ୍ପର୍ଶ କରେଇବା
panਮਿਲਣਾ , ਮੁਲਾਕਾਤ ਹੋਣਾ , ਭੇਟ ਹੋਣਾ , ਪਿਸਣਾ , ਛੂਹਣਾ , ਸਪਰਸ਼ ਕਰਨਾ
sanमिल् , समागम् , सङ्गम् , उपागम् , सम्मिल् , समे , आसद् , समासद् , अभिया , उपया , प्रतिगम् , प्रत्युद्गम् , अभिगम् , प्रत्युद्या , अभिया , प्रत्याया , एकत्र मिल् , एकत्र गम् , एकत्र आगम् , समभ्ये , समावृत् , अधिगम् , क्लिश् , स्पर्शय , संस्पर्शय , परिस्पर्शय
telనలిగిపోవు , పీడింపబడు
urdملنا , ملاقات ہونا , میل ملاپ ہونا , واقفیت ہونا , جان پہچان ہونا , پسنا , چھوانا , لمس کرانا

meet     

(to find, to come into contact) मिळणे, भेटणे
(to confront or encounter) सामना देणे
(to come together for a common purpsoe) एकत्र येणे
भागवणे (as in to meet the expenditure) खर्च भागवणे
 पु./अ.व. सामने
 स्त्री./अ.व. (of races) शर्यती
 पु. मेळावा
योग्य
उचित

meet     

लोकप्रशासन  | English  Marathi
(to find, to come into contact) मिळणे, भेटणे
(to come together for a common purpose) एकत्र येणे
(as to meet the expenditure, demands, etc.) भागवणे
 पु. n. मेळावा
adj. उचित, योग्य

meet     

भूगोल  | English  Marathi
(as to come together) मिळणे
एकत्र येणे

meet     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Meet,v. t.सं-इ 2 P, संगम् 1 A, आ-समा- -सद् c., संमिल् 6 P, समा-उपा-गम् 1 P; oft. ex. by दृश् 1 P नयनपथं-विषयं &c. या 2 P or गम्, प्रति-सं- अभि-मुखं या or गम् or प्राप् 5 P, अभि-सं-मुखीभू 1 P; ‘I met a little cottage girl’ उटजनिवा- -सिनी काचिद्बालिका मम नयनविषयं याता or मया दृष्टा; ‘they two met each other’ परस्पराभिमुखं प्राप्तौ.
ROOTS:
संइसंगम्आसमासद्संमिल्समाउपागम्दृश्नयनपथंविषयंयागम्प्रतिसंअभिमुखंयागम्प्राप्अभिसंमुखीभूउटजनिवासिनीकाचिद्बालिकाममनयनविषयंयातामयादृष्टापरस्पराभिमुखंप्राप्तौ
2 (with) आ-सद् c., अधि-गम्, प्राप्, लभ् 1 A, अभि- -या-इ-गम्;See
ROOTS:
आसद्अधिगम्प्राप्लभ्अभियाइगम्
Find, Get; ‘m. With calamities’ संप्राप्नुवंति आपदः; ‘m. s with death’ मृत्युमभ्येति, निधनं याति, मरणमाप्नोति, विनाशं गच्छति &c.; ‘not easy to m. with’ दुर्लभ, दुष्प्राप, दुरा- -सद, &c.; ‘go out to m.’ प्रत्युद्-या-व्रज्- -गम्-इ; ‘to rise to m.’ प्रत्युत्था 1 P, अ- -भ्युत्था-v. i.संमिल्, सम्-इ, सन्नि-पत् 1 P, एकीभू, एकत्र मिल्;See
ROOTS:
संप्राप्नुवंतिआपदमृत्युमभ्येतिनिधनंयातिमरणमाप्नोतिविनाशंगच्छतिदुर्लभदुष्प्रापदुरासदप्रत्युद्याव्रज्गम्इप्रत्युत्थाभ्युत्थासंमिल्सम्इसन्निपत्एकीभूएकत्रमिल्
Assemble. 2 (In battle) संयुध् 4 A, युद्धार्थं मिल्, युद्धं आरंभ् 1 A रणे अभि-युज् pass.; ‘the waters m.’ आपः संप्लवंते, संगच्छंते, संभि- -द्यंते. -a.उक्त, उचित, योग्य, उपपन्न. See
ROOTS:
संयुध्युद्धार्थंमिल्युद्धंआरंभ्रणेअभियुज्आपसंप्लवंतेसंगच्छंतेसंभिद्यंतेउक्तउचितयोग्यउपपन्न
Proper. -ly,adv.योग्यं, उपपन्नं.
ROOTS:
योग्यंउपपन्नं
-ness,s.औचित्यं, युक्तता.
ROOTS:
औचित्यंयुक्तता
-ing,s.स- -मागमः; संगतिf.,संगः, संगमः, संमिलनं, संयोगः.
ROOTS:
मागमसंगतिसंगसंगमसंमिलनंसंयोग
2सभा, समाजः, मेला, मेलकः, सदस्f. n.,संसद्f.,परिषद्f.,लोक-जन- -समूहः-संघः-समुदायः; गोष्टी, आस्थानं-नी (m. house); ‘member of a m.’ सभ्यः, सदस्यः, सभासद्.
ROOTS:
सभासमाजमेलामेलकसदस्संसद्परिषद्लोकजनसमूहसंघसमुदायगोष्टीआस्थानंनीसभ्यसदस्यसभासद्
3संभेदः, व्यति- -करः, संगः-गमः.
ROOTS:
संभेदव्यतिकरसंगगम

meet     

A Dictionary: English and Sanskrit | English  Sanskrit
MEET , a.
(Proper, fit) युक्तः -क्ता -क्तं, उचितः -ता -तं, उपयुक्तः -क्ता -क्तं,योग्यः -ग्या -ग्यं, समञ्जसः -सा -सं, उपपन्नः -न्ना -न्नं, सङ्गतः -ता -तं.
ROOTS:
युक्तक्ताक्तंउचिततातंउपयुक्तयोग्यग्याग्यंसमञ्जससासंउपपन्नन्नान्नंसङ्गत

To MEET , v. a. and n.
(Come together, encounter) समागम् (c. 1. -गच्छति -गन्तुं), सङ्गम्, उपागम्, मिल् (c. 6. मिलति, मेलितुं), सम्मिल्,समे (c. 2. समैति -तुं, rt. ), आसद् (c. 10. -सादयति -यितुं), समासद्,प्रतिमुखं or अभिमुखं गम् or या (c. 2. याति -तुं), अभिया, उपाया,सम्मुखीभू. —
(Go to meet) प्रतिगम्, प्रत्युद्गम्, अभिगम्, प्रत्युद्या, अभिया,प्रत्याया, प्रतिव्रज् (c. 1. व्रजति -जितुं), प्रतिवृत् (c. 1. -वर्त्तते -र्त्तितुं), अभिवृत्, प्रत्युद्गमं कृ;
‘gone to meet,’ प्रत्युद्गतः -ता -तं. —
(Rise to meet) प्रत्युत्था (c. 1. -तिष्ठति -ताथुं, rt. स्था);
‘risen to meet,’ प्रत्युत्थितः -ता -तं;
‘rising to meet,’ प्रत्युत्थानं. —
(Assemble) समागम्, सङ्गम्, मिल्, सम्मिल्, एकत्र मिल्, एकत्र गम् or आगम्, समेसमभ्ये, समावृत्, समूहीभू. —
(Encounter in a hostile manner) संयुध् (c. 4. -युध्यते -योद्धुं), युद्धं कृ, युद्धाय समुपागम्, समाघातं कृ,युद्धारम्भं कृ, रणाभियोगं. —
(Meet with, find) आसद्, अधिगम्, प्राप् (c. 5. -आप्नोति -आप्तुं), सम्प्राप्, समाप्, अवाप्, आप्, लभ् (c. 1. लभते लब्धुं), विद् (c. 6. विन्दति, वेदितुं), अभिविद्;
‘hard to meet with,’ दुरासदः -दा -दं, दुरधिगमः -मा -मं, दुरधिगम्यः -म्या -म्यं, दुष्प्रापः -पा-पं, दुष्प्राप्यः -प्या -प्यं, दुर्लभः -भा -भं. —
(In age) उपगम्, उपागम्,गम्, आप्, प्राप्, इ, अनुभू;
‘they met with their death,’ विना-शम् उपगताः. —
(Meet as waters) सङ्गम्, सम्प्लु (c. 1. -प्लवते -प्लोतुं), सम्भेदं कृ.
ROOTS:
समागम्गच्छतिगन्तुंसङ्गम्उपागम्मिल्मिलतिमेलितुंसम्मिल्समेसमैतितुंआसद्सादयतियितुंसमासद्प्रतिमुखंअभिमुखंगम्यायातिअभियाउपायासम्मुखीभूप्रतिगम्प्रत्युद्गम्अभिगम्प्रत्युद्याप्रत्यायाप्रतिव्रज्व्रजतिजितुंप्रतिवृत्वर्त्ततेर्त्तितुंअभिवृत्प्रत्युद्गमंकृप्रत्युद्गततातंप्रत्युत्थातिष्ठतिताथुंस्थाप्रत्युत्थिततंप्रत्युत्थानंएकत्रआगम्समभ्येसमावृत्समूहीभूसंयुध्युध्यतेयोद्धुंयुद्धंकृयुद्धायसमुपागम्समाघातंयुद्धारम्भंरणाभियोगंअधिगम्प्राप्आप्नोतिआप्तुंसम्प्राप्समाप्अवाप्आप्लभ्लभतेलब्धुंविद्विन्दतिवेदितुंअभिविद्दुरासददादंदुरधिगममामंदुरधिगम्यम्याम्यंदुष्प्रापपापंदुष्प्राप्यप्याप्यंदुर्लभभाभंउपगम्अनुभूविनाशम्उपगतासम्प्लुप्लवतेप्लोतुंसम्भेदं

Related Words

meet   sports-meet   meet a liability   meet the exigencies of   अध्यागम्   अभ्युद्गति   पूर्वगत्वन्   चहुटा   परवडणें   भेटणें   अभ्युद्गम्   बोळविणें   प्रतिसंचर्   प्रत्युत्थित   प्रत्युद्व्रज्   लेखासंधि   समुद्राभिसारिणी   संनस्   उपसमे   कशास नाहीं ठिकाण आणि बुधवारचें लग्न   अन्वास्था   अभिसारणम्   उपनिगम्   उपोत्थाय   quadrivium   कृताभिसरणवेष   बहुमार्गी   प्रायोपगमन   निमगुंडीचा   कोठीफरा   समभ्यागम्   संनिगम्   संमिल्   द्विपथ   संघट्टणें   अढळणें   guarantee fund   desmognathous palate   open aestivation   apophyge   गर्हणा   अडकळणें   अभ्यवस्कन्द्   उपोदि   बहुमार्ग   मिश्रीभू   प्रतिसंग्रह्   पडवडणें   पूर्व्वराग   प्रतिपत्   विटाटिका   विषाणोन्नामितस्कन्ध   संस्यन्द्   समुपाया   समृष्   संपरे   संप्राप्   आभाळ   अभ्युद्गत   मेथ्   प्रत्युद्गति   त्रिपथ   bourse   गवतकटाई   आभिमुख्यम्   आर्जवी एकत्र जमती, मनी वाटे पोट भरती   अभिसंविश्   उंबराचें फूल   प्रत्युत्था   प्रत्युद्या   समवाप्   समुपपद्   प्रत्युद्गम   संघट्   वाश्र   assignation   सम्मिल्   आप्रती   चहोटा   उपाश्   उपोत्था   करुणाविप्रलम्भ   अभ्युदे   अभ्युद्गम   ओढील   ओढीळ   याद्   समागम्   समासद्   समुपागम्   षटकर्ण   संनु   संभिद्   प्रत्युद्गमन   प्रत्युद्गम्   नाकें   प्रकरी   समुपे   शृङ्गाट   समि   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP