Dictionaries | References

मण्डूकः

   
Script: Devanagari

मण्डूकः     

noun  सः चतुष्पादः यः कार्दमे वसति तथा च यः जले भूमौ च दृश्यते।   Ex. बालकः मण्डूकः मण्डूकी च एतयोः मध्ये भेदं कर्तुम् असमर्थः।
ONTOLOGY:
उभयचर (Amphibian)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
प्लवः प्लवगः प्लवंगमः प्लवकः अजम्भः अजिह्मः अजिह्वः अलिमकः कटुरवः कोकः जिह्ममोहनः तरन्तः तोयसर्पिका दर्दरिकः दर्दुरः नन्दकः नन्दनः निर्जिह्वः भेकः मण्डः मरूकः महारवः मुदिरः मेघनादः रेकः लूलुकः वर्षाभूः वर्षाहूः वृष्टिभूः व्यङ्गः शल्लः शालुः शालूकः शालूरः हरिः
Wordnet:
asmমতা ভেকুলী
bdएमबु बंग्ला
gujદેડકો
kasمِنہٕ مۄنٛڑٕج
kokबेबो
malതവള
mniꯍꯉꯣꯏ꯭ꯂꯥꯕ
tamஆண்தவளை
urdمینڈک
noun  दोहागीतविशेषः।   Ex. मण्डूके अष्टादश गुरवः तथा च द्वदश लघवः सन्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benমণ্ডুক
kokमंडूक
oriମଣ୍ଡୁକ
panਮੰਡੂਕ
urdمنڈُوک
noun  सः प्राणी यः उभयचरः तथा च यः वर्षाऋतौ जलाशयस्य समीपे दृश्यते।   Ex. वर्षाऋतौ नैके मण्डूकाः स्थाने स्थाने प्लवन्ते।
HYPONYMY:
मण्डूकी मण्डूकः भेकः कूपमण्डूकः
ONTOLOGY:
उभयचर (Amphibian)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
भेकः प्लवः प्लवगः प्लवगतिः प्लवङ्गमः दर्दुरः व्यङ्गः वर्षाभूः वर्षाघोषः वृष्टिभूः दर्दरीकः गूढवर्च्चा अलिमकः अजिह्वः शल्लः शालूरः सालूरः हरिः
Wordnet:
asmবেং
bdएमबु
benব্যাঙ
gujદેડકો
hinमेंढक
kanಕಪ್ಪೆ
kasنِلہٕ مۄنٛڑٕج , مِنۍ , مۄنٛڈُکھ , نٮ۪نہِ , نٮ۪نہِ مۄنٛڑٕج
kokबेबूक
malതവള
marबेडूक
mniꯍꯉꯣꯏ
nepभ्यागुतो
oriବେଙ୍ଗ
panਡੱਡੂ
tamதவளை
telకప్ప
urdمینڈک , غوک

Related Words

मण्डूकः   एमबु बंग्ला   مِنہٕ مۄنٛڑٕج   مینڈک   ஆண்தவளை   মতা ভেকুলী   बेडूक   भ्यागुतो   मेंढक   തവള   ব্যাঙ   ਡੱਡੂ   દેડકો   frog   एमबु   बेबूक   बेबो   தவளை   కప్ప   বেং   ବେଙ୍ଗ   ಕಪ್ಪೆ   ଜନନେନ୍ଦ୍ରିୟ   anuran   batrachian   salientian   toad   toad frog   अजिह्वः   अलिमकः   वृष्टिभूः   शालूरः   वर्षाभूः   व्यङ्गः   शल्लः   सालूरः   गूढवर्च्चा   जिह्ममोहनः   अजम्भः   अजिह्मः   कटुरवः   प्लवंगमः   प्लवकः   प्लवगतिः   मरूकः   महारवः   दर्दरिकः   निर्जिह्वः   लूलुकः   रेकः   शालुः   शालूकः   वर्षाघोषः   वर्षाहूः   दर्दुरः   तरन्तः   प्लवङ्गमः   मुदिरः   मण्डः   भेकः   यमुनादत्तः   दर्दरीकः   पृथुदत्तः   प्लवगः   सलिलस्थलचरः   उभयचरप्राणी   कूपमण्डूकः   मेघनादः   तोयसर्पिका   कोकः   नन्दकः   प्लवः   हरिः   मण्डूकी   नन्दनः   उभयचर   उदान   कुम्भ   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP