Dictionaries | References i impatient Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 impatient Student’s English-Sanskrit Dictionary | English Sanskrit | | Impatient,a. (For) उत्सुक, व्यग्र, सोत्कंठ, प्रमित, उत्क;See ROOTS:उत्सुकव्यग्रसोत्कंठप्रमितउत्क Eager. 2 (Of) असह, असहन, अक्षमिन्, असहिष्णु, अक्षम. ROOTS:असहअसहनअक्षमिन्असहिष्णुअक्षम 3अ- -धीर, कालहरणाक्षम, अमर्षण, अतितिक्षु. ROOTS:अधीरकालहरणाक्षमअमर्षणअतितिक्षु -ly,adv.अधीरं, सोत्सुकं, व्यग्रं, सावेगं, अक्षांत्या. ROOTS:अधीरंसोत्सुकंव्यग्रंसावेगंअक्षांत्या -Impatience,s.अधीर- -ता, औत्सुक्यं, व्यग्रता, उत्कंठा, अक्षमा, असहत्वं. ROOTS:अधीरताऔत्सुक्यंव्यग्रताउत्कंठाअक्षमाअसहत्वं Rate this meaning Thank you! 👍 impatient A Dictionary: English and Sanskrit | English Sanskrit | | IMPATIENT , a.असहिष्णुः -ष्णुः -ष्णु, असहनः -ना -नं, असहः -हा -हं,असहमानः -ना -नं, असहनशीलः -ला -लं, अक्षमः -मा -मं, अक्षान्ति-मान् -मती -मत् (त्), अक्षमी -मिणी -मि (न्), अक्षन्ता -न्त्री -न्तृ (न्तृ),अमर्षणः -णा -णं, विमर्षी -र्षिणी -र्षि (न्), जातामर्षः -र्षा -र्षं, अतितिक्षुः-क्षुः -क्षु, उत्सुकः -का -कं, उत्कः -त्का -त्कं. ROOTS:असहिष्णुष्णुष्णुअसहननानंअसहहाहंअसहमानअसहनशीललालंअक्षममामंअक्षान्तिमान्मतीमत्(त्)अक्षमीमिणीमि(न्)अक्षन्तान्त्रीन्तृ(न्तृ)अमर्षणणाणंविमर्षीर्षिणीर्षिजातामर्षर्षार्षंअतितिक्षुक्षुक्षुउत्सुककाकंउत्कत्कात्कं Related Words impatient हुटहुटणें अस्थास्नु उत्तावल अक्षान्त हुताटणें हुताट्या वळावळ हुडहुडणें चुळचुळ्या हर्ष्या औत्सुक्यवत् विम चुळबुळ्या असहमान सदामर्ष भुर्वणि नितांतने नितांदणें निरमर्ष षूर्क्ष्य असोशीक खुरखुराट विमर्षिन् लुसुलुसु ईर्क्ष्य वळका अर्त्तणें लुसलुस रणबावरा प्रणयोन्मुख फुरफुरणें ईर्षालु अकालसह स्यूमन्यु कुतूहलिन् असह खुरखुरणें अधुरी अधोरी अमर्षवत् चीक् चुळबुळा बरगळेल सामर्ष सुजरा ईर्ष्य् चुळमुळ असहिष्णु उत्तम् ईर्क्ष्य् अथर्गण चुळचुळा मात्सर हावरा अधैर्य भामॅं धर्षित सीक् अक्षम उतावीळ उतावेळ अमर्षण नितांत उतावळ उत्कंठा समुत्सुक धर्षक निःसह हृष् कूत तलख धृष सूर्क्ष्य् उन्मनस् असहन अभिनीत खवखव उबगणें ईर्ष्या उतावळा आतुर अधीर उत्सुक सहसा चीक धृष् सोस अकाल छंद प्रणय कद्रू वि लोल वळ अधर नख life आस्तीक घटोत्कच Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP