Dictionaries | References
f

feel

   
Script: Latin

feel     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
hinगंध , गन्ध , बास , वास
marवास , गंध
verb  
Wordnet:
asmঅনুভৱ কৰা
bdमोन , मोन्दां , सानदां
benঅনুভব করা , উপলব্ধি করা , অভিঞ্জতা লাভ করা
hinमहसूस करना , महसूसना
kasژینُن , محسوٗس کَرُن
kokअणभवप , अणभव घेवप
malഅനുഭവപ്പെടുക , തോന്നുക
nepअनुभव गर्नु , ठान्नु
oriଅନୁଭବ କରିବା , ବୋଧ କରିବା , ଜ୍ଞାନ କରିବା , ଅନୁଭୂତ ହେବା
panਮਹਿਸੂਸ ਕਰਨਾ
sanअनुभू , प्रतिभा
telఅనుభవించు , అనుభవము , అభ్యాసము

feel     

स्पर्श करणे
स्पर्शाने जाणणे
वाटणे
चाचपडणे
 पु. स्पर्श
 स्त्री. स्पर्शसंवेदना

feel     

जीवशास्त्र | English  Marathi
स्पर्श करणे, स्पर्शाने जाणणे
जाणवणे
 पु. स्पर्श

feel     

भूगोल  | English  Marathi
स्पर्श करणे
स्पर्शाने जाणणे
जाणवणे
 पु. स्पर्श

feel     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Feel,v. t.अनुभू 1 P, वि-भू c., (पादचारम- -पि न व्यभावयत् R. XI. 10), ज्ञा 9 U, उप- -लभ् 1 A, विद् 2 P, 10 A; ‘f. certain’ दृढं ज्ञा, प्रति-इ 1 P; ‘I felt his remarks much’ तस्य वचो मम हृदयमर्माणि अस्पृश- -त्-अभिनत्.
ROOTS:
अनुभूविभूपादचारमपिव्यभावयत्ज्ञाउपलभ्विद्दृढंज्ञाप्रतिइतस्यवचोममहृदयमर्माणिअस्पृशत्अभिनत्
2 (Think) मन् 4 A, गण् 10, आकल् 10; See
ROOTS:
मन्गण्आकल्
Consider; ‘are felt by the mind as pleasant’ मधुरतराण्यापतंति मनसः (Ka. 103).
ROOTS:
मधुरतराण्यापतंतिमनस
3स्पृश् 6 P, परामृश् 6 P, आलभ् 1 A, स्पर्शेन परीक्ष् 1 A or नि- -रूप् 10; ‘f. ing the pulse’ नाडीं स्पृष्ट्वा. -v. i. (आत्मानं) गण्, मन्.
ROOTS:
स्पृश्परामृश्आलभ्स्पर्शेनपरीक्ष्निरूप्नाडींस्पृष्ट्वाआत्मानंगण्मन्
2 (for) अनुकंप् 1 A, समदुःखa.भू; ‘I f. sorry for you’ अहं तव कृते दुःखाकुलोस्मि; ‘felt proud of his company’ तत्समा- -गमेनारूढगौरवमिवात्मानं मेने; ‘I f. easy now’ लब्धं मयेदानीं स्वास्थ्यं (S. 4); ‘I better’ अस्ति मे विशेषः (S. 3).
ROOTS:
अनुकंप्समदुखभूअहंतवकृतेदुखाकुलोस्मितत्समागमेनारूढगौरवमिवात्मानंमेनेलब्धंमयेदानींस्वास्थ्यंअस्तिमेविशेष
-er, s.स्पर्शशृंगं; ‘it was intended as a f.’ साधारणलोकमतज्ञानाय इदं प्रयुक्तमासीत्.
ROOTS:
स्पर्शशृंगंसाधारणलोकमतज्ञानायइदंप्रयुक्तमासीत्
-ing,s.अनुभवः, अनुभूतिf.,संवेदनं, बोधः, ज्ञानं, उपलंभः, उपलब्धिf.,उपागमः, चैतन्यं, चेतना; संज्ञा.
ROOTS:
अनुभवअनुभूतिसंवेदनंबोधज्ञानंउपलंभउपलब्धिउपागमचैतन्यंचेतनासंज्ञा
2स्पर्शः, परामर्शः, संपर्कः, स्प- -र्शजं ज्ञानं.
ROOTS:
स्पर्शपरामर्शसंपर्कस्पर्शजंज्ञानं
3वृत्तिf.,रसः, भावः, रागः, वि- -कारः, चित्त-मनो-वृत्तिः, मनोविकारः-धर्मः; ‘f. of anger’ कोपवृत्तिः.
ROOTS:
वृत्तिरसभावरागविकारचित्तमनोवृत्तिमनोविकारधर्मकोपवृत्ति
4कृपा, दया, अनुकंया, करुणा, समदुःखिता; ‘a man of f.’ सहृदयः, सचेतस्m. ‘what man of f. [Page158] in not affected at heart’ सचेतसः कस्य मनो न दूयते (K. v. 48). -a.चेतन, चेत- -नायुक्त, चैतन्य-बोध-विशिष्ट.
ROOTS:
कृपादयाअनुकंयाकरुणासमदुखितासहृदयसचेतस्सचेतसकस्यमनोदूयतेचेतनचेतनायुक्तचैतन्यबोधविशिष्ट
2रसवत्, रागिन् भाविक, सरस.
ROOTS:
रसवत्रागिन्भाविकसरस
-ingly,adv.सरसं, सरागं, ज्ञानपूर्वं, स्वानुभूतिपूर्वं.
ROOTS:
सरसंसरागंज्ञानपूर्वंस्वानुभूतिपूर्वं
2सदयं, सानुकंपं.
ROOTS:
सदयंसानुकंपं

feel     

A Dictionary: English and Sanskrit | English  Sanskrit

To FEEL , v. a.
(Perceive by the touch) स्पृश् (c. 6. स्पृशति, स्प्रष्टुं), संस्पृश्, परिस्पृश्, हस्तेन or पाणिना परामृश् (c. 6. -मृशति -म्रष्टुं) or परिमृश् or मृश् or आलभ् (c. 1. -लभते -लब्धुं). —
(Try by touch) स्पर्शेन or हस्तसम्पर्केण परोक्ष् (c. 1. -ईक्षते -क्षितुं) or निरूप् (c. 10. -रूपयति -यितुं);
‘to feel the pulse,’ नाडीं परीक्ष्, नाडीपरीक्षां कृ. —
(Suffer, experience) अनुभू, उपगम् (c. 1. -गच्छति -गन्तुं), उपागम्, विद् (c. 10. वेदयते -यितुं), सुच् (c. 10. सूचयति -यितुं);
‘one who feels pain,’ अनुभूतव्पथः, जातव्यथः, आहितव्यथः. —
(Be af- fected with) उपहतः -ता -तं, भू or अस्. —
(Know) ज्ञा (c. 9. जानाति, ज्ञातुं). —
(Feel for the woes of another) परस्य समदुःखः-खा -खं भू or अस्, परदुःखवृत्तान्तं श्रुत्वा कारुण्यं सूच् or कृ, अनुकम्प् (c. 1. -कम्पते -म्पितुं).
ROOTS:
स्पृश्स्पृशतिस्प्रष्टुंसंस्पृश्परिस्पृश्हस्तेनपाणिनापरामृश्मृशतिम्रष्टुंपरिमृश्मृश्आलभ्लभतेलब्धुंस्पर्शेनहस्तसम्पर्केणपरोक्ष्ईक्षतेक्षितुंनिरूप्रूपयतियितुंनाडींपरीक्ष्नाडीपरीक्षांकृअनुभूउपगम्गच्छतिगन्तुंउपागम्विद्वेदयतेसुच्सूचयतिअनुभूतव्पथजातव्यथआहितव्यथउपहततातंभूअस्ज्ञाजानातिज्ञातुंपरस्यसमदुखखाखंपरदुखवृत्तान्तंश्रुत्वाकारुण्यंसूच्अनुकम्प्कम्पतेम्पितुं
FEEL , s.स्पर्शः, स्पृष्टिःf., संस्पर्शः, सम्पर्कः, परिमर्शः.
ROOTS:
स्पर्शस्पृष्टिसंस्पर्शसम्पर्कपरिमर्श

Related Words

feel   i shall feel obliged   अंतड्यास पीळ पडणें   चांचपणें   अभिप्रबुध्   प्रवणायति   कोपक   समुपतप्   सिमिसिमायते   चित्रीकृ   उभें वारें सुटणें   क्षुत्तृडुद्भव   समनुभू   चांपसणें   तिडकणें   सुखायते   सर्वसुखाय   अणबुजणें   उभें वारे सुटणें   दुःखायते   भगभगणें   प्रत्यनुतप्   पीडाय   पम्पस्य   गुबारणें   दिपणें   दिपावणें   पिठ्   palpate   सुखाय   ह्रिणी   आदु   अनुमुह्   चिक्क्   अनुसंज्वर्   ईर्क्ष्य   दुःखाय   दुःखीय   पुलकय   सम्परितुष्   वत्सलयति   खितखितणें   उत्क्लिश्   आंठोरणें   रसकसणें   हुरहुर   हृणी   ह्रणिया   चांपणें   चित्तविकारिन्   तिडणें   टांकळणें   टांकुळणें   अभ्युत्सह्   अवघ़ड   कृच्छ्राय   भोजयितृ   रजसानु   क्रुश   परिखिद्   विलज्ज्   व्यपत्रप्   उमदळणें   परिक्लिश्   सणसणणें   हायसा   आंठुरणें   कळमळणें   ईर्क्ष्य्   rapture   निर्वृ   पिठ   लस्ज्   संज्वर   व्याधा   व्रीडा   परितप्   व्रीड्   उपतप्   कुडणें   विजृम्भ्   bereaved   compassion   सासपणें   सांसपणें   अव्यथ्य   चाचपणें   उपसंग्रह्   sicken   ईर्ष्य्   अवघट्ट्   भरभरणें   भारावणें   भोष   प्रद्विष्   पराहन्   रोमाञ्च   समजणें   pulse   assure   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP