Dictionaries | References
e

encourage

   
Script: Latin

encourage     

उत्तेजन देणे

encourage     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Encourage,v. t.प्रोत्सह् c., आ-समा-श्वस् c., प्रेर् c., प्रवृत् c., उत्तिज् c., आशां वृध् c.
ROOTS:
प्रोत्सह्आसमाश्वस्प्रेर्प्रवृत्उत्तिज्आशांवृध्
-er,s.आश्वासकः, प्रवर्तकः.
ROOTS:
आश्वासकप्रवर्तक
-ing,a. आश्वासिन्, प्रोत्साहक, उत्तेजन (नीf.), आश्वासक.
ROOTS:
आश्वासिन्प्रोत्साहकउत्तेजननीआश्वासक
-ment,s.प्रोत्साहनं, आश्वासनं, उत्तेजनं, धैर्यवर्धनं.
ROOTS:
प्रोत्साहनंआश्वासनंउत्तेजनंधैर्यवर्धनं
2साहाय्यं, अनुग्रहः, उप- -कारः, आनुकूल्यं, आश्रयः, अभ्युपपत्तिf.
ROOTS:
साहाय्यंअनुग्रहउपकारआनुकूल्यंआश्रयअभ्युपपत्ति

encourage     

A Dictionary: English and Sanskrit | English  Sanskrit

To ENCOURAGE , v. a.आश्वस् in caus. (-श्वासयति -यितुं), समाश्वस्विश्वस्, उच्छ्वस्; प्रोत्सह् in caus. (-साहयति -यितुं), समुत्सह्, परिशान्त्व् (c. 10. -शान्त्वयति -यितुं), प्रहृष् in caus. (-हर्षयति -यितुं), उत्तिज् in caus. (-तेजयति -यितुं), अनुग्रह (c. 9. -गृह्लाति -यितुं), सङ्ग्रह्, प्रदिश् in in caus. (-देशयति -यितुं), तेजः or विश्वासं or आशां कृ or दा or वृध् in caus. (वर्धयति -यितुं) or सवृध्; प्रवृत्त् in caus. (-वर्त्तयति -यितुं).
ROOTS:
आश्वस्(श्वासयतियितुं)समाश्वस्विश्वस्उच्छ्वस्प्रोत्सह्(साहयतिसमुत्सह्परिशान्त्व्शान्त्वयतियितुंप्रहृष्(हर्षयतिउत्तिज्(तेजयतिअनुग्रहगृह्लातिसङ्ग्रह्प्रदिश्(देशयतितेजविश्वासंआशांकृदावृध्(वर्धयतिसवृध्प्रवृत्त्(वर्त्तयति

Related Words

encourage   आश्र्वासणें   प्रतिसंस्तम्भ्   धीरय   export bounty   अन्वव्   सम्प्रचुद्   अभिवृह्   उपमद्   आसवणें   प्रत्याश्वस्   अनुसंस्था   उत्तिज्   उपाव्   समुत्सह्   स्थिरीकृ   प्रहृष्   परिभाष्   विश्रम्भ्   सम्बृह्   समाश्वस्   उत्सह्   abet   छू   आसावणें   प्रत्यवस्था   पर्यवस्था   आश्वस्   विश्वस्   उद्धृष्   उपह्वे   प्रचुद्   संस्तम्भ्   foment   incentive   countenance   समर्थ्   संग्रभ्   अव्   यत्   incite   विष्टम्भ्   श्लाघ्   संग्रह्   व्यवसो   धीर   support   पाठ   पूजाविधि   गॄ   संस्था   महिष   दम   भू   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP