|
SUN , s.सूर्य्यः, रविःm., भानुःm., अर्कः, आदित्यः, भास्करः, सविताm.(तृ), अर्य्यमाm.(न्), विवस्वान्m.(त्), दिवाकरः, सूरः. The sun has innumerable names in Sanskrit, many of which are more properly epithets than names. Some of them are here collected with their meanings. —
(As begetter and nourisher of all things, he is called) सविताm.(तृ), सावित्रः,पूषाm.(न्), विश्वपाःm. —
(As causing day-light) दिनकरः,दिवसकरः, दिवाकरः, दिनकृत्m., प्रभाकरः, विभाकरः, अहस्करः,भास्करः. —
(As lord of the day) अहष्पतिःm., दिनपतिः, द्युपतिःm., दिनप्रणीःm. —
(As gem of the day) दिनमणिःm., दिवामणिःm. —
(As gem of the sky) नभोमणिःm., खमणिःm., वियन्मणिःm. —
(Enemy of darkness) तिमिररिपुःm., ध्वान्तारातिःm., तमोनुदः,तमोपहः. —
(Receptacle of light) भाकोषः, तेजःपुञ्जः. —
(Circle of light) भानेमिःm. —
(Meteor of the sky) खखोल्कः. —
(The illu- minator of the sky) खद्योतनः, प्रद्योतनः, विरोचनः. —
(Eye of the sky) नभश्चक्षूःm. —
(Eye of the world) जगच्चक्षूःm.(स्),लोकचक्षूःm. —
(Beholder of the deeds of the world) कर्म्म-साक्षीm.(न्), जगत्साक्षीm. —
(Lord of the constellations) ग्रहराजः, ग्रहपतिःm., तपताम्पतिःm., त्विषाम्पतिःm. —
(Having a thousand rays) सहस्रकिरणः, सहस्रांशुःm. —
(Garlanded with rays) किरणमालीm.(न्), अंशुमालीm., मरीचिमालीm. —
(Pos- sessed of rays) अंशुमान्m.(त्), गभस्तिमान्m., अंशुधरः, किरणः,गभस्तिःm. —
(Lord of the rays) अंशुभर्त्ताm. —
(Wielding rays) अंशुहस्तः, गभस्तिहस्तः, अंशुवाणः. —
(Having hot rays) चण्डांशुःm., चण्डकिरणः, घर्म्मांशुःm., तिग्मांशुःm., तीक्ष्णांशुःm., खरांशुःm., चण्ड-रश्मिःm., चण्डमरीचिःm., उप्मरश्मिःm., चण्डदीधितिःm., अशीत-मरीचिःm., अशीतकरः. —
(Having bright rays) शुभ्ररश्मिःm. —
(Possessed of light) प्रतिभावान्m.(त्), भास्वान्m., विभावान्m., ज्योतिप्मान्m., विभावसुःm. —
(The inflamer, or warmer) तपनः,तापनः. —
(The Ripener) पचतः, पचेलिमः. —
(The scorcher) शुष्णः. —
(Burner of the forehead) ललाटन्तपः. —
(The surpris- ing light) चित्रभानुःm. —
(Sporting or roaming in the sky) गगणविहारीm., गगणाध्वगः, खगः, खचरः. —
(Symbol in the sky) गगणध्वजः. —
(Friend of the lotuses) पद्मबन्धुःm., पद्मिनीकान्तः,पद्मिनीवल्लभः. —
(Sprung from the lotus) पद्मगर्भः. —
(Seated on a lotus) पद्मासनः. —
(Holding a lotus in his hand) पद्मपाणिःm., पद्मकरः. —
(Drawn by seven horses) सप्ताश्वः. —
(Drawn by green horses) हरिदश्वः. —
(Ever-moving) सदागतिःm. —
(Lord of life) जीवितेशः. —
(Possessed of jewels) मणिमान्m. —
(Best of deities) मुरोत्तमः. — (As son of Kaśyapa) काश्यपेयः, काश्य-पिःm. — (As descended from Mṛtanda) मार्त्तण्डः, मृताण्डः,मृतण्डः. —
(As having been shorn of his beams by Visva- karma, the architect of the gods) विकर्त्तनः. — (As identified with the 12 ādityas) द्वादशात्माm.(न्), द्वादशात्मकः. The 12 ādityas are the offspring of Aditi, and are-the emblems of the sun in each month of the year. Hence they are identified with the sun itself. Their names are सूर्य्यः,वरुणः, वेदाङ्गः, भानुःm., इन्द्रः, रविःm., गभस्तिःm., यमः, स्वर्ण-रेताःm., दिवाकरः, मित्रः, विष्णुःm. Other names for the sun, of less obvious derivation are the following: पतङ्गः,पपीःm.(स्), हंसः, इनः, हेलिःm., मिहिरः, भगः, तरणिःm., मित्रः, भट्टारकः, व्रध्नः, अरुणः, विश्वकर्म्माm., वरुणः, विष्णुः, कृष्णः. The following are the names of some of the sun's wives: छाया, अश्विनी, प्रभा, संज्ञा, विश्वकर्म्मसुता, त्वाष्ट्री, सवर्णा, शनिप्रसूःf., तपती, त्रसरेणुःm., वरी सौरी, सूर्य्या. His sons are यमः or वैवश्वतः, शनिःm., अश्विनौm. du. or अश्विनीकुमारौm. du., कर्णः,सावर्णिःm., सुग्रीवः, रेवन्तः, रैवतः; ‘his daughter, or the per- sonified Taptī river,’ तपती, तपनतनया, अर्कतनया; ‘his charioteer,’ अरुणः, अनूरुःm., काश्यपिःm., गरुडाग्रजः, सूरसूतः,सूर्य्यसारथिःm.; ‘three of his attendants,’ माठरः, पिङ्गलः, दण्डः; ‘a worshipper of the sun,’ सौरः; ‘the sun's disk,’ सूर्य्यमण्डलं,see DISK: ‘early morning sun,’ बालार्कः, बालातपः, बालमित्रः; ‘figure of the sun as drawn for worship,’ सूर्य्ययन्त्रं; ‘half- yearly passage of the sun,’ अयनं,see SOLSTICE; ‘mansion of the sun,’ सूर्य्यनक्षत्रं, महानक्षत्रं; ‘region of the sun,’ सूर्य्य-लोकः. —
(Sun and moon) सूर्य्यचन्द्रमसौm. du., चन्द्रार्कौm. du., दिवाकरनिशाकरौm. du., पुष्पवन्तौm. du., पुष्पदन्तौm. du.
|