|
EASY , a.
(Not difficult to be done) निरायासः -सा -सं, निरायासकृतः-ता -तं, अनायासी -सिनी -सि (न्), सुखः -खा -खं, सुकरः -रा -री -रं,सुसाध्यः -ध्या -ध्यं or सुखसाध्यः, सुगमः -मा -मं, लघुः -घुः -घ्वी -घु,अकष्टः -ष्टा -ष्टं, अकठिनः -ना -नं, अविषमः -मा -मं, सुखेन कार्य्यः -र्य्या-र्य्यं. —
(Intelligible) सुबोधः -धा -धं, सुगम्यः -म्या -म्यं, सुग्राह्यः -ह्या-ह्यं, अव्याख्येयः -या -यं. —
(Free from pain, quiet) स्वस्थः -स्था-स्थं, सुस्थः -स्था -स्थं, शान्तः -न्ता -न्तं, सुखी -खिनी -खि (न्), दुःखहीनः-ना -नं, निरुद्वेगः -गा -गं, निर्वृत्तः -त्ता -त्तं; ‘an easy, happy cha- -racter,’ सुखिस्वभावः. —
(Complying) अनुकूलः -ला -लं; ‘easy of utterance,’ सुखोच्चार्य्यः -र्य्या -र्य्यं; ‘easy of acquisition,’ सुलभः-भा -भं, सुप्राप्यः -प्या -प्यं, सुखलभ्यः -भ्या -भ्यं or सुखेन लभ्यः; ‘easy in its paces,’ सुखायनः -ना -नं, सुखचारः -रा -रं; ‘an easy case,’ निश्शल्योऽर्थः.
|