Dictionaries | References

सिद्धान्तः

   
Script: Devanagari

सिद्धान्तः     

noun  ऋष्यादीनां सम्मतः उपदेशः।   Ex. शंकराचार्यस्य अद्वैतसिद्धान्तं सर्वे न स्वीकुर्वन्ति।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
राद्धान्तः तत्त्वम् मूलतत्त्वम्
Wordnet:
bdथिरांथाइ
hinवाद
kanಸಿದ್ಧಾಂತ
kasاصوٗل
noun  विदुषा प्रतिपादितम् अथवा स्थापितं विद्याकलादिना संबद्धं किमपि मूलं मतं यत् बहवः समीचीनं मन्यन्ते।   Ex. डार्विन महाभागस्य सिद्धान्तः यत् मनुष्यः अपि सपुच्छः आसीत्।
HYPONYMY:
उच्छेदवादः इन्द्रियार्थवादः जीववादः शून्यवादः मार्क्सवादः जडवादः बुद्धिप्रामाण्यवादः पदार्थवादः
ONTOLOGY:
बोध (Perception)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
राद्धान्तः कृतान्तः तन्त्रम् दृष्टिः दृष्टिगतम् समुद्देश
Wordnet:
asmমতবাদ
bdबुंफुरलु
benসিদ্ধান্ত
kasنَظریہٕ , اَصوٗل
malസിദ്ധാന്തം
marसिद्धांत
mniꯅꯤꯌꯝ
urdاصول , نظریہ
noun  व्यवहारादिविषयकः विहितः नियमः।   Ex. सिद्धान्तः पालनीयः।
HYPONYMY:
जातिवादः वंशवादः अस्तित्ववादम् उदारतावाद समानतावादः अहिंसावादः निराशवादः दैष्टिकत्वम् गान्धीवादः अपसिद्धान्तः हेतुवादः अज्ञेयवादः अवसरवाद सामन्तवादः रूढिवादः समाजवादः वामपन्थः आदर्शवादः यथार्थवादः राष्ट्रवादः मायावादः साम्यवादः उग्रवादः प्रदेशवादः अध्यात्मवादः आशावादः दैववादः भौतिकतावादः आदर्शः अद्वैतवादः आतङ्कवादः नास्तिकतावादः ईश्वरवादः द्वैतवादः नीतिः शाश्वतवादः
ONTOLOGY:
बोध (Perception)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
तत्त्वम् मतम्
Wordnet:
asmনিয়ম
bdखान्थि
benনিয়ম
gujસિદ્ધાંત
hinसिद्धांत
kanಸಿದ್ಧಾಂತ
kasقٲیِدٕ
kokसिद्धांत
malസിദ്ധാന്തം
mniꯆꯠꯅ ꯄꯊꯥꯞ
nepसिद्धान्त
oriସିଦ୍ଧାନ୍ତ
panਅਸੂਲ
tamகொள்கை
telసిద్థాంతం
urdاصول , قاعدہ , آئین , قانون
See : नियमः

Related Words

सिद्धान्तः   थिरांथाइ   اصوٗل   ਸਿਧਾਂਤ   సిద్ధాంతం   prescript   মতবাদ   સિદ્ધાંત   ಸಿದ್ಧಾಂತ   बुंफुरलु   সিদ্ধান্ত   सिद्धांत   സിദ്ധാന്തം   தத்துவம்   ସିଦ୍ଧାନ୍ତ   precept   वाद   system of rules   principle   राद्धान्तः   दृष्टिगतम्   system   rule   कृतान्तः   मूलतत्त्वम्   आर्यसमाजिन्   अहिंसावादः   वामपन्थः   गान्धीवादः   अर्थनीतिः   दैववादः   दैष्टिकत्वम्   राष्ट्रवादः   आदर्शवादः   अध्यात्मवादः   अस्तित्ववादम्   उच्छेदवादः   बुद्धिप्रामाण्यवादः   मायावादः   प्रदेशवादः   द्वैतवादः   रूढिवादः   वामपथः   समाजवादः   वंशवादः   corollary   अज्ञेयवादः   जडवादः   यथार्थवादः   अपसिद्धान्तः   दृष्टिः   maxim   demonstration   axiom   सिद्धिः   मतम्   समुद्देश   उपपाद्य   induction   conclusion   अवसरवाद   तत्त्वम्   मान्यता   प्रतिपादित   proof   result   वार्ता   अधिकरणम्   तन्त्रम्   सर्व   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP