Dictionaries | References
e

each

   
Script: Latin

each     

प्रत्येक

each     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Each,a.सर्वं, सकल;gen.ex. by प्रति-अनु in comp., or by repetition of word; दिने दिने, प्रतिदिनं, &c.; ‘all went away, e. to his own house’ एकैकः स्वं स्वं गृहं निर्जगाम; ‘e. one’ एकैकa.,एकैकशः, पृथक् पृथक्; ‘e. other’ अन्योन्यं, इतरेतरं, परस्परं.
ROOTS:
सर्वंसकलप्रतिअनुदिनेदिनेप्रतिदिनंएकैकस्वंस्वंगृहंनिर्जगामएकैकएकैकशपृथक्पृथक्अन्योन्यंइतरेतरंपरस्परं

each     

A Dictionary: English and Sanskrit | English  Sanskrit
EACH , a.
(All) सर्व्वः -र्व्वा -र्व्वं, विश्वः -श्वा -श्वं, सकलः -ला -लं;
‘Each’ is usually expressed by प्रति or अनु prefixed; as,
‘each day,’ प्रतिदिनं, प्रतिदिवसं, अनुदिनं, अन्वहं;
‘each night,’ प्रतिरात्रं;
‘each month,’ प्रतिमासं;
‘each one,’ प्रत्येकं.
‘Or by doubling the word; as,’
‘each day,’ दिने दिने, दिवसे दिवसे, अहरहः;
‘in each house,’ गृहे गृहे;
‘each one,’ एकैकः -का -कं, एकैकशस्,पृथक् पृथक्;
‘each other,’ परस्परं -रां, अन्योन्यं, इतरेतरं;
‘each man,’ एकैकजनः, प्रतिजनं;
‘in each direction,’ प्रतिदिशं, सर्व्वदिक्षु;
‘each man related his own dream,’ एकैको जनः स्वं स्वं स्वप्नम्अकथयत्.
ROOTS:
सर्व्वर्व्वार्व्वंविश्वश्वाश्वंसकललालंप्रतिअनुप्रतिदिनंप्रतिदिवसंअनुदिनंअन्वहंप्रतिरात्रंप्रतिमासंप्रत्येकंदिनेदिवसेअहरहगृहेगृहेएकैककाकंएकैकशस्पृथक्पृथक्परस्परंरांअन्योन्यंइतरेतरंएकैकजनप्रतिजनंप्रतिदिशंसर्व्वदिक्षुएकैकोजनस्वंस्वप्नम्अकथयत्

Related Words

each   each case will be considered on merits   each day   each year   mentioned against each   verification should be done cent per cent in respect of each article and not by test check   relative to each other   इतरेतरप्रत्यय   एकएक एकेक   प्रतिशौचम्   प्रत्यक्षर   प्रत्यधिकरणम्   प्रत्यर्णम्   प्रत्यृचम्   प्रत्यृतु   प्रतितरु   प्रतिदेहम्   पृथग्वर्ष   सवनशस्   यथापर्व   यथाप्रपन्नम्   यथाप्रसृप्तम्   यथावेदि   यथासभक्षम्   प्रतिमहाव्याहृति   प्रतिरात्रि   प्रतिवषट्कारम्   प्रत्यन्तात्   प्रत्यभ्यासम्   प्रत्याहुति   प्रत्युपसदम्   प्रतिकल्पम्   प्रतिपचनम्   प्रतिपिण्डम्   प्रतिपृष्ठा   प्रतिप्रयाणकम्   सप्तसप्तिन्   स्वस्वकाल   कानवळे   अन्योन्यधर्मिन्   आश्रमधर्म   अविच्छिन्दत्   यथानिवेशम्   यथाप्रवेशम्   यथाभाजनम्   यथाभिनिविष्ट   यथाभूमि   यथौकसम्   मन्मशस्   प्रतिरात्रम्   प्रत्यङ्गदक्षिणा   पंचिका   कोपवती   परबलीयस्   परस्परविबन्धन   पूर्वपूर्वोक्त   पृथग्जनपद   पृथग्धर्मविद्   पृथग्वादिन्   प्रतितन्त्रम्   प्रतिदैवतम्   प्रतिद्वादशन्   प्रतिनामग्रहणम्   प्रतिनिष्क   प्रतिप्रणवसंयुक्त   प्रतिफलीकरणम्   रोमागणीत   व्यतिषज्य   व्यवस्थाप्य   स्वस्वप्राण   नवांकित   प्रतितन्त्र   प्रतिपात्रम्   प्रतिपिष्ट   bisaccate   compensating errors   autobahn   सांवैद्य   आद्याद्य   झिंपापाणीखेळ   अनङ्गशेखर   गणगणी   अष्टवायन   असमवहितम्   चातुश्चरणिक   चिकित्साकलिका   कांसारभट्टी   कामिनीकान्त   किमन्तर   अन्योन्यापतितत्यागिन्   अभिसंश्लिष्   अभिसंसृ   उदकक्ष्वेडिका   उद्धर्षिणी   उपचित्रक   कपुच्छलम्   करहञ्चा   इतरेतरोपकृतिमत्   अविभक्तत्व   कुपुरुषजनिता   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP