Dictionaries | References ग गुणाः सर्वत्र पूज्यन्ते Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 गुणाः सर्वत्र पूज्यन्ते मराठी वाक्संप्रदाय - वाक्यप्रचार | Marathi Marathi | | गुणी मनुष्याची सर्वत्र वाहवा होते, त्याला सर्व आदर दाखवितात. (अ) गुणाः सर्वत्र पूज्यन्ते पितृवंशो निरर्थकः। वसुदेवं परित्यज्यं वासुदेवमुपा सते।। (आ) गुणाः सर्वत्र पूज्यन्ते दूरेपि असतां सताम्। केतकीगन्धमाधातुं स्वयं गच्छन्ति षट्पदाः।। (६) गुणाः सर्वत्र पूज्यन्ते न महत्योऽपि संपदः। पूर्णेन्दुः किं तथा वन्द्यो निष्कलडको यथा कृशः।। Related Words गुणाः सर्वत्र पूज्यन्ते सर्वत्र गुणाः पूजास्थानम् सर्वे गुणाः कांचनमाश्रयन्ति l विद्वान् सर्वत्र पूज्यते विद्यया लभते सर्व विद्या सर्वत्र पूज्यते साधवो न हि सर्वत्र चंदनं न वने वने देव सर्वत्र जगीं भरला, तो कैसा दिसे निराळा लालनाद्वहवो दोषास्ताडनाद्वहवो गुणाः। everywhere वृद्ध तो सर्वत्र पूज्य कागद ना पत्र, कुशल सर्वत्र एकलज्जां परित्यज्य सर्वत्र विजयी भवेत् நான்குபுறமும் నాలుగువైపుల চাৰিওফালে চার দিকে ਚਾਰੇ ਪਾਸੇ ଚତୁର୍ଦିଗ ચારેબાજુ നാലു പാടും चतुर्दिगन्तेषु चारैतिर चारों ओर फारफ्रोमथिंबो धायदिशांनी ژۄپٲرۍ ನಾಲ್ಕು ದಿಕ್ಕಿಗೂ all over everyplace far and wide कैवर्तिका यावनालः all along कानाकोपर्यात सगळीकडे everywhere dense चोहोकोनी चहुकडे चारीकडे चारी दिशांना चारी बाजूंस जातिफलम् जीवाणुरोधिन् नवनीतम् द्रव्यवानाला दूषण नसतें almost everywhere एकीकडे आरडाओरड नि दुसरीकडे बोंब सर्वदूर ठायीठायी पुढें तिखट, मागें आंबट पलाण्डुः आम्रम् कांस्यम् उरभ्रः कैरातम् कुर्णजः कृष्णालुः गुणः गुणदोषौ गुणसूत्रम् तिन्दुकः राजमाषः भिण्डः बकूलः देवमानवः दोषदृष्टिः निकषः निम्बः सालेयः अब्रु गाड्यावरुन चालणें अब्रु गाड्यावरुन जाणें a.e. बभ्रा करणें चणकः यवः इन्द्रचिर्भिटी कर्पासी कलायः कोकाग्रः कुनटः कृष्णाभा केशार्हा अभिसंरम्भ गुच्छवध्रा जीरकः रुद्राक्षः मकुष्ठः मसूरः हीरम् general application आसमंत विरागवत् अहद दर्या तहद सूर्य अभिव्यापणें गांव म्हारवडा एक करणें बचबच होणें हातीं (हातांत) नाहीं रुका, त्येच्या तोंडावर थुंका केविका चक्रदन्ती Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP