Dictionaries | References
m

marriage

   
Script: Latin

marriage     

 पु. विवाह
 स्त्री. विवाहावस्था

marriage     

भौतिकशास्त्र  | English  Marathi
विवाह
by capture - अपहरण
by consent- संमति
by elopement - सहपलायन
by exchange - अदलाबदल,विनिमय
by force - जबरी
by intrustion - अंतर्भेदी
by probation - पण
by purchase -क्रय
by service -सेवा
by trial - पण
- clandestine - प्रच्छन्न
- secret - प्रच्छन्न

marriage     

न्यायव्यवहार  | English  Marathi
 पु. विवाह

marriage     

A Dictionary: English and Sanskrit | English  Sanskrit
MARRIAGE , s.विवाहः, उद्वाहः -हनं, उद्वहनं, परिणयः -यनं, पाणिग्रहः-हणं, पाणिग्राहः, पाणिपीडनं, हस्तेकरणं, दारपरिग्रहः, दारसङ्ग्रहः,दारक्रिया, दारकर्म्मn.(न्), दाराधिगमनं, उपयमः, उपयामः, लग्न-कार्य्यं, मैथुनं, वाधुक्यं, निवेशः;
‘marriage-rite,’ विवाहविधिःm., विवाहक्रिया, विवाहसंस्कारः;
‘giving in marriage,’ दारिकादानं,दारिकाप्रदानं;
‘marriage-contract,’ वाङ्निश्चयः;
‘marriage- settlement,’ शुल्कः -ल्कं;
‘auspicious season for marriage,’ लग्नतिथिःf., लग्नमुहूर्त्तः -र्त्तं;
‘marriage-string, or ring hung round the neck of the bride, who wears it till she be- comes a widow, when it is broken,’ मङ्गलसूत्रं, माङ्गल्यतन्तुःm., सौभाग्यतन्तुःm., कौतुकं;
‘marriage gifts,’ यौतकं, औद्वाहिकं,पारिणाय्यं, हरणं, सुदायः -यं;
‘marriage festival,’ विवाहोत्सवः,विवाहमहोत्सवः;
‘ablution at marriage,’ मङ्गलस्नानं;
‘com- pliments at marriage,’ जम्बूलः, जम्बूलमालिका;
‘second mar- riage,’ द्वितीयविवाहः, द्वितीयसम्बन्धः. The following are diffe- rent forms of marriage, explained in Manu, chap. iii. verses 27 et seq.: आसुरविवाहः, आर्षविवाहः, गन्धर्व्ववि-वाहः, दैवविवाहः, पैशाचविवाहः, प्राजापत्यविवाहः, ब्राह्मविवाहः,राक्षसविवाहः, प्रीतिविवाहः. The स्वयंवरः is a form of mar- riage in which a girl chooses her own husband.
ROOTS:
विवाहउद्वाहहनंउद्वहनंपरिणययनंपाणिग्रहहणंपाणिग्राहपाणिपीडनंहस्तेकरणंदारपरिग्रहदारसङ्ग्रहदारक्रियादारकर्म्म(न्)दाराधिगमनंउपयमउपयामलग्नकार्य्यंमैथुनंवाधुक्यंनिवेशविवाहविधिविवाहक्रियाविवाहसंस्कारदारिकादानंदारिकाप्रदानंवाङ्निश्चयशुल्कल्कंलग्नतिथिलग्नमुहूर्त्तर्त्तंमङ्गलसूत्रंमाङ्गल्यतन्तुसौभाग्यतन्तुकौतुकंयौतकंऔद्वाहिकंपारिणाय्यंहरणंसुदाययंविवाहोत्सवविवाहमहोत्सवमङ्गलस्नानंजम्बूलजम्बूलमालिकाद्वितीयविवाहद्वितीयसम्बन्धआसुरविवाहआर्षविवाहगन्धर्व्वविवाहदैवविवाहपैशाचविवाहप्राजापत्यविवाहब्राह्मविवाहराक्षसविवाहप्रीतिविवाहस्वयंवर

marriage     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmদম্পত্তি
bdहौवा हिनजाव , बिसि फिसाइ
gujદંપતી , વરવહુ , જોડું , ધણીધણિયાણી , રાક્ષસ વિવાહ , રાક્ષસ , પૈશાચવિવાહ
hinदंपति , दम्पति , दंपती , दम्पती , दंपत्ति , दम्पत्ति , राक्षस विवाह , राक्षस , पैशाचविवाह , पैशाच विवाह
kasبٲژ زٕ , راکشَس خانٛدَر , پِشاج خانٛدَر
kokजोडपें , दांपत्य , व्हंवर , राक्षस विवाह
marजोडपे , जोडा , दांपत्य
nepदम्पति
oriଦମ୍ପତି , ସ୍ବାମୀସ୍ତ୍ରୀ , ପତିପତ୍ନୀ
panਜੋੜਾ , ਜੋੜੀ , ਨੌਜਵਾਨ ਜੋੜੀ , ਨਵੀਂ ਵਿਆਹੀ ਜੋੜੀ
sanदम्पती , जम्पती , भार्यापती , जायापती
telదంపతులు.
urdمیاں بیوی , جوڑا , زوجین , راکسس شادی , پیشاچ وواہ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP