Dictionaries | References

चित्ररथः

   
Script: Devanagari

चित्ररथः     

noun  एकः गन्धर्वः यः कुबेरस्य मित्रम् आसीत्।   Ex. एकदा अर्जुनः चित्ररथं बन्दी कृतवान्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
दग्धरथः अड़्गारपर्णः
Wordnet:
benচিত্ররথ
gujચિત્રરથ
hinचित्ररथ
kasچِترٕرتھ
kokचित्ररथ
malചിത്രരഥൻ
marचित्ररथ
oriଚିତ୍ରରଥ
panਚਿਤਰਥ
tamசித்ரரத்
urdچتررتھ , دگدھ رتھ
noun  उक्तस्य पुत्रः ।   Ex. चित्ररथस्य उल्लेखः भागवतपुराणे वर्तते
noun  उषद्गोः पुत्रः ।   Ex. चित्ररथस्य उल्लेखः महाभारते वर्तते
noun  एकः अधिकारी ।   Ex. चित्ररथस्य उल्लेखः राजतरङ्गिण्यां वर्तते
noun  एकः गन्धर्वः ।   Ex. चित्ररथस्य वर्णनम् अथर्ववेदे वर्तते
noun  एकः पुरुषः ।   Ex. चित्ररथस्य वर्णनम् ऋग्वेदे वर्तते
noun  एकः राजपुत्रः ।   Ex. चित्ररथः मृत्तिकावत्त्याः राजपुत्रः आसीत्
noun  एकः राजा ।   Ex. चित्ररथस्य वर्णनं ताण्ड्यब्राह्मणे वर्तते
noun  एकः राजा ।   Ex. चित्ररथः अङ्गानां राजा आसीत्
noun  एकः विद्याधरः ।   Ex. चित्ररथस्य उल्लेखः कोशे वर्तते
noun  गजस्य पुत्रः ।   Ex. चित्ररथस्य उल्लेखः भागवतपुराणे वर्तते
noun  गदस्य पुत्रः ।   Ex. चित्ररथस्य उल्लेखः हरिवंशे वर्तते
noun  धर्मरथस्य पुत्रः ।   Ex. चित्ररथस्य उल्लेखः हरिवंशे वर्तते
noun  वृष्णेः पुत्रः ।   Ex. चित्ररथस्य उल्लेखः भागवतपुराणे वर्तते
noun  सर्पासुरः ।   Ex. चित्ररथस्य वर्णनं कौशिकसूत्रे वर्तते
noun  सुपार्श्वकस्य पुत्रः ।   Ex. चित्ररथस्य उल्लेखः भागवतपुराणे वर्तते
See : सूर्यः, सूर्यः, सूर्यः, ध्रुवतारा

Related Words

चित्ररथः   चित्ररथ   চিত্ররথ   چِترٕرتھ   சித்ரரத்   ചിത്രരഥൻ   ଚିତ୍ରରଥ   ਚਿਤਰਥ   ચિત્રરથ   अड़्गारपर्णः   दग्धरथः   surya   sun   gandharba   musician   indra   दग्ध   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   foreign nationals of indian origin   foreignness   foreign object   foreign office   foreign owned brokerage   foreign parties   foreign periodical   foreign policy   foreign port   foreign possessions   foreign post office   foreign public debt office   foreign publid debt   foreign remittance   foreign ruler   foreign section   foreign securities   foreign service   foreign state   foreign tariff schedule   foreign tourist   foreign trade   foreign trade multiplier   foreign trade policy   foreign trade register   foreign trade zone   foreign travel scheme   foreign value payable money order   foreign venture   foreimagine   fore-imagine   forejudge   fore-judge   foreknow   fore-know   foreknowledge   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP