Dictionaries | References
i

indra

   
Script: Latin

indra     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
hinइंद्र , इन्द्र

indra     

A Dictionary: English and Sanskrit | English  Sanskrit
INDRA , s. (The Hindu Jove or Jupiter Tonans, chief of the secondary deities. He presides over Swarga or Paradise, and is more particularly the god of the atmosphere and winds. He is also regent of the east quarter of the sky) इन्द्रः, महेन्द्रः, शक्रः, मघवाm.(न्), मघवान्m.(त्), ऋभुक्षीm.(न्),ऋभुक्षः, तुरायाट्m.(-साह्), सङ्क्रन्दनः, देवः, वैकुण्ठः. —
(As chief of the deities, he is called) देवपतिःm., देवदेवः, देवराजः, देवता-धिपः, सुरपतिःm., सुराधिपः, सुरराजः, सुरेन्द्रः, अमरेशः -रेश्वरः, सुरप्रियः,सुरग्रामणीः, अमरभर्त्ताm.(र्त्तृ), अमराधिपतिःm.
(As lord of the atmosphere) दिवस्पतिःm., वृषाm.(न्), आकाशेशः. —
(As lord of the winds) मरुत्वान्m.(त्), मरुत्पालः, मरुतां भर्त्ताm.(र्त्तृ),मरुत्सखः. — (As lord of the eight Vasus or demigods Wind, Fire, &c.) वासवः. —
(As the Thunderer) वज्रीm.(न्), वज्रधरः,वज्रपाणिःm., कुलिशभृत्m.
(As splitting mountains with his thunderbolt, or as clipping their wings) गोत्रभिद्m., अद्रि-भिद्m., नगभिद्m., गिरिभिद्m., गिरिछिद्m., पर्व्वतारिःm. — (As breaking cities, &c., into fragments) पुरन्दरः, पुरन्दः, आखण्डलः,विडोजाःm.(स्), विडौजाः. —
(As ruling or destroying demons) पाकशासनः, वृत्रहाm.(न्), बलारातिःm., बलभिद्, जम्भद्वेषीm.(न्),जम्भद्विट्m.(ष्), नमुचिद्विट्m., नमुचिसूदनः, पुरुदंशाःm.(स्). —
(As lord of paradise) स्वर्गपतिःm., स्वर्गभर्त्ताm.(र्त्तृ), स्वाराट्m.(ज्), स्वर्गराजः, इन्द्रलोकेशः, नाकनाथः, नाकनायकः, नाकषेधकः. —
(As borne on the clouds, cloud-compeller) मेघवाहनः, घनवाहनः,घनाघनः, जीमूतवाहनः, पर्जन्यः. — (As lord of a hundred sacri- fices; the performance of a hundred aśvamedhas ele- vating the sacrificer to the rank of Indra) शतक्रतुःm., शतमखः,शतमन्युःm.
(As having a thousand eyes, in consequence of the curse of Gautama, who covered him over with a thousand disgraceful marks, and afterwards changed them to eyes) सहस्राक्षः, सहस्रनयनः, सहस्रदृक्m.(श्), सहस्रनेत्रः. — (As husband of Sachī) शचीपतिःm.
(As destroyer of his own father-in-law Puloma, to prevent his curse for the viola- tion of his daughter) पुलोमभिद्m., पुलोमद्विट्m.(ष्), पुलो-मजित्m., पुलोमारिःm.
(As the victorious leader of the celestial armies) जिष्णुःm., सुनासीरः. —
(As the good pre- server) सुत्रामाm.(न्), सूत्रामा. —
(As the best of deities) लेखर्षभः. —
(As much invoked) पुरुहूतः. —
(As having green horses) हरिहयः. —
(As borne on a white horse) श्वेतवाःm.(ह्), श्वेतवाहः. —
(As presiding over the site of a house) वास्तोष्पतिःm.
(As suffering from the curse of the saint Chyavana) दुश्च्यवनः. —
(As listening to the old) वृद्धश्रवाःm.(स्). —
(His wife is called) शची -चिः, इन्द्राणी, शक्राणी, मधोनी,इन्द्रशक्तिःf., पुलोमजा, पौलोमी. —
(His son) जयन्तः, पाकशासनिःm., ऐन्द्रिःm.
(His daughter) देवसेना. —
(His paradise) स्वर्गः,इन्द्रलोकः, सुरलोकः, सुरसद्मm.(न्), सुरेन्द्रलोकः, अमर्त्यभुवनं, नाकः,ऋभुक्षः. —
(His pleasure garden or elysium) नन्दनं, नन्दनवनं. —
(His city) अमरावती, देवपुःf.(र्). —
(His palace) वैजयन्तः. —
(His car) विमानः, व्योमयानं, सहस्रहर्यश्वः. —
(His horse) उच्चैःश्रवाःm.(स्), देवाश्वः, श्वेतहयः. —
(His charioteer) मातलिः, मातुलिः, शक्र-सारथिःm.
(One of his dorrkeepers) देवनन्दीm. (न्). —
(His thunderbolt) वज्रः -ज्रं, कुलिशं, अशनिःm., वज्राशनिःm., भिदुरं,ह्रादिनी, पविःm., शतकोटिःm., शम्बः, शम्भः, दम्भोलिःm., स्वरुःm., इन्द्रप्रहरणं, अभ्रोत्थं. —
(His elephant) ऐरावतः, ऐरावणः, अभ्रमातङ्गः,अभ्रमुप्रियः, अभ्रमुवल्लभः, श्वेतहस्तीm.(न्), इन्द्रकुञ्जरः. —
(His bent bow, visible to mortals as the rainbow) शक्रधनुस्, इन्द्रायुधं,शक्रशरासनं. —
(His unbent bow, invisible to mortals) रोहितं. —
(His musicians) गन्धर्ब्बाःm.pl.;
‘their chief,’ चित्ररथः.
ROOTS:
इन्द्रमहेन्द्रशक्रमघवा(न्)मघवान्(त्)ऋभुक्षीऋभुक्षतुरायाट्(साह्)सङ्क्रन्दनदेववैकुण्ठदेवपतिदेवदेवदेवराजदेवताधिपसुरपतिसुराधिपसुरराजसुरेन्द्रअमरेशरेश्वरसुरप्रियसुरग्रामणीअमरभर्त्ता(र्त्तृ)अमराधिपतिदिवस्पतिवृषाआकाशेशमरुत्वान्मरुत्पालमरुतांभर्त्तामरुत्सखवासववज्रीवज्रधरवज्रपाणिकुलिशभृत्गोत्रभिद्अद्रिभिद्नगभिद्गिरिभिद्गिरिछिद्पर्व्वतारिपुरन्दरपुरन्दआखण्डलविडोजा(स्)विडौजापाकशासनवृत्रहाबलारातिबलभिद्जम्भद्वेषीजम्भद्विट्(ष्)नमुचिद्विट्नमुचिसूदनपुरुदंशास्वर्गपतिस्वर्गभर्त्तास्वाराट्(ज्)स्वर्गराजइन्द्रलोकेशनाकनाथनाकनायकनाकषेधकमेघवाहनघनवाहनघनाघनजीमूतवाहनपर्जन्यशतक्रतुशतमखशतमन्युसहस्राक्षसहस्रनयनसहस्रदृक्(श्)सहस्रनेत्रशचीपतिपुलोमभिद्पुलोमद्विट्पुलोमजित्पुलोमारिजिष्णुसुनासीरसुत्रामासूत्रामालेखर्षभपुरुहूतहरिहयश्वेतवा(ह्)श्वेतवाहवास्तोष्पतिदुश्च्यवनवृद्धश्रवाशचीचिइन्द्राणीशक्राणीमधोनीइन्द्रशक्तिपुलोमजापौलोमीजयन्तपाकशासनिऐन्द्रिदेवसेनास्वर्गइन्द्रलोकसुरलोकसुरसद्मसुरेन्द्रलोकअमर्त्यभुवनंनाकनन्दनंनन्दनवनंअमरावतीदेवपु(र्)वैजयन्तविमानव्योमयानंसहस्रहर्यश्वउच्चैश्रवादेवाश्वश्वेतहयमातलिमातुलिशक्रसारथिदेवनन्दीन्वज्रज्रंकुलिशंअशनिवज्राशनिभिदुरंह्रादिनीपविशतकोटिशम्बशम्भदम्भोलिस्वरुइन्द्रप्रहरणंअभ्रोत्थंऐरावतऐरावणअभ्रमातङ्गअभ्रमुप्रियअभ्रमुवल्लभश्वेतहस्तीइन्द्रकुञ्जरशक्रधनुस्इन्द्रायुधंशक्रशरासनंरोहितंगन्धर्ब्बाचित्ररथ
INDRA , s.
(As lord of the Eastern quarter) प्राचीपतिःm., प्राचीनवहीःm. (स्). His vehicle is the elephant ऐरावतः.
ROOTS:
प्राचीपतिप्राचीनवहीस्ऐरावत

Related Words

indra   इन्द्र   इद्राणी   उस्रधन्वन्   नाकषेधक   संमिश्ल   स्तवेप्य   त्रैलोक   सुनासी   हरितुरङ्गम   दत्तेय   हरिवात्   jove   बाहुदन्तकम्   भूतधामा   असद्   विजयन्त   षटकोण   वज्रास्त्र   स्वर्गभर्त्तृ   माहिर   दौल्मि   प्रबभ्र   स्वर्गलाकेश   वृषण्वसु   शक्राणी   बलवृत्रनिसूदन   बाहुमत्   मघव   दर्ब्बरीक   दिव्यस्थान   कुलिशभृत्   द्युसैन्धव   नाकनायक   पर्व्वतारि   पुरुर्दशस्   पूर्ब्बदिक्पति   पृतनासाह्   वार्त्त्रघ्न   वृत्रद्विष्   शक्रमूर्द्धन्   सहस्रहर्य्याश्व   माकलि   दाल्मि   शक्रधनुस्   बाहुदन्तिन्   महेन्द्रनगरी   sachi   देवसभा   प्रयागभय   शाक्री   श्वेतौही   सहस्त्राक्ष   इन्द्रतम   इन्द्रता   इन्द्रशक्ति   इन्द्रसूनु   कन्दसार   करालदन्त   ऊर्द्ध्वलोक   ऊर्ध्वलोक   ऋभुक्ष   गोपतिचाप   बलद्विष्   बलवृत्रहन्   बलाराति   भङ्गास्वन्   भद्ररेणु   मेषाण्ड   महेन्द्राणी   भिदु   भूशक्र   भेदुर   यामनेमि   मदच्युत   मरुत्पाल   दर्वरीक   त्रिदशावास   कौशिकात्मज   कौशिकायुध   कौषिक   अमरभर्तृ   पुरन्द   पुलोमजित्   पुलोमद्विष्   पुलोमन्   पुलोमारि   पृथिवीशक्र   प्राचीनबर्हिस   प्राचीपति   jupiter   लुस   लेखर्षभ   सुरग्रामणी   सुरधनुस्   सुरपुरी   सुरेन्द्रलोक   सोमपति   हीराङ्ग   वासरसङ्ग   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP