Dictionaries | References
j

join

   
Script: Latin

join     

English WN - IndoWordNet | English  Any
verb  
Wordnet:
asmযোগ হোৱা , লগ হোৱা , জোৰা লগা , সংযুক্ত হোৱা , সংৰগ্ন হোৱা
bdजराय
benলাগা , জোড়া , আটকা , যুক্ত করা , সাঁটা
gujજોડવું , સંયુક્ત કરવું , જુટવું , સંલગ્ન થવું
hinमिलना , जुड़ना , लगना , जुटना , संयुक्त होना , संलग्न होना , संबंध होना , संबद्ध होना , भिड़ना
kasجُڑُن , واٹھ گَژُھن , رَلُن
kokमेळप , गावप , जोडप , मेळप , लागप
marजुळणे
nepजोडिनु , टाँसिनु , सङ्लग्न हुनु
oriମିଶିବା| , ଯୋଡିହେବା , ଲଗେଇବା , ସଂଯୁକ୍ତ କରିବା , ସଂଲଗ୍ନ କରିବା
panਮਿਲਣਾ , ਮਿਲਨਾ , ਜੁੜਨਾ , ਲੱਗਣਾ , ਸੰਯੁਕਤ ਹੋਣਾ
sanयुज् , संयुज् , संधा , सन्धा , संसंज् , यु , संग्रन्थ् , सङ्ग्रन्थ् , संपृच् , सम्पृच्
telఅతుక్కొను
urdملنا , جڑنا , متحدہونا , یکپارجہ ہونا , متعلق ہونا , جٹنا , چپک جانا , چسپاں ہونا , شامل ہونا , چپکنا , پیوندہونا

join     

कार्यालयीन | English  Marathi
कार्यभार ग्रहण करना, नौकरी शुरु करना
सम्मिलित होना
संयोजित करना

join     

सांधणे, जोडणे
(to unite or come into close contact) मिळणे
दाखल होणे
(to resume) रुजू होणे

join     

गणितशास्त्र | English  Marathi
 पु. जोड

join     

न्यायव्यवहार  | English  Marathi
सामील होणे
साधणे, जोडणे
दाखल होणे, रुजू होणे

join     

भूगोल  | English  Marathi
सांधणे
जोडणे

join     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Join,v. t.युज् 7 U, 10, सं-आ°-, संसंज् 1 P, यु 2 P, संश्लिष् c., सं-धा 3 U, संबंध् 9 P, संहन् 2 P, एकत्र कृ 8 U, संग्रंथ् 9 P, योक्त्रयति (D.), घट् c. (घटयति), संपृच् 2 A, 7 P.
ROOTS:
युज्संआ°संसंज्युसंश्लिष्संधासंबंध्संहन्एकत्रकृसंग्रंथ्योक्त्रयतिघट्(घटयति)संपृच्
2 (Go to) समुपागम् 1 P, सं- -इ 2 P, संमिल् 6 P, संगम् 1 A; pass. of roots above (with instr.); ‘j. hands’ अंजलिं बंध् 9 P, प्रां(सां)जलि-a.भू, हस्तौ समा-नी 1 P; ‘i. ed their hands in marriage’ विवाहविधिना ताभ्यां अन्योन्य- -पाणिग्रहणं कारयामास, वधूवरं संगममांचकार
ROOTS:
समुपागम्संसंमिल्संगम्अंजलिंबंध्प्रां(सां)जलिभूहस्तौसमानीविवाहविधिनाताभ्यांअन्योन्यपाणिग्रहणंकारयामासवधूवरंसंगममांचकार
-ed,a.युक्त, युत, संयुक्त, संयुत, संश्लिष्ट, संहत, सं-समा-सक्त, लग्न, संलग्न, संबद्ध, संपृक्त, संहित, सहित, संगत, समेत, मिलित, घटित.
ROOTS:
युक्तयुतसंयुक्तसंयुतसंश्लिष्टसंहतसंसमासक्तलग्नसंलग्नसंबद्धसंपृक्तसंहितसहितसंगतसमेतमिलितघटित
-er,s.तक्षकः, रथकारः, सूत्रधारः, तष्टृ,m.,तक्षन्m.,काष्ठतक्ष्m.,वर्धकिः
ROOTS:
तक्षकरथकारसूत्रधारतष्टृतक्षन्काष्ठतक्ष्वर्धकि
-ery,s.काष्टतक्षणं.
ROOTS:
काष्टतक्षणं
-ing,s.सं-, योगः, संधिः, संसर्गः, संधानं, संश्लेषः, संघातः, सं- -गमः, संसक्तिf.
ROOTS:
संयोगसंधिसंसर्गसंधानंसंश्लेषसंघातसंगमसंसक्ति
-Joint,s.संधिः, पर्वन् n.,ग्रंथिः, कांडः-डं, अस्थिग्रंथिः-संधिः; ‘out of j.’ विलग्न, विसंधि. -a.संयुक्त, समवेत, एककार्यव्यापृत, सहत.
ROOTS:
संधिपर्वन्ग्रंथिकांडडंअस्थिग्रंथिसंधिविलग्नविसंधिसंयुक्तसमवेतएककार्यव्यापृतसहत
2असंविभक्त, अ- -विभक्त, साधारण (णीf.), सामान्य, सह in comp.; संघातवत्, संभूयकारिन्, j. proprietor सहाधिकारिन्m.; ‘j. family property’ संसृष्टिधनं; ‘members of a j. family’ संसृष्टाः, संसृष्टिनः, ‘with j. labour’ संभूयश्रमेण, सर्वेषां यत्नेन; ‘j.-stock company’ संभूयसमुत्थानं; ‘j.-heir’ भागिन् m.,संविभागिन्m.,समांशहरः, समांशिन्m. -v. t.संधियुक्त-a.कृ;ex. by (s).
ROOTS:
असंविभक्तविभक्तसाधारण(णीसामान्यसहसंघातवत्संभूयकारिन्सहाधिकारिन्संसृष्टिधनंसंसृष्टासंसृष्टिनसंभूयश्रमेणसर्वेषांयत्नेनसंभूयसमुत्थानंभागिन्संविभागिन्समांशहरसमांशिन्संधियुक्तकृ
-ed,a. सधिविशिष्ट, ग्रंथिल, संधि-ग्रंथि-युक्त, पर्ववत्,
ROOTS:
सधिविशिष्टग्रंथिलसंधिग्रंथियुक्तपर्ववत्
-ly,adv.समं, सह, संभूय, संयोगेन, सहितं, समवायेन, एकीभूय, एकचित्तीभूय, युगपत्
ROOTS:
समंसहसंभूयसंयोगेनसहितंसमवायेनएकीभूयएकचित्तीभूययुगपत्
-Jointure,s.विधवाधनं; स्त्रीधनं.
ROOTS:
विधवाधनंस्त्रीधनं

join     

A Dictionary: English and Sanskrit | English  Sanskrit

To JOIN , v. a.युज् (c. 7. युनक्ति, युंक्ते, योक्तुं, c. 10. योजयति -यितुं), संयुज्, आयुज्, समायुज्, सन्धा (c. 3. -दधाति -धातुं), उपसन्धा, सम्बन्ध् (c. 9. -बध्नाति -बन्द्धुं), संश्लिष् (c. 10. -श्लेषयति -यितुं), श्लिष्, संहन् (c. 2. -हन्ति -न्तुं), सङ्गम् (c. 10. -गमयति -यितुं), संलग्नीकृ, एकीकृ, एकत्र कृ. —
(Tie together) ग्रन्थ् (c. 9. ग्रथ्नाति, ग्रन्थितुं), योक्त्र (nom. योक्त्र-यति -यितुं).
ROOTS:
युज्युनक्तियुंक्तेयोक्तुंयोजयतियितुंसंयुज्आयुज्समायुज्सन्धादधातिधातुंउपसन्धासम्बन्ध्बध्नातिबन्द्धुंसंश्लिष्श्लेषयतिश्लिष्संहन्हन्तिन्तुंसङ्गम्गमयतिसंलग्नीकृएकीकृएकत्रकृग्रन्थ्ग्रथ्नातिग्रन्थितुंयोक्त्रयोक्त्रयति

To JOIN , v. n.
(Be in contact, unite) संयुज् in pass. (-युज्यते),समायुज्, सन्धा in pass. (-धीयते), संश्लिष् in pass. (-श्लिष्यते), संहन्in pass. (-हन्यते), सङ्गम् (c. 1. -गच्छति -गन्तुं), समे (समैति -तुं, rt. ), संलग्नीभू, एकीभू, संसक्तीभू, एकत्र भू, सम्मिल् (c. 6. -मिलति -मेलितुं).
ROOTS:
संयुज्(युज्यते)समायुज्सन्धा(धीयते)संश्लिष्(श्लिष्यते)संहन्(हन्यते)सङ्गम्गच्छतिगन्तुंसमेसमैतितुंसंलग्नीभूएकीभूसंसक्तीभूएकत्रभूसम्मिल्मिलतिमेलितुं

Related Words

join   join duty   join in matrimony   join issue   join of sets   उपनियुज्   अनुसमाहृ   अनुसमि   अन्ववगा   व्यतिषङ्गम्   सांगडणें   अज्झल   प्रग्रथ्   विवाहणें   संयुयूषु   संश्री   सांधणें   भेटणें   संयुयुषु   अनुसंचर्   समायुज्   अंब्याचा डाहळा   अंब्याचा ढाळा   अड्ड्   अनुसंतन्   उपसंगम्   संप्रयुज्   साम्ब्   अधिसंधा   अनुवी   उपप्रवद्   उपयुञ्जान   उपसंभिद्   उपस्वृ   मित्रकर्मन्   मिस्र्   प्रश्रि   दोहो मांडवांचा वऱ्हाडी   नियुञ्जान   नियोजनीय   पर्युपस्था   विश्वयु   समाश्लिष्   षिव्   संरी   सम्बृह्   अनुक्रुश्   अधियत्   अनुगॄ   अनुप्रयुज्   एकीकृ   युञ्जत्   यूनि   प्रयुज्य   प्रयोजयत्   धर्मयुज्   पर्व्वपूर्णता   सन्नियुक्त   सन्नियोग   षम्ब्   संबन्ध्   ल्यी   संयु   ल्पी   सम्ब्   आयुज्   जुगविणें   अनुशंस्   अन्वारुह्   अभिस्वृ   उपसंश्रि   उपावे   यूति   योत्र   यौट्   प्रयुज्यमान   प्रयुञ्जान   प्रासङ्ग   विनियोक्तव्य   संपृच्   संभिद्   संयोजित   संश्रि   सम्प्रयुज्   उपसंधा   पिण्ड्   समासञ्ज्   संघट्   संधय   स्पर्श्   संश्लिष्   abut   weld   सम्भिद्   जुंपणें   जुड   डाळणें   अनुहा   अपिगम्   अभिसंगम्   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP