Dictionaries | References

ज्ञानम्

   { jñānam }
Script: Devanagari

ज्ञानम्     

ज्ञानम् [jñānam]   [ज्ञा-भावे ल्युट्]
Knowing, understanding, becoming acquainted with, proficiency; सांख्यस्य योगस्य च ज्ञानम् [Māl.1.7.]
Knowledge, learning; तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञानेन शुध्यति [Mb.12.24.2;] बुद्धिर्ज्ञानेन शुध्यति [Ms.5.19;] ज्ञाने मौनं क्षमा शत्रौ [R.1.22.]
Consciousness, cognizance, knowledge; ज्ञानतोऽज्ञानतो वापि [Ms.8.288] knowingly or unknowingly, consciously or unconsciously.
Sacred knowledge; especially, knowledge derived from meditation on the higher truths of religion and philosophy which teaches man how to understand his own nature and how he may be reunited to the Supreme Spirit (opp. कर्मन्); cf. ज्ञानयोग and कर्मयोग in [Bg.3.3.]
The organ of intelligence, sense, intellect; कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत [Mb.12.54.18.]
Conscience.
The Supreme spirit.
An epithet of Viṣṇu.
The Vedas taken collectively.
Means of knowing; औत्पक्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानम्˚ । [MS.1.1.5.]
An opinion, a view; बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते [Mb.5.4.3.] -Comp.
-अग्निः   knowledge-fire; ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जन [Bg.4.37.]
-अनुत्पादः   ignorance, folly.
-अपोहः   forgetfulness.
अभ्यासः study.
thinking, reflection.
-आत्मन् a.  a. all wise.
-इन्द्रियम्   an organ of perception; (these are five त्वच्, रसना, चक्षुस्, कर्ण and घ्राण- the skin, tongue, eye, ear and nose; see बुद्धीन्द्रिय under इन्द्रिय).
-काण्डम्   that inner or esoteric portion of Veda which refers to true spiritual knowledge, or knowledge of the Supreme spirit, as distinguished from the knowledge of ceremonial rites (opp. कर्मकाण्ड).
-कृत a.  a. done knowingly or intentionally.
-गम्य a.  a. attainable by the understanding.
-घन  m. m. pure or mere knowledge; निर्विशेषाय साम्याय नमो ज्ञानघनाय च [Bhāg.8.3.12;] तं त्वामहं ज्ञानघनं...कथं...परिभावयामि ibid 9.8.24.
-चक्षुस्  n. n. the eye of intelligence, the mind's eye, intellectual vision (opp. चर्मचक्षुस्); सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा [Ms.2.8;4.24.] (-m.) a wise and learned man.-तत्त्वम् true knowledge, knowledge of God.
-तपस्  n. n. penance consisting in the acquisition of true knowledge.-दः a preceptor.
-दा   an epithet of Sarasvatī.
-दुर्बल a.  a. wanting in knowledge.
-निश्चयः   certainty, ascertainment.
-निष्ठ a.  a. intent on acquiring true (spiritual) knowledge; ज्ञानिनिष्ठा द्विजाः केचित् [Ms.3.134.]
पतिः the Supreme spirit.
a teacher, preceptor.
-पूर्व a.  a. preceded by knowledge, well-considered; निष्कामं ज्ञानपूर्वं तु निवृत्तमुपदिश्यते [Ms.12.89.]
-बोधिनी  f. f. N. of a Vedāntic treatise.
-मुद्र a.  a. 'having the impress of wisdom', wise.-मूल a. founded on spiritual knowledge.
-यज्ञः   a man possessed of true or spiritual knowledge, philosopher.-योगः contemplation as the principal means of, attaining the Supreme spirit or acquiring true or spiritual knowledge; ज्ञानयोगेन सांख्यानां कर्मयोगेण योगिनाम् [Bg.3.3.]
लक्षणम्, णा indication, sign, a means of knowing or inferring.
(in logic) sign or proof of knowledge; subsequent derived from antecedent knowledge.
विज्ञानम् sacred and miscellaneous knowledge; तत्प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिनाMs.18.41.
the Vedas with the supplementary branches of knowledge, such as medicine, arms &c.
-वृद्ध   advanced in knowledge; ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः [Rām.2.45.8.]
-शास्त्रम्   the science of fortune-telling.
साधनम् a means of acquiring true or spiritual knowledge.
an organ of perception.

ज्ञानम्     

noun  वस्तूनाम् अन्तःकरणे भासः।   Ex. कन्याकुमारीनगरे आत्मचिन्तनमग्नेन विवेकानन्देन स्वामिना आत्मनः ज्ञानं प्राप्तम्।
HYPONYMY:
लोकः दर्पणः आभासः अभिज्ञा मुख्याधिकारी अप्रमा प्रतिभा विद्या लिङ्गम् वचनम् पक्षः नास्तिकता मण्डलम् नियमः वृत्तिः अक्षांशः स्मरणम् तत्वम् क्रियाविशेषणम् ईश्वरवादः दर्शनम् परिमाणम् नीतिः विभक्तिः कारकम् सन्धिः सम्बन्धः विषयः शास्त्रम् योजना स्वभावः प्रकृतिः धारणा तालः मानसिकाघातः त्रिगुणः माहात्म्यम् छलम् आकृतिः मतम् माया अन्धःकारः प्रकाशः कालः अनुभूतिः ज्ञानम् ईश्वरः
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
परिज्ञानम् विज्ञानम् अभिज्ञानम् बोधः दोधनम् प्रबोधः अवबोधः उद्बोधः प्रज्ञा उपलब्धिः वेदनम् संवेदनःसंवेदनम् अवगमः प्रमा प्रमितिः समुदागमः उपलम्भः ज्ञप्तिः प्रतीतिः ज्ञातृत्वम् वेत्तृत्वम् विपश्यम्
Wordnet:
asmবোধ
benবোধ
gujજ્ઞાન
hinबोध
kanಅರಿಯುವಿಕೆ
kasاِدراک
kokबोध
malജ്ഞാനം
marआत्मबोध
nepबोध
oriଜ୍ଞାନ
panਗਿਆਨ
telజ్ఞానం
urdعلم , ادراک , سمجھ , احساس
noun  मनसा वस्त्वादीनां प्रतीतिः।   Ex. तस्मै संस्कृतस्य सम्यक् ज्ञानम् अस्ति।
HYPONYMY:
पूर्वानुभवः व्युत्पत्तिः शिक्षा अन्तर्ज्ञानम् आत्मज्ञानम् विवेकः विद्या तत्वज्ञानम् समग्रज्ञानम् अनुभवः स्मृतिः अर्थः
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
परिज्ञानम् अभिज्ञानम् विज्ञानम् बोधः बोधनम् प्रबोधः अवबोधः उद्बोधः प्रज्ञा उपलब्धिः वेदनम् संवेदः संवेदनम् अवगमः प्रमा प्रमितिः समुदागमः उपलम्भः ज्ञप्तिः प्रतीतिः ज्ञातृत्वम्
Wordnet:
asmজ্ঞান
bdगियान
benজ্ঞান
gujજ્ઞાન
hinज्ञान
kanಜ್ಞಾನ
kasعلِم
kokगिन्यान
malഅറിവ്
marज्ञान
mniꯂꯧꯁꯤꯡ
nepज्ञान
oriଜ୍ଞାନ
panਗਿਆਨ
tamஅறிவு
telజ్ఞానం
urdعلم , عرفان , شعور , بصیرت , فہم , جانکاری
noun  आत्मपरमात्मनोः सम्बन्धविषये तथा च भौतिकस्य जगतः अनित्यतायाः जातः बोधः ।   Ex. स्वामीविवेकानन्दः कन्याकुमार्यां ज्ञानं प्राप्तवान् ।
HYPONYMY:
ब्रह्मज्ञानम्
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
hinज्ञान
malആട്ടുതൊട്ടില്‍
See : शिक्षा

Related Words

ज्ञानम्   اِدراک   आत्मबोध   ಅರಿಯುವಿಕೆ   ଜ୍ଞାନ   বোধ   गिन्यान   ಜ್ಞಾನ   बोध   ज्ञान   ജ്ഞാനം   జ్ఞానం   જ્ઞાન   علِم   ஞானம்   জ্ঞান   गियान   ਗਿਆਨ   അറിവ്   lesson   penetration   insight   knowledge   moral   noesis   cognition   அறிவு   ज्ञप्तिः   उद्बोधः   उपलम्भः   अवगमः   प्रमितिः   समुदागमः   बोधनम्   दोधनम्   विपश्यम्   वेत्तृत्वम्   संवेदः   संवेदनःसंवेदनम्   प्रबोधः   परिज्ञानम्   ज्ञातृत्वम्   उपलब्धिः   अवबोधः   गाणितीय   अथर्ववेदः   अनपहार्य   ब्रह्मज्ञानम्   बोधः   आत्मज्ञानम्   प्रतीतिः   संशयः   आभासः   यंत्रस्य अन्तर्रचना   यन्त्ररचनम्   देशान्तराधिवासः   पुष्पज्ञः   विवेकः   शान्तरसः   समग्रज्ञानम्   अनुभवः   तत्वम्   अपरिशेष   इन्द्रियार्थवादः   अर्थः   संवेदनम्   अवगाहनम्   भ्रमः   शस्त्रविद्या   वेदनम्   अप्रमा   शिल्पकला   विज्ञानम्   सूक्ष्मता   पर्वतीय   स्पर्शः   प्रमा   अभिजन्   अभिज्ञानम्   अभ्यनुज्ञा   वैनयिक   अगाध   प्रज्ञा   अस्मिता   चेतना   तत्त्वम्   उद्वह्   समीक्षा   कला   अनुज्ञा   प्रत्यक्ष   धारणा   विद्या   अपर   भेद   आत्मन्   निर्   ब्रह्मन्   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP