Dictionaries | References
m

meditate

   
Script: Latin

meditate     

(to contemplate) ध्यान करणे
(to dwell in thought) चिंतन करणे

meditate     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Meditate,v.ध्यै 1 P, चिंत् 10, भू c., वि- -मृश् 6 P, मनसा-विचर् c. or कॢप् c. or वि-भू c., समा-धा 3 U, वितर्क् 10.
ROOTS:
ध्यैचिंत्भूविमृश्मनसाविचर्कॢप्विभूसमाधावितर्क्
2परि- -सं-कॢप् c., चिंत्, युज् 7 U, 10, मंत्र् 10 A; See
ROOTS:
परिसंकॢप्चिंत्युज्मंत्र्
Intend. -ion,s.ध्यानं, चिंता, वि- -मर्शः, भावनं-ना, कल्पनं; (deep) अंतर्ध्यानं, समाधिः, आत्मैकाग्रता, प्रणिधानं, प्रसंख्यानं, (हरः प्रसंख्यानपरो बभूव K. III. 40); ‘religious m.’ योगः, समाधिः, समाधि- -योगः, &c.; ‘deeply absorbed in m.’ ध्यानपर-मग्न-निष्ठ, समाधिस्थ.
ROOTS:
ध्यानंचिंताविमर्शभावनंनाकल्पनंअंतर्ध्यानंसमाधिआत्मैकाग्रताप्रणिधानंप्रसंख्यानंहरप्रसंख्यानपरोबभूवयोगसमाधिसमाधियोगध्यानपरमग्ननिष्ठसमाधिस्थ
-ive,a. चिंता-ध्यान-पर, चिंता-ध्यान-शील, समाधि- -स्थ, समाहित, सचिंत; ‘by means of power’ समाधियोगेन, प्रणिधानबलेन- -योगात्, प्रणिधानतः.
ROOTS:
चिंताध्यानपरचिंताध्यानशीलसमाधिस्थसमाहितसचिंतसमाधियोगेनप्रणिधानबलेनयोगात्प्रणिधानत

meditate     

A Dictionary: English and Sanskrit | English  Sanskrit

To MEDITATE , v. n.ध्यै (c. 1. ध्यायति, ध्यातुं), अनुध्यै, अभिध्यै, सन्ध्यै,प्रध्यै, चिन्त् (c. 10. चिन्तयति -यितुं), सञ्चिन्त्, विचिन्त्, भू (c. 10. भाव-यति -यितुं), सम्भू, विमृश् (c. 6. -मृशति -म्रष्टुं), मनसा विचर् (c. 10. -चारयति -यितुं), समाधा (c. 3. -धत्ते -धातुं), वितर्क् (c. 10. -तर्कयति -यितुं), ध्यानं कृ, अभिध्यानं कृ, अन्तर्ध्यानं कृ, चिन्तां कृ, चिन्तापरः -रा -रं भू,ध्यानपरः -रा -रं भू, विचारणं कृ, विवेचनं कृ. —
(Intend) मनः कृ,बुद्धिं कृ, मतिं कृ. See To INTEND.
ROOTS:
ध्यैध्यायतिध्यातुंअनुध्यैअभिध्यैसन्ध्यैप्रध्यैचिन्त्चिन्तयतियितुंसञ्चिन्त्विचिन्त्भूभावयतिसम्भूविमृश्मृशतिम्रष्टुंमनसाविचर्चारयतिसमाधाधत्तेधातुंवितर्क्तर्कयतिध्यानंकृअभिध्यानंअन्तर्ध्यानंचिन्तांचिन्तापररारंध्यानपरविचारणंविवेचनंमनबुद्धिंमतिं

To MEDITATE , v. a.प्रचिन्त् (c. 10. -चिन्तयति -यितुं), परिचिन्त्, चिन्त्,मन्त्र् (c. 10. मन्त्रयति -यितुं), परिकॢप् (c. 10. -कल्पयति -यितुं), कॢप्,मनसा परिकॢप् or कल्पनां कृ;
‘to meditate a plan,’ उपायचिन्तांकृ, उपायकल्पनां कृ;
‘to meditate doing,’ कृ in des. (चिकीर्षति-र्षितुं). See To INTEND.
ROOTS:
प्रचिन्त्चिन्तयतियितुंपरिचिन्त्चिन्त्मन्त्र्मन्त्रयतिपरिकॢप्कल्पयतिकॢप्मनसाकल्पनांकृउपायचिन्तांकृउपायकल्पनांचिकीर्षतिर्षितुं

Related Words

meditate   अनुसंचिन्त्   अतिध्यै   णिश   अनुविचिन्त्   विप्रचिन्त्   संध्यै   संविभा   ध्यानमुद्रा   प्रत्यवमृश्   निर्लोच्   परीध्यै   समनुचिन्त्   संविचिन्त्   ध्याणें   आध्यै   अड्ड्   निध्यै   समपध्यै   समभिध्यै   समाध्यै   प्रध्यै   प्रविधा   ध्यामन्   अन्वीक्ष्   दूढ्य   निक्षा   अभिध्यै   उपधृ   अनुचिन्त्   शीलन   ध्यै   निश्   ध्यात   परिचिन्त्   ponder   तिनिश   उपजाप   उपजापक   कल्पिणें   ध्येय   शील्   speculate   muse   अवलोक्   आधी   संयुज्   ध्यान   आढ्य   अनुभू   चिंतणें   द्रुह्   परिभू   विचर्   धीरधी   युज्   जप   reflect   धी   नवव्यूहार्चन   संविद्   निशा   समाधिछेट्टि   शङ्कराचार्य   मन्   कैटभ   मनस्   विद्   वराह   कृ   ब्रह्मा   दुर्   ध्रुव   ययाति   शिव   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP