Dictionaries | References
c

countenance

   
Script: Latin

countenance     

चालवून घेणे
 पु. चेहरा
 स्त्री. कृपादृष्टी

countenance     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Countenance,s.मुखं, आननं, वदनं, आस्यं, वक्त्रं.
ROOTS:
मुखंआननंवदनंआस्यंवक्त्रं
2आकारः, आकृतिf.,रूपं.
ROOTS:
आकारआकृतिरूपं
3आश्रयः, अनुग्रहः, साहाय्यं, उपकारः.
ROOTS:
आश्रयअनुग्रहसाहाय्यंउपकार
4आनुकूल्यं, अनुमोदनं. -v. t.अनुग्रह् 9 P, उपकृ 8 U, साहाय्यं दा 3 U, आनुकूल्यं दृश् c.; अनुमन् 4 A, अनुमुद् 1 A; See
ROOTS:
आनुकूल्यंअनुमोदनंअनुग्रह्उपकृसाहाय्यंदाआनुकूल्यंदृश्अनुमन्अनुमुद्
Encourage also.
-er,s.उपकारकः, सहायः, अनुग्रहीतृm., अनुमोदकः.
ROOTS:
उपकारकसहायअनुग्रहीतृअनुमोदक

countenance     

A Dictionary: English and Sanskrit | English  Sanskrit
COUNTENANCE , s.
(Face) मुखं, आननं, वदनं, आस्यं, वक्त्रं. —
(Air, look) वदनं, रूपं, आकारः, आभा. —
(Sanction, patronage) दृष्टिःf., अनुग्रहः, आग्रहः, सङ्ग्रहः, आश्रयः, आधारः, अनुपालनं, संवर्द्धनं, प्रसादः,आनुकूल्यं, साहाय्यं, उपकारः;
‘one who preserves a composed countenance,’ प्रसन्नमुखीm. (न्).
ROOTS:
मुखंआननंवदनंआस्यंवक्त्रंरूपंआकारआभादृष्टिअनुग्रहआग्रहसङ्ग्रहआश्रयआधारअनुपालनंसंवर्द्धनंप्रसादआनुकूल्यंसाहाय्यंउपकारप्रसन्नमुखीन्

To COUNTENANCE , v. a.अनुग्रह् (c. 9. -गृह्लाति -ग्रहीतुं), अनुपाल् (c. 10. -पालयति -यितुं), प्रतिपाल्, अनुकूल् (nom. अनुकूलयति -यितुं), संवृध्in caus. (-वर्धयति -यितुं), उपकृ, साहाय्यं कृ.
ROOTS:
अनुग्रह्गृह्लातिग्रहीतुंअनुपाल्पालयतियितुंप्रतिपाल्अनुकूल्अनुकूलयतिसंवृध्(वर्धयतियितुं)उपकृसाहाय्यंकृ

Related Words

countenance   अवनतमुख   दिव्यरुप   तोंडकळा   नीचैर्मुख   सुहास्यवदन   मुद्राहीन   हास्यवदन   जातीस्वरूपानें   मुखप्रसाद   मुखामृत   म्लानवक्त्र   रडततोंड   तोंडोळा   रोचिष्णुमुख   हास्यमुख   हृष्टवदन   तारवटंणें   उच्चघनम्   केविलवाणी   बदसुरत   मुखमण्डल   मुखाकार   रडतपार्वती   लुकलकी   शून्यमुख   स्वनीक   चंद्रवदना   चेहरेपट्टी   तारकटणें   उच्चघन   मंदस्मित   मुखडा   मुखश्री   तोंडघडण   तोंडवळण   लीलामुद्रा   हसतमुख   चेहेरेपट्टी   फुलफुलणें   तोंडबाग   धिरामा   क्रोधमुख   रोंगा   वाणमाऱ्या   विषण्णमुख   टवटवणें   मुखकमल   मडेकळा   टुकटुकीत   रडतलक्ष्मी   प्रेतकला   sternness   हुंबरणें   सांमुख्यम्   टकटकणें   कीरमुख   केविलवाणा   दिव्यरूप   मुखचर्या   मुखभंजन   मुखराग   मुखसंकोच   म्लेच्छमुख   तोंडवळा   त्रिविधपरीक्षा   धुतलेला तांदूळ   नळनळी   निंबूं   न्यहाली   रोती सुरत   लग्नकळा   लुकलुकीत   वारिवदन   ठेंबा   ध्यानधारणा   रूपडें   साधा पिधा   अट्टहासक   चेरामोरा   चेहरेदार   चोरलक्षण   तांबरणें   तांबारणें   ruddiness   रडतलक्षुमी   रडवा   लुकलुकणें   लुसलुसणें   रूपाभिमान   वीणास्य   परिम्लान   liveliness   हिंपुटी   सर्व्वतोमुख   करालवदन   rueful   केवुलवाणा   यथामुखीन   तोंडप्रचीत   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP