-
COURTEOUS , a.
अनुनयी -यिनी -यि (न्), अनुरोधी -धिनी -धि (न्), अनुकूलः-ला -लं, अनुग्राही -हिणी -हि (न्), सविनयः -या -यं, सानुनयः -या -यं, प्रश्रितः -ता -तं, सभ्यः -भ्या -भ्यं, प्रियंवदः -दा -दं, वन्दारुः -रुः -रु,सान्त्ववादः -दा -दं;
‘courteous language,’ सूनृतं; as in the phrase
‘we are happy that you are come,’ धन्या वयंभवदागमनात्.
-
सौजन्यशील
-
adj
Site Search
Input language: