मुखनिर्गतः सार्थकः ध्वनिसमूहः।
Ex. भाषा सम्पर्कस्य माध्यमम् ।
HOLO MEMBER COLLECTION:
आग्नेयभाषासमूहः
HYPONYMY:
कूरगीभाषा खासीभाषा सौराष्ट्रीभाषा व्रजभाषा डिङ्गलभाषा मूलभाषा तुलुभाषा मण्डियाली पहाडी कोटा रोमनीभाषा गोथिकभाषा मातृभाषा मिजोभाषा हिंदुस्तानी काबुली अनामराज्य भाषा उजबेकिस्तानदेशीयभाषा वियतनामदेशीय भाषा तुर्कमेनभाषा तजिकभाषा टगलग भाषा मड़्गोलदेशीभाषा मालदीवभाषा ब्रह्मदेशी सिन्धी भाषा सिंहली कन्नडभाषा नेपालीभाषा जर्मनभाषा पश्तुः पञ्जाबीभाषा मल्यालीभाषा तेलगुभाषा कोङ्कणी ओडियाभाषा उर्दू मणिपुरी लैटिनभाषा भूतानी भाषा कच्छभाषा तुर्की भाषा मैथिली मारवाडीभाषा तमिळभाषा हिन्दीभाषा आङ्ग्लभाषा रुष्यभाषा मागधी प्राकृतम् पालीभाषा राष्ट्रभाषा अरबी भाषा थाई भाषा बङ्गालीभाषा प्राकृतभाषा फारसी भाषा चीनी भाषा मराठी काश्मिरी संस्कृतभाषा गुजरातीभाषा आसामीभाषा यूनानी भाषा द्राविडः दक्षिणी
ONTOLOGY:
भाषा (Language) ➜ विषय ज्ञान (Logos) ➜ संज्ञा (Noun)
SYNONYM:
भाषणम् वाक् वाणी वाचा गोः गिरा उक्तिः वाक्शक्तिः वदन्तिः निगदः निगादः व्याहारः व्याहृतिः वचनम् वादः तापः अभिलापः लपितम् लपनम् भणितिः भारती सरस्वती राधना कासूः
Wordnet:
asmভাষা
bdराव
benভাষা
gujભાષા
hinभाषा
kanಭಾಷೆ
kasزَبان
malഭാഷ
marभाषा
mniꯂꯣꯟ
nepभाषा
panਭਾਸ਼ਾ
tamமொழி
telభాషా
urdزبان , بولی