Dictionaries | References
b

bring

   
Script: Latin

bring     

English WN - IndoWordNet | English  Any
verb  
Wordnet:
asmলৈ অহা , অনা , পোৱা
bdलाबो , लाना फै , मोनफै हो , सफै हो , मोनहै हो
hinलाना , ले आना , आनना , पहुँचाना , पहुंचाना , करना
kasاَنُن , واتناوُن
kokहाडप , घेवन येवप , पावोवप , सोडप , करप
malകൊണ്ടുവരിക
marआणणे , करणे
nepल्याउनु , लिएर आउनु , पुर्‍याउनु
oriଆଣିବା , ନେଇଆସିବା , ପହଞ୍ଚାଇବା , କରିବା , କାମ କରିବା , କାର୍ଯ୍ୟ କରିବା
panਲਿਆਉਣਾ , ਲੈ ਆਉਣਾ , ਪਹੁੰਚਾਉਣਾ , ਕਰਨਾ
sanआनी , आहृ , प्रापय
telతీసుకువచ్చు , తీసుకొను , గ్రహించు , చేరవేయు , చేర్చు
urdلے آنا , حاضرکرنا , پیش کرنا , پہنچانا

bring     

आणणे, हजर करणे
(bring an appeal अपील करणे)

bring     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Bring,v. t.आनी, 1 P, आ-उपा-हृ 1 P, आवह् 1 P.
ROOTS:
आनीआउपाहृआवह्
2प्राप् c., आगम् c. (गमयति).
ROOTS:
प्राप्आगम्गमयति
3अनुनी 1 P, आकृष् 1 P.
ROOTS:
अनुनीआकृष्
4जन् c. (जन- -यति), उत्पद् c.; ex. by प्रभू 1 P, जन् 4 A; ‘poverty b. s one to shame’ दारिद्र्याद् ह्रियमेति (Mr. 1); ‘b. to end’ समाप् c., निर्वृत् c., अवसो 4 P; ‘b. to ruin’ नश् c., नाशकारणं भू; ‘b. word’ निविद् c., वार्तां आख्या 2 P; ‘b. action’ अभि- -युज् 7 A.
ROOTS:
जन्जनयतिउत्पद्प्रभूजन्दारिद्र्याद्ह्रियमेतिसमाप्निर्वृत्अवसोनश्नाशकारणंभूनिविद्वार्तांआख्याअभियुज्
-about, (to pass) साध् 5 P, 10; घट् c., (घटयति), संपद् c., आवह् 1 P; कॢप् 1 A, संपद् 4 A, (with dat.).
ROOTS:
साध्घट्घटयतिसंपद्आवह्कॢप्संपद्
-down,नि-अव-पत् c. अपकृष्,- अभिभू
ROOTS:
निअवपत्अपकृष्अभिभू
-forth,See
Beget. -forward,उपन्यस्. 4 P, उदाहृ 1 P, उपक्षिप् 6 P, उपानी, पुरस्कृ. [Page43]
ROOTS:
उपन्यस्उदाहृउपक्षिप्उपानीपुरस्कृ
2अग्रे-पुरः-आनी, प्रहृ c.
ROOTS:
अग्रेपुरआनीप्रहृ
-on,आवह् 1 P; or with dat.; ‘disgrace b. s on despair’ परिभवः निर्वेदमावहति, निर्वेदाय (भवति); oft. by प्रभू, जन्;s. avarice b. s on anger’ लोभात् क्रोधः प्रभवति-जायते &c.
ROOTS:
आवह्परिभवनिर्वेदमावहतिनिर्वेदायभवतिप्रभूजन्लोभात्क्रोधप्रभवतिजायते
-out, प्रकाश् c., प्रकटीकृ.
ROOTS:
प्रकाश्प्रकटीकृ
-together,समा-नी, समुपाहृ;See
ROOTS:
समानीसमुपाहृ
Assemble. -under,आनम् c. (नमयति); ‘b. under one's power’ वशं नी, दम् c. (दमयति), अभिभू.
ROOTS:
आनम्नमयतिवशंनीदम्दमयतिअभिभू
-up, संवृध् c., पोषणं-पालनं-कृ 8 U (with gen.); पुष् 10.
ROOTS:
संवृध्पोषणंपालनंकृपुष्

bring     

A Dictionary: English and Sanskrit | English  Sanskrit

To BRING , v. a.
(Fetch from another place) आनी (c. 1. -नयति-ते -नेतुं), उपानी, आहृ (c. 1. -हरति -हर्त्तुं). —
(Carry to a place) नी, आवह् (c. 1. -वहति -वोढुं), उपवह्, संवह्. —
(Cause to come) आगम् in caus. (-गमयति -यितुं), प्राप् in caus. (-आपयति -यितुं),उपपद् in caus. (-पादयति -यितुं). —
(Reduce to a particular state) गम् in caus. , कृ;
‘brought to misery,’ कृच्छ्रगतः -ता -तं;
‘brought low,’ अल्पीकृतः -ता -तं, अस्तङ्गमितः -ता -तं. —
(Induce) अनुनी, उपागम् in caus. , प्रोत्सह् in caus. (-साहयति -यितुं), आकृष् (c. 1. -कर्षति -क्रष्टुं). —
(Bring about) घट् (c. 1. घटते, घटितुं), सिध्in caus. (साधयति -यितुं), संसिध्, सम्पद् in caus. (-पादयति -यितुं),उपपद्. —
(Bring back) प्रत्यानी, प्रतिपद् in caus. , प्रत्यृ in caus. (-अर्पयति -यितुं). —
(Bring down, humble) अपकृष्, अभिभू (c. 1. -भवति -भवितुं);
‘having his pride brought down,’ आत्तगर्व्वः,भग्नदर्पः. —
(Bring forth, give birth to) सु (c. 1. सवति, c. 2. सौति, सोतुं), प्रसु; प्रजन् (c. 4. -जायते -जनितुं), जन् in caus. (जनयति-यितुं), उत्पद् in caus.;
‘act of bringing forth,’ प्रसवः. —
(Bring forward) प्रणी, अभिप्रणी, आनी, उपनी, अग्रे नी, पुरस्कृ,प्रगम् in caus. , सम्प्रस्था in caus. (-स्थापयति -यितुं), प्रसृ in caus. (-सारयति -यितुं);
‘brought forward as an example,’ उपन्यस्तः-स्ता -स्तं. —
(Bring in) प्रविश् in caus. (-वेशयति -यितुं), निविश्,उपन्यस् (c. 4. -अस्यति, असितुं). —
(Bring on) आवह्, उत्पद् in caus. (-पादयति -यितुं);
‘that would bring on death,’ तन्मृत्युम् आवहेत्;
‘bringing happiness,’ सुखावहः -हा -हं. —
(Bring out) प्रकाश्in caus. (-काशयति -यितुं), प्रचर् in caus. (-चारयति -यितुं), प्रकटीकृ,दृश् in caus. (दर्शयति -यितुं). —
(Bring together) समानी, एकत्रनी or कृ, सम्भृ (c. 1. -भरति -भर्त्तुं). —
(Bring under) अपकृष्,अभिभू, दम् in caus. (दमयति -यितुं), वशीकृ. —
(Bring up) विनी,पुष् in caus. (पोषयति -यितुं), वृध् in caus. (वर्धयति -यितुं). —
(Bring to an end) निर्वह् in caus. (-वाहयति -यितुं), निर्वृत् in caus. (-वर्त्तयति -यितुं), समाप् in caus. (-आपयति -यितुं), सिध् in caus.
(Bring to light) प्रकाश् in caus. , स्पष्टीकृ. —
(Bring to pass). See Bring about. —
(Bring word) निविद् in caus. (-वेदयति-यितुं), वार्त्ताम् or संवादम् आख्या (c. 2. -ख्याति -ख्यातुं), संवद् in caus. (-वादयति -यितुं). —
(Bring an action against) अभियुज् (c. 7. -युनक्ति -योक्तुं), विवादास्पदीकृ.
ROOTS:
आनीनयतितेनेतुंउपानीआहृहरतिहर्त्तुंनीआवह्वहतिवोढुंउपवह्संवह्आगम्(गमयतियितुं)प्राप्(आपयतिउपपद्पादयतियितुंगम्कृकृच्छ्रगततातंअल्पीकृततंअस्तङ्गमितअनुनीउपागम्प्रोत्सह्(साहयतिआकृष्कर्षतिक्रष्टुंघट्घटतेघटितुंसिध्(साधयतिसंसिध्सम्पद्(पादयतिप्रत्यानीप्रतिपद्प्रत्यृअर्पयतिअपकृष्अभिभूभवतिभवितुंआत्तगर्व्वभग्नदर्पसुसवतिसौतिसोतुंप्रसुप्रजन्जायतेजनितुंजन्(जनयतिउत्पद्प्रसवप्रणीअभिप्रणीउपनीअग्रेपुरस्कृप्रगम्सम्प्रस्था(स्थापयतिप्रसृसारयतिउपन्यस्तस्तास्तंप्रविश्(वेशयतिनिविश्उपन्यस्अस्यतिअसितुंतन्मृत्युम्आवहेत्सुखावहहाहंप्रकाश्(काशयतिप्रचर्(चारयतिप्रकटीकृदृश्दर्शयतिसमानीएकत्रकृसम्भृभरतिभर्त्तुंदम्(दमयतिवशीकृविनीपुष्(पोषयतिवृध्वर्धयतिनिर्वह्(वाहयतिनिर्वृत्(वर्त्तयतिसमाप्स्पष्टीकृनिविद्(वेदयतिवार्त्ताम्संवादम्आख्याख्यातिख्यातुंसंवद्वादयतिअभियुज्युनक्तियोक्तुंविवादास्पदीकृ

Related Words

bring   bring about   bring action   bring action to trial   bring advancement into hotchpotch   bring against   bring back   bring down   bring forth   bring forward   bring home the bacon   bring home to   bring in question upon record   bring into conformity with   bring out   bring round   bring suit   bring through   bring to book   bring together   bring to hammer   bring to notice   bring to the notice   bring up   it is therefore necessary to bring the expenditure to the notice of legislature   to bring to the notice of   भुत्याचें झाड   थबकविणें   आवर्जनीकृ   अनुसम्भिद्   अभिप्रवह्   अभिसू   अम्बर्यति   बधविणें   निरुष्णतांनी   सविधीकृ   गाभ सांडणें   अनुनिवृत्   अनुसमाहृ   अभिविधा   अभ्यतिनी   उपसमाहृ   अमलाच्या जोरानें   नम्रीकृ   गाभुटणें   गाभुडणें   गाभोडणें   आवोधवै   खवडा जिरविणें   अभिसंयुज्   अभीर्   उद्दिधीर्षु   उपवे   अभ्युद्यम्   समज्   समीपीकृ   सम्पृ   गाभटणें   गाभडणें   जथविणें   बन्धूकृ   थोपविणें   निदर्शनास येणें   पारखणें   समजाविणें   होऊन   गाभसांडणें   अध्याभृ   अपिकृ   अपिनी   अभिपर्यूह्   उधाराचें पोतें सवा हात रितें   कन्दलय   अवनिनी   अवारुह्   प्रत्युपवेष   दगडांचें पेंव   निरायम्   निरावह्   नेदय   प्रजनिष्यमाणा   विजन्या   संहि   समाभृ   षूष्   संघ्रा   संजिजीवयिषु   संनिनी   संवर्य   वरधावा   व्युपनी   nationalise   सूष्   अभ्याहृ   उपवह्   शूष्   जन्मणें   ठपकाविणें   अभिनिष्पद्   भेटविणें   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP