Dictionaries | References
l

love

   
Script: Latin

love     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmপ্রেম , প্রীতি , ভালপোৱা , পীৰিতি , অনুৰাগ , আসক্তি , মহব্বত , পৰমপ্রিয় , অতিপ্রিয় , প্রেম , প্রীতি , ভালপোৱা , প্রণয় , অনুৰাগ
bdगोसो थोनाय , मेगन होनाय , मोजां मोननाय , गोसो थोज्लायनाय , गोसो थोनाय , मोजां मोनज्लायनाय
benপ্রেম , ভালোবাসা , অনুরাগ , প্রীতি , রাগ , অনুরংজন , প্রেম , প্রীতি , মোহ
gujપ્રેમ , પ્યાર , પ્રીતિ , સ્નેહ , પ્યાર , હેત , ઇશ્ક , ઇશક , અનુરાગ , લગન , રાગ , ભાવ , પ્રણય , નેડો , સનેડો
hinप्रेम , प्यार , मुहब्बत , इश्क़ , इश्क , प्रीति , प्रीत , अनुराग , छोह , लगन , अनुरंजन , अनुरञ्जन , राग , उलफत , उलफ़त , अभिप्रणय , प्रणव , पनव , उपधान , इखलास , शफक , शफ़क़ , शफकत , शफ़क़त , अवन , अविद्वेष , इसक , अतिप्रिय , परमप्रिय , अमी , प्यारा , अतिप्रिय व्यक्ति , परमप्रिय व्यक्ति , प्यारा व्यक्ति , प्रेम , प्रीति , प्यार , मुहब्बत , इश्क़ , इश्क , मोह , दिल्लगी , प्रणय , आशनाई , असनायी , इसक
kasماےلولمُحبتپیٚارسرٛٮ۪ہہمحبت , محبت , ماے
kokमोग , प्रेम , प्रिती , प्रीत , अतीप्रीय , मोग , प्रेम , प्रणय , प्रीत
malപ്രേമം , പ്രണയം , അനുരാഗം , കാമം , പ്രേമം , സ്നേഹം
marप्रेम , अनुराग , प्रीती , प्रीत , प्रणय , प्रीती , प्रेम , प्रीत
nepप्रेम , माया , पिरती , प्रीति , प्रेम , माया , प्रीति , प्यार , मोह , प्रणय , मोह
oriପ୍ରେମ , ମମତ୍ତ୍ବ , ଅନୁରାଗ , ରାଗ , ଅନୁରଞ୍ଜନ , ଅତିପ୍ରିୟ , ପରମପ୍ରିୟ| , ପ୍ରେମ , ପ୍ରୀତି , ପ୍ରଣୟ
panਪਿਆਰ , ਪ੍ਰੇਮ , ਇਸ਼ਕ , ਮਹੁੱਬਤ , ਪ੍ਰੀਤ , ਪ੍ਰੀਤੀ , ਲਗਨ , ਨੇਹ , ਨੇਹੁੰ , ਯਾਰੀ , ਯਰਾਨਾ , ਬਹੁਤ ਪਿਆਰਾ , ਅਤਿ ਪਿਆਰਾ , ਪਿਆਰ , ਪ੍ਰੇਮ , ਪ੍ਰੀਤ , ਇਸ਼ਕ , ਮੋਹ , ਆਸ਼ਕੀ , ਮੁਹੱਬਤ , ਸਨੇਹ , ਨੇਹ , ਨੇਹੁੰ , ਦੋਸਤੀ , ਹਿਤ
sanस्नेहः , प्रीतिः , प्रेम , अनुरागः , अनुरक्तिः , रुचिः , अभिरुचिः , हार्द्दम् , प्रश्रयः , स्नेहभावः , प्रीतिभावः , प्रेमभावः , प्रेम , प्रीतिः , अभिलाषः , स्नेहः , रागः , कामः , अनङ्गरागः , शृङ्गारः , शृंगारभावः , रति , अनुरागः; प्रणयः , भावः , प्रेमबन्धः
tamஅன்பு , காதல் , ஆசை , விருப்பம் , பாசம் , நேசம்
telప్రేమ , ఇష్టం , ప్రేమ , మోహము , వలపు
urdمحبت , عشق , محبت , پیار , مہر , شفقت , مہربانی , رحم , ہمدردی , نرمی , ملائمت , عزیز , لاڈلا , چہیتا , دلارا , محبت , عشق , پیار , آشنائی , الفت , چاہت
verb  
Wordnet:
asmমৰম কৰা , স্নেহ কৰা
bdअन
gujસ્નેહ કરવો , વહાલ કરવો , લાડ કરવું
hinस्नेह करना , सटाना
kasلول بَرُن
kokलाड करप , अपूरबाय करप , लक्तुबाय करप , माया करप , आपूलकी दाखोवप , स्नेह करप , ममता करप , लावप , करप , तेंकोवप , मारप , पेटोवप
malസ്നേഹിക്കുക.
marमाया करणे , प्रेम करणे
nepस्नेह गर्नु , माया गर्नु
oriସ୍ନେହ କରିବା , ରତିକରିବା , ରମଣକରିବା , ସମ୍ଭୋଗକରିବା
panਸਨੇਹ ਕਰਨਾ , ਭੋਗ ਵਿਲਾਸ ਕਰਨਾ , ਸੈਕਸ ਕਰਨਾ
sanस्निह् , अनुरञ्ज्
telస్నేహం చేయు
urdشفقت رکھنا , محبت کرنا , پیار کرنا , مہربانی کرنا , عنایت کرنا

love     

वैज्ञानिक  | English  Marathi
= lobus

love     

 स्त्री. प्रीति
 न. प्रेम
प्रेम करणे
-ची आवड असणे

love     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Love,s.प्रेमन्m. n.,अभिलाषः, स्नेहः, रागः, वात्सल्यं, अनुरागः; प्रणयः, भावः, प्रीतिf., प्रेम-प्रीति-स्नेह-भावः (all with loc.); ‘l. for God’ ईश्वरभक्तिf.
ROOTS:
प्रेमन्अभिलाषस्नेहरागवात्सल्यंअनुरागप्रणयभावप्रीतिप्रेमप्रीतिस्नेहभावईश्वरभक्ति
2 (Amorous) कामः, अनंगरागः, शृंगारः, शृंगारभावः, रति f.,रतिसुखं, मदनः.
ROOTS:
कामअनंगरागशृंगारशृंगारभावरतिरतिसुखंमदन
3 (God of love) कामः, मदनः, स्मरः;See
ROOTS:
काममदनस्मर
Cupid. 4दया, अनु- -कंपा.
ROOTS:
दयाअनुकंपा
5रुचिf.,अभिरुचिः, आसक्तिf., व्यसनं, अभिनिवेशः, प्रीतिः.
ROOTS:
रुचिअभिरुचिआसक्तिव्यसनंअभिनिवेशप्रीति
6 (Darling) प्रियः-या, प्रियतमः-मा, दयितः-ता; ‘to fall or be in l. with’ स्निह् 4 P, अनुरंज् pass., भावं-अभिलाषं-बंध् 9 P or निविश् c., अनुरागवत्-बद्धभाव-मोहित-a.भू; ‘l. - affected,’ ‘l. -stricken’, ‘under the influence of l.’ अनंगतप्त-पीडित, कामार्त, कामवश, कामातुर, अनंगविधुर, मदनावस्थ, स्मराकुल, कामासक्त; ‘to make l.’ विवा- -हार्थं प्रार्थ् 10 A or आराध् c.; ‘gestures of l.’ शृंगारचेष्टा, हावः, विलासः, विभ्रमः, लीला, भावः; ‘l. -knot’ प्रेमग्रंथिः-बंधः; ‘l. -letter’ अनंग-मदन-लेखः, मन्मथ- -लेखः; ‘l. -match’ प्रेम-विवाह-संबंधः; ‘l.- -quarrel’ प्रणय-प्रेम-प्रीति-कलहः; प्रणय- -कोपः; ‘l. -sick’ कामार्त, कामातुर, काम- -पीडित, अनंगतप्त, विधुर, मदनविह्वल; ‘l.- -song’ शृंगारगीतं; ‘l. -tale’ प्रेम-शृंगार- -कथा; ‘l. -token’ प्रीतिलक्षणं, प्रेमाभिज्ञानं. -v. t.कम् 10 A (amorously); प्री-अनु- -रंज्-आसंज् -pass.; gen.ex. by स्निह् (with loc.); बंध्, निविश् c. with (s.); ‘the king l. s Sāgarikā’ नृपः सागरि [Page270] कायां बद्धानुरागः, आसक्तचित्तः, कृतप्रणयः, &c.
ROOTS:
प्रिययाप्रियतममादयिततास्निह्अनुरंज्भावंअभिलाषंबंध्निविश्अनुरागवत्बद्धभावमोहितभूअनंगतप्तपीडितकामार्तकामवशकामातुरअनंगविधुरमदनावस्थस्मराकुलकामासक्तविवाहार्थंप्रार्थ्आराध्शृंगारचेष्टाहावविलासविभ्रमलीलाभावप्रेमग्रंथिबंधअनंगमदनलेखमन्मथलेखप्रेमविवाहसंबंधप्रणयप्रेमप्रीतिकलहप्रणयकोपकामार्तकामातुरकामपीडितअनंगतप्तविधुरमदनविह्वलशृंगारगीतंप्रेमशृंगारकथाप्रीतिलक्षणंप्रेमाभिज्ञानंकम्प्रीअनुरंज्आसंज्स्निह्बंध्निविश्नृपसागरिकायांबद्धानुरागआसक्तचित्तकृतप्रणय
2रुच् 1 A, आनंद् 1 P, मुद् 1 A, तुष् 4 P (with instr.); ex. by प्रिय-a.; See
ROOTS:
रुच्आनंद्मुद्तुष्प्रिय
Fond, Like; ‘I l. music’ संगीत- -प्रियोस्मि; ‘l. knowledge’ विद्यासक्त- -चित्तो भव.
ROOTS:
संगीतप्रियोस्मिविद्यासक्तचित्तोभव
-able,a.स्नेहार्ह, प्रिय.
ROOTS:
स्नेहार्हप्रिय
-ed,a. प्रिय, दयित, कांत, इष्ट, अभीप्सित, स्निग्ध, हृद्य, मनीषित.
ROOTS:
प्रियदयितकांतइष्टअभीप्सितस्निग्धहृद्यमनीषित
-er,s. (Amorous) का- -मुकः, कामिन्m.,कांतः, प्रियः, दयितः, व- -ल्लभः, रमणः, नायकः, इष्टः, प्राणेशः, जीवि- -तेशः.
ROOTS:
कामुककामिन्कांतप्रियदयितल्लभरमणनायकइष्टप्राणेशजीवितेश
2प्रणयिन्m.,अनुरागिन्m.,निरतः, सेवी- -प्रियः -in comp.; ‘l. of knowledge’ प्रिय- -ज्ञानः, ज्ञाननिरतः, ज्ञानेप्सुः; ‘a l. of learned men’ आगमवृद्धसेवी (R. VI. 41).
ROOTS:
प्रणयिन्अनुरागिन्निरतसेवीप्रियप्रियज्ञानज्ञाननिरतज्ञानेप्सुआगमवृद्धसेवी
-ing,a.प्रणयिन्, अनुरागवत्, सस्नेह, प्रणय- -वत्, प्रीतिमत्, वत्सल, अनुरक्त, अनुरागिन्, आसक्त, प्रिय, नि-, रत, सेविन् in comp; ‘l. gambling’ द्यूतासक्त, द्यूतसेविन्; ‘a l. husband’ अनुरागवान् पतिः; ‘l. kindness’ कृपा, दया, कारुण्यं, वात्सल्यं, प्रसादः, अनु- -ग्रहः, स्नेहः, अनुकंपा.
ROOTS:
प्रणयिन्अनुरागवत्सस्नेहप्रणयवत्प्रीतिमत्वत्सलअनुरक्तअनुरागिन्आसक्तप्रियनिरतसेविन्द्यूतासक्तद्यूतसेविन्अनुरागवान्पतिकृपादयाकारुण्यंवात्सल्यंप्रसादअनुग्रहस्नेहअनुकंपा
-ingly,adv.स- -प्रणयं, सस्नेहं, सानुरागं, स्नेहेन, वात्सल्यात्, प्रीतिपूर्वं.
ROOTS:
प्रणयंसस्नेहंसानुरागंस्नेहेनवात्सल्यात्प्रीतिपूर्वं
-Lovely,a.कांत, सुंदर (रीf.), रुचिर, शोभन, सुभग, मनोज्ञ, मंजु, मंजुल, चारु, मनोरम, मनोहर, ललित, वाम, मुग्ध, कमनीय, अभिराम;See
ROOTS:
कांतसुंदररीरुचिरशोभनसुभगमनोज्ञमंजुमंजुलचारुमनोरममनोहरललितवाममुग्धकमनीयअभिराम
Beautiful.
-liness,s.कांतिf.,सौंदर्यं, शोभा, श्रीः, लावण्यं, सुभगता, चारुता;See
ROOTS:
कांतिसौंदर्यंशोभाश्रीलावण्यंसुभगताचारुता
Beauty.

love     

A Dictionary: English and Sanskrit | English  Sanskrit

To LOVE , v. a.
(Have affection for) प्रेम कृ, प्री (c. 4. प्रीयते, प्रेतुं), स्नेहं कृ, प्रीतिं कृ, स्निह् (c. 4. स्निह्यति, स्नेहितुं), कम् (c. 10. कामयते-ति -यितुं), दय् (c. 1. दयते -यितुं), अनुरञ्ज् (c. 4. -रज्यते), अनुरागंकृ, अनुरक्तः -क्ता -क्तं भू, अनुरागवान् -वती भू, अनुरुध् (c. 4. -रुध्यते-रोद्धुं), भज् (c. 1. भजते, भक्तुं);
‘he loves God,’ ईश्वरे प्रेम करोति,ईश्वरभक्तिं करोति;
‘they love him,’ तस्मिन् प्रीयन्ते;
‘he loves his brother more than me,’ मत्तो ऽधिकं भ्रातरि प्रीयते or स्नेहंकरोति;
‘I love my son,’ पुत्रेण सह मम महान् स्नेहः;
‘she loves him,’ तस्मिन्न् अनुरागवती भवति;
‘he loves his wife,’ भार्य्यायाम्अनुरज्यते or अनुरक्तो ऽस्ति;
‘they love the king,’ राजानम्अनुरुध्यन्ते;
‘women love everybody,’ सर्व्वे स्त्रीणां प्रियाः.
ROOTS:
प्रेमकृप्रीप्रीयतेप्रेतुंस्नेहंप्रीतिंस्निह्स्निह्यतिस्नेहितुंकम्कामयतेतियितुंदय्दयतेअनुरञ्ज्रज्यतेअनुरागंअनुरक्तक्ताक्तंभूअनुरागवान्वतीअनुरुध्रुध्यतेरोद्धुंभज्भजतेभक्तुंईश्वरेकरोतिईश्वरभक्तिंकरोतितस्मिन्प्रीयन्तेमत्तोऽधिकंभ्रातरिपुत्रेणसहमममहान्स्नेहतस्मिन्न्अनुरागवतीभवतिभार्य्यायाम्अनुरज्यतेअनुरक्तोऽस्तिराजानम्अनुरुध्यन्तेसर्व्वेस्त्रीणांप्रिया

To LOVE , v. n.
(Delight in) आनन्द् (c. 1. -नन्दति -न्दितुं), अभिनन्द्,हृष् (c. 4. हृष्यति, हर्षितुं), प्री (c. 4. प्रीयते, प्रेतुं), तुष् (c. 4. तुष्यति,तोष्टुं), रुच् (c. 1. रोचते -चितुं).
ROOTS:
आनन्द्नन्दतिन्दितुंअभिनन्द्हृष्हृष्यतिहर्षितुंप्रीप्रीयतेप्रेतुंतुष्तुष्यतितोष्टुंरुच्रोचतेचितुं
LOVE , s.
(Fondness, affection) प्रीतिःf., प्रेमn.(न्), स्नेहः, अनुरागः,अनुरक्तिःf., प्रणयः, वात्सल्यं, वत्सलता, रागः, हार्द्दं, प्रश्रयः, अनुरोधः,रुचिःf., अभिरुचिःf., सन्तोषः, प्रेमभावः, प्रीतिभावः, स्नेहभावः;
‘love for God,’ ईश्वरभक्तिःf.;
‘undivided love,’ अनन्यभक्तिः. —
(Love of the sexes, passion) प्रेमn., स्त्रीपुरुषप्रेम, शृङ्गारः, शृङ्गारभावः,कामः, कामिता, मदनः, मन्मथः, रागः, अनुरागः, रतिःf., रमः, बन्धित्रं,कैशिकः, उज्ज्वलः, शुचिःm.
(Cupid) कामः, मन्मथः, मदनः, कन्दर्पः,स्मरः, मनसिजः, मनसिशयः, चित्तभूःm., चेतोभूः, चित्तजन्माm.(न्),सङ्कल्पजः, अनङ्गः, शमान्तकः, जराभीरुःm. See KĀMADEVA.
‘In love, under the influence of love,’ कामार्त्तः -र्त्ता -र्त्तं,कामातुरः -रा -रं, मदनावस्थः -स्था -स्थं, मदनवशः -शा -शं, जातमन्मथः-था -थं, जातकामः -मा -मं, स्मराकुलः -ला -लं, कामासक्तः -क्ता -क्तं,काममोहितः -ता -तं, कामबद्धः -द्धा -द्धं, शृङ्गारी -रिणी -रि (न्), शृङ्गा-रितः -ता -तं;
‘to fall in love with, be in love with,’ अनुरा-गवान् -वती भू with loc. or gen. of the person, जातानुरागः-गा भृ, मोहितः -ता -तं भू;
‘to make love,’ विवाहार्थं प्रेम कृ, विवाह-हेतुकस्नेहं कृ, विवाहार्थं चित्ताराधनं कृ. —
(Delight in) रुचिःf., अभिरुचिःf., अनुरागः, प्रीतिः, आसक्तिःf.;
‘love of life,’ जीवि-ताशा. —
(Airs or gestures of love) हावः, भावः, ललितं, विलासः,विभ्रमः.
ROOTS:
प्रीतिप्रेम(न्)स्नेहअनुरागअनुरक्तिप्रणयवात्सल्यंवत्सलतारागहार्द्दंप्रश्रयअनुरोधरुचिअभिरुचिसन्तोषप्रेमभावप्रीतिभावस्नेहभावईश्वरभक्तिअनन्यभक्तिस्त्रीपुरुषप्रेमशृङ्गारशृङ्गारभावकामकामितामदनमन्मथरतिरमबन्धित्रंकैशिकउज्ज्वलशुचिकन्दर्पस्मरमनसिजमनसिशयचित्तभूचेतोभूचित्तजन्मासङ्कल्पजअनङ्गशमान्तकजराभीरुकामार्त्तर्त्तार्त्तंकामातुररारंमदनावस्थस्थास्थंमदनवशशाशंजातमन्मथथाथंजातकाममामंस्मराकुललालंकामासक्तक्ताक्तंकाममोहिततातंकामबद्धद्धाद्धंशृङ्गारीरिणीरिशृङ्गारिततंअनुरागवान्वतीभूजातानुरागगाभृमोहितभूविवाहार्थंकृविवाहहेतुकस्नेहंचित्ताराधनंआसक्तिजीविताशाहावभावललितंविलासविभ्रम

Related Words

love-match   love-quarrel   love-song   love-token   love-broker   love-knot   love-letter   love-tale   love-trick   lady-love   love-shaft   self-love   love-sick   love   greek love   erotic love   love affair   love apple   love bite   love child   love object   love story   love wave   make love   natural love and affection   platonic love   city of brotherly love   partial love   phallic love   sexual love   romantic love   शृंगारकलह   कामज्वर   मदनक्लिष्ट   मदनलेख   मदनातुर   प्रेमबन्धन   प्रेमल   स्मरवती   स्मराकुलित   अंतड्याकातड्याची माया   हृच्छयवर्धन   कामवश   कामेन   कामोन्मत्त   अनुरागिता   कंजसू   ब्राह्मणकाम्या   भयप्रीति   भर्तृस्नेह   भावेचाड   मृगाङ्कबन्धु   रतिवर्धन   रमकत्व   मदनकलह   मदनसंदेश   मनसिमन्दरुज्   प्रमळ   प्रियजीवितता   प्रियभाव   प्रेमाकर   प्रेमार्द्र   दृग्भक्ति   पुत्रस्नेह   पुष्पपत्रिन्   पुष्पबा   लतान्तबाण   विरहव्यथा   वेना   शृङ्गारगर्व   स्नेहाकुल   स्मरदायिन्   स्मरपीडित   स्मरलेख   कामार्त   केनती   रतिरस   प्रद्युम्नक   प्रेमबन्ध   परोक्षमन्मथ   प्रकर्षक   लोकानुराग   रिधम   शुद्धप्रीति   शृङ्गारचेष्टा   शृङ्गारचेष्टित   संकल्पजन्मन्   संकल्पभव   अग्निमदन   सुभगता   सम्भृतस्नेह   सलज्जितस्नेहकरुणम्   सशृङ्गारकम्   जातकाम   अनन्यभक्ति   कामदेवत्व   कामदेवमय   काममोहित   कामरस   कामित्व   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP