Dictionaries | References
i

inspire

   
Script: Latin

inspire     

English WN - IndoWordNet | English  Any
verb  
Wordnet:
asmঅনুপ্রেৰণা দিয়া
bdथुलुंगा हो , थुलुंगाखांहो
benখোলা , বলা , প্রকাশ করা , ব্যক্ত করা , উন্মোচন করা , খোলসা করা
hinप्रेरित करना
kasمُتٲثِر کَرُن
kokप्रेरीत करप
marमोकळे होणे , मन मोकळे करणे
nepप्रेरित गर्नु
oriପ୍ରେରିତ କରିବା
panਪ੍ਰੇਰਿਤ ਕਰਨਾ
sanप्रेरय , प्रोत्साहय , संचारय , सञ्चारय , उद्योजय , प्रवर्तय , उत्तेजय , आश्वासय
telప్రేరేపించు , ఉత్సాహపరచు
urdتحریک دینا , ہمت افزائی کرنا , شوق پیداکرنا , رغبت دلانا

inspire     

वैज्ञानिक  | English  Marathi
श्वास घेणे

inspire     

स्फूर्ती देणे
श्वास घेणे

inspire     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Inspire,v. i.श्वासेन पॄ c. or पूर् 10, श्वस् 2 P, प्राणं आकृष् 1 P.
ROOTS:
श्वासेनपॄपूर्श्वस्प्राणंआकृष्
2निविश् c., नि-धा 3 U, उपनि-धा, उत्पद् c., जन् c. (जनयति), प्रबुध् c., उपन्यस् 4 U, उपक्षिप् 6 P.
ROOTS:
निविश्निधाउपनिधाउत्पद्जन्(जनयति)प्रबुध्उपन्यस्उपक्षिप्
3आ- -श्वस् c., उत्तिज् c., प्रेर् c., प्रोत्सह् c., संचर् c., उद्युज् 10, प्रवृत् c., धैर्यं-तेजः-उत्पद् c.; ‘divine speech suddenly i. ed’ आ- -कस्मिकप्रत्यवभासां देवीं वाचं (U. 2); i. ed life into him तं सोच्छ्वासमकरोत्; ‘i. ed with a passion for Rambhā’ रंभायां बद्धभावः, बद्धानुरागः, कृतप्रणयः; ‘i. with confidence’ विश्वस् c., विश्वासं नी 1 P or जन् c.; ‘i. s with awe’ भयं ज- -नयति (प्रथमोपगतस्य) (Ka. 43).
ROOTS:
श्वस्उत्तिज्प्रेर्प्रोत्सह्संचर्उद्युज्प्रवृत्धैर्यंतेजउत्पद्कस्मिकप्रत्यवभासांदेवींवाचंतंसोच्छ्वासमकरोत्रंभायांबद्धभावबद्धानुरागकृतप्रणयविश्वस्विश्वासंनीजन्भयंनयति(प्रथमोपगतस्य)
-ation,s. श्वसितं, श्वसनं, उच्छ्वासः, श्वासः, प्राणः, श्वास- -प्राण-ग्रहणं, श्वासेन पूरणं.
ROOTS:
श्वसितंश्वसनंउच्छ्वासश्वासप्राणश्वासप्राणग्रहणंश्वासेनपूरणं
2निवेशनं, आ- -धानं, जननं, उत्पादनं.
ROOTS:
निवेशनंधानंजननंउत्पादनं
3अवभासः, आक- -स्मिकोद्भवः, ईश्वरप्रेरणा-सूचना-प्रबोधः, ईश्वर- -प्रेरितं ज्ञानं, दैवज्ञानं.
ROOTS:
अवभासआकस्मिकोद्भवईश्वरप्रेरणासूचनाप्रबोधईश्वरप्रेरितंज्ञानंदैवज्ञानं
-ed,a.निवेशित, ज- -नित, उत्पादित, निहित.
ROOTS:
निवेशितनितउत्पादितनिहित
2प्रेरित, संचारित, ईश्वरप्रेरित-संचारित-प्रबोधित, आकस्मिकप्रत्य- -वभास.
ROOTS:
प्रेरितसंचारितईश्वरप्रेरितसंचारितप्रबोधितआकस्मिकप्रत्यवभास
3आश्वासित, जातविश्वास, प्रोत्सा- -हित, उत्तेजित; oft. by जात in comp.; ‘thus i. with confidence’ एवं जात- -विश्वासः, जातभयः; &c.
ROOTS:
आश्वासितजातविश्वासप्रोत्साहितउत्तेजितजातएवंजातविश्वासजातभय

inspire     

A Dictionary: English and Sanskrit | English  Sanskrit

To INSPIRE , v. a.
(Breathe into) श्वासेन पॄ (c. 10. पूरयति -यितुं), श्वासपूरितं -तां -तं कृ. —
(Draw into the lungs) श्वासग्रहणं कृ,श्वासादानं कृ, श्वस् (c. 2. श्वसिति -तुं), निश्वस्, उरःस्थानं श्वासेन पॄ,श्वासमार्गेण प्राणम् आकृष् (c. 1. -कर्षति -क्रष्टुं);
‘to inspire and expire,’ श्वासप्रश्वासं कृ, श्वासनिःश्वासं कृ. —
(Infuse into the mind, suggest) चित्ते निविश् (c. 10. -वेशयति -यितुं), प्रबुध् (c. 10. -बोध-यति -यितुं), उपन्यस् (c. 4. -अस्यति -असितुं), उपनिधा (c. 3. -दधाति-धत्ते -धातुं);
‘inspire with fear,’ भयम् उपनिधा or जन् (c. 10. जनयति -यितुं) or उत्पद् (c. 10. -पादयति -यितुं), सभयं -यां कृ. —
(Inspire with courage, incite) आश्वस् (c. 10. -श्वासयति -यितुं), समाश्वस्, उच्छ्वस्, विश्वस्, उत्तिज् (c. 10. -तेजयति -यितुं), प्रोत्सह्, (c. 10. -साहयति -यितुं), समुत्सह्, प्रेर् (c. 10. -ईरयति -यितुं), नियुज् (c. 10. -योजयति -यितुं), प्रयुज्, प्रवृत् (c. 10. -वर्त्तयति -यितुं), तेजःor विश्वासं कृ or जन् or उत्पद्. —
(Inspire supernaturally) ईश्वरप्रेरित तां कृ, ईश्वरोप्रदिष्टं -ष्टां कृ.
ROOTS:
श्वासेनपॄपूरयतियितुंश्वासपूरितंतांतंकृश्वासग्रहणंश्वासादानंश्वस्श्वसितितुंनिश्वस्उरस्थानंश्वासमार्गेणप्राणम्आकृष्कर्षतिक्रष्टुंश्वासप्रश्वासंश्वासनिश्वासंचित्तेनिविश्वेशयतिप्रबुध्बोधयतिउपन्यस्अस्यतिअसितुंउपनिधादधातिधत्तेधातुंभयम्जन्जनयतिउत्पद्पादयतिसभयंयांआश्वस्श्वासयतिसमाश्वस्उच्छ्वस्विश्वस्उत्तिज्तेजयतिप्रोत्सह्साहयतिसमुत्सह्प्रेर्ईरयतिनियुज्योजयतिप्रयुज्प्रवृत्वर्त्तयतितेजविश्वासंईश्वरप्रेरिततांईश्वरोप्रदिष्टंष्टां

Related Words

inspire   आश्र्वासणें   विश्रम्भ्   निश्वस्   प्रचुद्   विश्वस्   उत्कण्ठते   भोंबा   breathe   courage   आक्रन्द्   confidence   उत्कण्ठ   लज्ज्   स्तुतिपाठक   चुद्   बाऊ   कोकिल   जू   मद्   confide   अव्   प्रती   श्वस्   श्रद्धा   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   foreign nationals of indian origin   foreignness   foreign object   foreign office   foreign owned brokerage   foreign parties   foreign periodical   foreign policy   foreign port   foreign possessions   foreign post office   foreign public debt office   foreign publid debt   foreign remittance   foreign ruler   foreign section   foreign securities   foreign service   foreign state   foreign tariff schedule   foreign tourist   foreign trade   foreign trade multiplier   foreign trade policy   foreign trade register   foreign trade zone   foreign travel scheme   foreign value payable money order   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP