शिवगीता - अष्टादशोऽध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


श्रीराम उवाच ।

देवदेव महादेव सृष्टिसंहारककारक ॥

करुणा क्रियतां नाथ वद मे मुक्तिसाधनम् ॥१॥

श्रीशिव उवाच ।

श्रृणु राम महाप्राज्ञ एकाग्रकृतमानसः ॥

तथेदं कथयिष्यामि महानंदकरं परम् ॥२॥

सर्वज्ञं सर्वमाश्रित्य सर्वेशं सर्वलक्षणम् ॥

भावभावविनिर्मुक्तमुदयास्तविवर्जितम् ॥३॥

स्वभावेनोदितं शांतं यन्नो पश्यति नाव्ययम् ॥

निरालम्बं परं सूक्ष्मं सर्वाधारं परात्परम् ॥४॥

नो ध्यानं ध्येयसंपन्नं न लक्ष्यं न च भावना ॥

नाबद्धकरणं नैव नाभ्यासाच्चालनेन च ॥५॥

न इडा पिंगला चैव सुषुम्ना नागमागमौ ॥

अनाहते न कण्ठे च नैव नादे बिंदुके ॥६॥

ह्रदये नैव शीर्षं च चक्षुरुन्मीलने न च ॥

ललाटे नैव नासाग्रे प्रवेशे निर्गमे न च ॥७॥

न बिंदुमालिनी हंसो नाकाशो नैव तारका ॥

न निरोधो न च ज्ञानं मुद्राया नैव चासने ॥८॥

रेचके पूरके नैव कुम्भके न च सम्पुटे ॥

न चिन्ता न च शून्यं न च स्थानं न च कल्पना ॥९॥

जाग्रत्स्वप्नसुषुप्तिर्न तथा नैव तुरीयकम् ॥

न सालोक्यं सामीप्यं च सरूपं न सयोज्यता ॥१०॥

न बिंदुभेदग्रथितैर्नासाग्रं न निरीक्षणम् ॥

न ज्योतिश्च शिखातेन न किंचित्प्राणधारणे ॥११॥

न ऊर्ध्वं नादिमध्ये च नादिमध्यावसानकम् ॥

नातिदूरं न चासन्नं प्रत्यक्षं च परोक्षकम् ॥१२॥

न ह्रस्वं न च दीर्घं न च लुप्तं नैव चाक्षरम् ॥

न त्रिकोणं चतुष्कोणं न दीर्घं न च वर्तुलम् ॥

ह्रस्वदीर्घविहीनं च सुषुम्ना चैव बुध्यते ॥१३॥

न ध्यानमागमाश्चैव नायतः पुष्टकस्तथा ॥१४॥

न वामे दक्षिणे चैव नाच्छाद्यं नभमध्यगम् ॥

न स्त्रीलिंगं न पुल्लिंग न षंढ न नपुंसकम् ॥१५॥

न साचारं निराचारं न तर्कं तर्कहेतुकम् ॥

न लयो विलयश्चैव अस्तिनास्तिविवर्जितम् ॥१६॥

न माता न पिता तस्य न भ्राता न च मातुलः ॥

न पुत्रोपि कलत्रं च न पौत्रो न च पुत्रिका ॥१७॥

दुष्टमाया न कर्तव्या स्थानबंधं तथैव च ॥

ग्रामबंधं गेहबंधमात्मबंधं तथैव च ॥१८॥

ज्ञातिबंधं न कर्तव्यं वर्णबधं विपर्ययम६६ ॥

न व्रतं न च तीर्थ च नोपासनं न च क्रिया ॥

नानुमानेन कर्तव्यं क्षेत्रबंधं च सेवया ॥१९॥

न शीतं न च उष्णं च न किंचित्प्राणधारणा ॥२०॥

यो विपक्षविनिर्मुक्तं हेतुदृष्टांतवर्जितम् ॥

सबाह्याभ्यंतरे चैव एकाकारं परात्परम् ॥२१॥

परात्परतरो देवो विश्वमात्मा सदाशिवः ॥

सूर्यानंतसहस्त्राभश्चंद्रानंतनिभाननः ॥२२॥

गणेशानंतलावण्यो विष्ण्वनंताभिमर्दनः ॥

दावाग्न्यनंतज्वलितो रुद्रानंतोग्ररूपवान्‌ ॥२३॥

समुद्रानंतगंभीरो वाय्वनंतमहाबलः ॥

आकाशानंतविस्तारो यमानंतभयानक ॥२४॥

अनंतमेरुविस्तारो कुबेरानंतऋद्धिदः ॥

निष्कलंको निराधारो निर्गुणा गुणवर्जितः ॥२५॥

न कामो न च क्रोधश्च पैशुन्यं न च दंभिता ॥

न माया न च लोभश्च न मोहः शोक एव च ॥२६॥

अप्रग्राह्यश्च लोभश्च त्यजेत्सर्वं शनैः शनैः ॥

न च साधनसिद्धिं च औषधिफलमेव च ॥२७॥

रसं रसायनं चैव धातुवादं तथैव च ॥

अंजनं खङ्गसिद्धिश्च पातालं न च खेचरम् ॥२८॥

सिद्धं रसं तथा मूलं न ग्राह्यं च कदानन ॥

तृणवत्त्यज्यता सर्वं यदि प्राप्तमुपार्जितम् ॥२९॥

महासिद्ध्यष्टकं चैव अणिमादिगुणाष्टाकम् ॥

तृणवत्त्यज्यते सर्वं संयोगान्मुच्यते ध्रुवम् ॥३०॥

कृत कर्म परित्यज्य सततं जनवर्जितम् ॥

शून्याशून्यमयो भुत्वा न किंचिदपि चिंतयेत् ॥३१॥

चिंतयेत्कल्पयेन्नैव मननं मनगोचरम् ॥

नष्टं मनस्तथा चिंता मन इंद्रियमेव च ॥३२॥

सर्वचिम्ता परित्यज्य अचिंत्यं चित्तमाश्रयेत् ॥

बहुनात्त्र किमुक्तेन ह्रदि चिन्तां निवेशयेत् ॥३३॥

अनवस्तां ततः कृत्वा न किंचिदपि चिंतयेत् ॥

अनित्यकर्मसंत्यागी नित्यानुष्ठानतोपि वा ॥३४॥

सर्वभूताम्तरावासवाङ्‌मनोबुद्धिमोहिनी ॥

ब्रह्मैव निखिलं कर्म किं त्याज्यं विषयादिकम् ॥३५॥

ॐ तत्सदिति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु शिवराघवसंवादे जीवन्मुक्तिस्वरूपनिरूपणयोगो नाम अष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP