Dictionaries | References

अधिकरणम्

   { adhikaraṇam }
Script: Devanagari

अधिकरणम्     

अधिकरणम् [adhikaraṇam]   [कृ-ल्युदट्]
Placing at the head of, appointing &c.
Relation, reference, connection; रामाधिकरणाः कथाः Rām. referring to.
(In gram.) Agreement, concord, government or grammatical relation (as of subject and predicate &c.); तत्पुरुषः समानाधिकरणः कर्मधारयः [P.1.2.42] having the members (of the compound) in the same relation or apposition; समानाधिकरणो or व्यधिकरणो बहुर्व्रीहिः; पीताम्बरः, चक्रपाणिः &c.
A receptacle or subject, technically substratum ज्ञानाधिकरणम् आत्मा T. S. the soul is the substratum of knowledge.
Location, place, the sense of the locative case; आधारोधिकरणम् [P.1.4.45;] कर्तृकर्म- व्यवहितामसाक्षाद्धारयत् क्रियाम् । उपकुर्वत् क्रियासिद्धौ शास्त्रेधिकरणं स्मृतम् ॥ Hari; as गेहे स्थाल्यामन्नं पचति.
A topic, subject; section, article or paragraph; a complete argument treating of one subject; A chapter in Kauṭilīya Arthaśāstra. e. g. प्रथमाधिकरणम् the Sūtras of Vyāsa and Jaimini are divided into Adhyāyas, the Adhyāyas into Pādas and the Pādas into Adhikara- ṇas or sections. (According to the Mīmāṁsakas a complete Adhikaraṇa consists of five members: विषय the subject or matter to be explained, विशय or संशय the doubt or question arising upon that matter, पूर्वपक्ष the first side or prima facie argument concerning it, उत्तर or उत्तरपक्ष or सिद्धान्त the answer or demonstrated conclusion, and संगति pertinency or relevancy, or (according to others निर्णय the final conclusion); विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्णयश्चैति सिद्धान्तः शास्त्रेऽधिकरणं स्मृतम् ॥ The Vedāntins put संगति in th 3 rd place, and सिद्धान्त last; तत्र एकैकमधिकरणं पञ्चावयवम्, विषयः संदेहः संगतिः पूर्वपक्षः सिद्धान्तश्च. Generally speaking, the five members may be विषय, संशय, पूर्वपक्ष, उत्तरपक्ष and सिद्धान्त or राद्धान्त).
Court of justice, court, tribunal; स्वान्दोषान् कथयन्ति नाधिकरणे [Mk.9.3;] ˚रणे च साधनम् [Dk.4.]
Stuff, material; विप्रतिषिद्धं चानधिकरणवाचि [P.II.4.13] (अद्रव्यवाचि); अधिकरणै ˚एतावत्त्वे च [P.II.4.15] fixed number of things, as दश तन्तोष्ठः [Sk.]
A claim, Bhāg, 5.1.16.
Supremacy.
A government department; सर्वाधिकरणरक्षणम् [Kau.A.4.]
A gathering place प्रत्यक्षाश्च परोक्षाश्च सर्वाधिकरणेष्वथ । वृत्तेर्भरतशार्दूल नित्यं चैवान्ववेक्षणम् ॥ [Mb.12.59.68.]
A department; अश्वागारान् गजागारान् बलाधिकरणानि च [Mb.12.] 69.54.
-णी   One who superintends. -Comp.
-भोजकः   a court-dignitary, a judge, भीतभीता अधिकरणभोजकाः [Mk.9.] -मण्डपः court or hall of justice. अधिकरणमण्डपस्य मार्गमादेशय [Mk.9.]
-लेखकः a.  a. official recorder or scribe, who drew up sale-deeds and other documents after getting the land measured in his presence; RT.VI.38.
-विचालः [अधिकरणस्य विचालः अन्यथाकरणम्]   changing the quantity of any thing, increasing or decreasing it so many times; ˚विचाले च [P.V.3.43;] द्रव्यस्य संख्यान्तरापादने संख्याया धा स्यात्; एकं राशिं पञ्चधा कुरु [Sk.]
-सिद्धान्तः   a conclusion which involves others.

अधिकरणम्     

noun  कस्मिन्नपि वस्तुनि अधिकारस्य प्रदर्शनम्।   Ex. कन्यापि पितुः सम्पत्तौ अधिकरणं कर्तुं शक्नोति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmদাবী
bdदाबि खालामना
hinदावा
kanಹಕ್ಕು ಕೇಳಿಕೆ
nepदाबी
oriଦାବି
panਦਾਵਾ
telదావా
urdدعویٰٰ , استحقاق
noun  व्याकरणशास्त्रानुसारेण तत् कारकं यत् कर्मणः कर्तुः वा क्रियानिष्पादनाय आधारः भवति।   Ex. ङी ओस् सुप् इत्येते अधिकरणस्य प्रत्ययाः सन्ति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmঅধিকৰণ
bdमावजाथा मावरिजा
benঅধিকরণ
hinअधिकरण
kanಸಪ್ತಮಿ ವಿಭಕ್ತಿ
kasمُقام ہاو
kokअधिकरण
malആധാരിക
marअधिकरण
mniꯂꯣꯀꯦꯇꯤꯕ꯭ꯀꯦꯁ
oriଅଧିକରଣ କାରକ
panਅਧਿਕਰਣ
tamஏழாம் வேற்றுமை
telఅధికారం
urdحروف جار

Related Words

अधिकरणम्   दाबि खालामना   ಹಕ್ಕು ಕೇಳಿಕೆ   locative   locative role   দাবি   দাবী   दाबी   दावो   دعوا   അവകാശം   ਦਾਵਾ   દાવો   दावा   உரிமை   దావా   ଦାବି   कारकम्   अधिकरणिक   पत्रम्   बलम्   धर्म   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   foreign nationals of indian origin   foreignness   foreign object   foreign office   foreign owned brokerage   foreign parties   foreign periodical   foreign policy   foreign port   foreign possessions   foreign post office   foreign public debt office   foreign publid debt   foreign remittance   foreign ruler   foreign section   foreign securities   foreign service   foreign state   foreign tariff schedule   foreign tourist   foreign trade   foreign trade multiplier   foreign trade policy   foreign trade register   foreign trade zone   foreign travel scheme   foreign value payable money order   foreign venture   foreimagine   fore-imagine   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP