Dictionaries | References h hid Script: Latin Meaning Related Words Rate this meaning Thank you! 👍 hid A Dictionary: English and Sanskrit | English Sanskrit | | HID , HIDDEN, p. p.गुप्तः -प्ता -प्तं, गूढः -ढा -ढं, निगूढः -ढा -ढं, छन्नः -न्ना-न्नं, प्रच्छन्नः -न्ना -न्नं, छादितः -ता -तं, अन्तर्हितः -ता -तं, अन्तरितः -ता-तं, अपवारितः -ता -तं, निवारितः -ता -तं, निभृतः -ता -तं, स्थगितः-ता -तं, संवृतः -ता -तं, तिरोहितः -ता -तं, तिरस्कृतः -ता -तं; ‘to be hidden,’ गुह् in pass. (गुह्यते), गुप् in pass. (गुप्यते), तिरस्कृ in pass. (-क्रियते), रहस् (nom. रहायते); ‘hidden behind the bushes,’ विटपान्तरितः -ता -तं. ROOTS:गुप्तप्ताप्तंगूढढाढंनिगूढछन्नन्नान्नंप्रच्छन्नछादिततातंअन्तर्हितअन्तरितअपवारितनिवारितनिभृतस्थगितसंवृततिरोहिततिरस्कृततंगुह्(गुह्यते)गुप्(गुप्यते)तिरस्कृ(क्रियते)रहस्रहायतेविटपान्तरित Related Words hid दपणें अभिली दबणें द्वैपायनम् निगूहनीय घबुकेळ गिरिप्रस्थ दडणें मणिमतीपुरी दबा ऋजीक श्वैत्रेय व्यावृत पिनद्ध secrecy दुश्शीला नौबन्धन प्रावृत किलि गोपनीय बुडी आवृत कालकेय वीतिहोत्र अथर्वा hide लीन शम्बर पाक्कनार् शची अन्तरित मायावी विष्णुदत्त वज्रायुध अश्वसेन अरयन्नम् दुर्मद चण्डमहासेन क्रौञ्च अगस्ति अङ्गारक दुर्गम रहस्य सिन्धु मायाशिव अङ्गिरस् कैटभ विदूरथ जयन्त मणिभद्र नमुचि हिमवान् और्व अग्नि आन शरलोमा जीमूतवाहन मार्कण्डेय पर्वत दिवोदास नहुष गङ्गा इन्द्र कपिल वररुचि धृष्टद्युम्न अगस्त्य पार्वती काल अवतार पृथु राम परशुराम सीता व्यास दुर्योधन હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP