शिवगीता - द्वितीयोध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


ऋषय ऊचुः ॥

किमर्थमागतोऽगस्त्यो रामचन्द्रस्य सन्निधिम् ।

कथं वा विरजां दीक्षां कारयामास राघवम् ॥

ततः किमाप्तवान्‍रामः फलं तद्वक्तुमर्हसि ॥१॥

सूत उवाच ।

रावणेन यदा स्ताऽपह्रता जनकात्मजा ॥

तदा वियोगदुःखेन विलपन्नास राघवः ॥२॥

निर्निद्रो निरहंकारो निराहारो दिवानिशम् ॥

मोक्तुमैच्छत्ततः प्राणान्सानुजो रघुनन्दनः ॥३॥

लोपामुद्रापतिर्ज्ञात्वा तस्य सन्निधिमागमत् ॥

अथ तं बोधयामास संसारासारतां मुनिः ॥४॥

अगस्त्य उवाच ।

किं विषीदसि राजेन्द्र कान्ता कस्य विचार्यताम् ॥

जङः किं नु विजानाति देहोऽयं पाञ्चभौतिकः ॥५॥

निर्लेपः परिपूर्णश्च सच्च्दानन्दविग्रहः ॥

आत्मा न जायते नैव म्रियते न च दुःखभाक् ॥६॥

सूर्योऽसौ सर्वलोकस्य चक्षुष्ट्वेन व्यवस्थितः ॥

तथापि चाक्षुषैर्दोषैर्न कदाचिद्विलिप्यते ॥७॥

सर्वभूतान्तरात्मापि यद्वद्दृश्यैर्न लिप्यते ॥

देहोऽपि मलपिण्डोऽयं मुक्तजीवो जडात्मकः ॥८॥

दह्यते वह्निना काष्ठैः शिवाद्यैर्भक्ष्यतेऽपि वा ॥

तथापि नैव जानाति विरहे तस्य का व्यथा ॥९॥

सुवर्णगौरी दूर्वाया दलवच्छ्यामलापि वा ॥

पीनोत्तुङ्गस्तनाभोगभुग्नसूक्ष्मविलग्निका ॥१०॥

बृहन्नितम्बजघना रक्तपादसरोरुहा ॥

राकाचन्द्रमुखी बिम्बप्रतिबिम्बरदच्छदा ॥११॥

नीलेन्दीवरनीकाशनयनद्वयशोभिता ॥

मत्तकोलिसँल्लापा मत्तद्विरदगामिनी ॥१२॥

कटाक्षैरनुगृहणाति मां पञ्चेषुशरोत्तमैः ॥

इति या मन्यते मूढः स तु पञ्चेषुशासितः ॥१३॥

तस्या विवेकं वक्ष्यामि शृणुष्वावदितो नृप ॥

न च स्त्री न पुमानेश नैव चायं नपुंसकः ॥१४॥

अमूर्तः पुरुषः पूर्णो द्रष्टा देही स जीवनः ॥

या तन्वङ्गी मृदुर्बाला मलपिण्डातिम्का जडा ॥१५॥

सा न पश्यति यत्किंचिन्न श्रृणोति न जिघ्रति ॥

चर्ममात्रा तनुस्तस्या बुद्धा त्यक्षस्व राघव ॥१६॥

या प्राणादधिका सैव हंत ते स्याद् घृणास्पदम् ॥

जायन्ते यदि भूतेभ्यो देहिनः पाञ्चभौतिकाः ॥१७॥

आत्मा यदेकलस्तेषु परिपूर्णः सनातनः ॥

का कान्ता तत्र कः कान्तः सर्व एव सहोदराः ॥१८॥

निर्मितायां गृहावल्यां तदवच्छिन्नतां गतम् ॥

नभस्तस्यां तु दग्धायां नाकांचित्क्षतिमृच्छति ॥१९॥

तद्वदात्मापि देहेषु परिपूर्णः सनातनः ॥

हन्यमानेषु तेष्वेव स स्वयं नैव हन्यते ॥२०॥

हन्ता चेन्मन्यते हंतुं हतश्‍चेन्मन्यते हतम् ॥

तावुभौ न विजानीतो नायं हन्ति न हन्यते ॥२१॥

अस्मान्नृपातिदुःखेन कि खेदस्यस्ति कारणम् ॥

स्वस्वरुपं विदित्वेदं दुःखं त्यक्त्त्वा सुखी भव ॥२२॥

राम उवाच ।

मुने देहस्य नो दुःखं नैव चेत्परमात्मनः ॥

सीतावियोगदुःखाग्निर्मां भस्मीकुरुते कथम् ॥२३॥

सदाऽनुभूयते योऽर्थः स नास्तीति त्वयेरतिः ॥

जायतां तत्र विश्वासः कथं मे मुनिपुंगव ॥२४॥

अन्योऽत्र नास्ति को भोक्ता येन जन्तुः प्रतप्यते ॥

सुखस्य वापि दुःखस्य तद्‌ब्रूहि मुनिसत्तम ॥२५॥

अगस्त्य उवाच ।

दुर्ज्ञेया शांभवी माया यया संमोह्यते जगत् ॥

मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥२६॥

तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥

सत्यज्ञानात्मकोऽनन्तो विभुरात्मा महेश्वरः ॥२७॥

तस्यैवांशो जीवलोके ह्रदये प्राणिनां स्थितः ॥

विस्फुलिङ्गा यथा वह्नेर्जायन्ते काष्ठयोगतः ॥२८॥

अनादिकर्मस्म्बद्धास्तद्वदंशा महेशितुः ॥

अनादिवासनायुक्ताः क्षेत्रज्ञा इति ते स्मृताः ॥२९॥

मनो बुद्धिरहंकारश्चित्तं चेति चतुष्टयम् ॥

अन्तःकरणमित्याहुस्तत्र ते प्रतिबिम्बिताः ॥३०॥

जीवत्वं प्राप्नुयुः कर्मफलभोक्तार एव ते ॥

ततो वैषयिकं तेषा सुखं वा दुःखमेव वा ॥

त एव भुञ्जते भोगायतनेऽस्मिञ्छरीरके ॥३१॥

स्थावरं जङ्गमं चेति द्विविधं वपुरुच्यते ॥३२॥

स्थावरास्तत्र देहाः स्युः सूक्ष्म गुल्मलतादयः ॥

अण्डजाः स्वेदाजतद्वदुद्भिज्जा इति जंगमाः ॥३३॥

योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ॥

स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥३४॥

सुख्यहं दुःखहं चेति जीव एवाभिमन्यते ॥

निर्लेपाऽपि परं ज्योतिर्मोहितः शंभुमायया ॥३५॥

कामः क्रोधस्तथा लोभो मदो मात्सर्यमेव च ॥

मोहश्चेत्यरिषड्‌वर्गमहंकारगतं विदुः ॥३६॥

स एव बोध्यते जीवः स्वप्नजाग्रदवस्थयोः ॥

सुषुप्तौ तदभावाच्च जीवः शंकरता गतः ॥३७॥

स एव मायसंस्पृष्टः कारणं सुखदुःखयोः ॥

शुक्तौ रजतवद्विश्‍वं माययां दृश्यते शिवे ॥३८॥

ततो विवेकज्ञानेन न कोऽप्यत्रास्ति दुःखभाक् ॥

ततो विरम दुःखात्त्वं किं मुधा परितप्यसे ॥३९॥

श्रीराम उवाच ।

मुने सर्वमिदं तथ्यं यन्मदग्रे त्वयेरितम् ॥

तथापि न जहात्येत्प्रारब्धाद्‌दृष्टमुल्बणम् ॥४०॥

मत्तं कुर्याद्यथा मद्यं नष्टाविद्यमपि द्विजम् ॥

तद्वत्प्रारब्धभोगोऽपि न जहा ति विवेकिनम् ॥४१॥

ततः किंबहुनोक्‍तेन प्रारब्धसचिवः स्मरः ॥

बाधते मां दिवारात्रमहंकारोऽपि तादृशः ॥४२॥

अत्यन्तपीडितो जीवः स्थूलदेहं विमुञ्चति ॥

तस्माज्जीवाप्तये मह्यमुपायः क्रियतां द्विज ॥४३॥

इति श्रीपद्मपुराणेउपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे अगस्त्यराघवसंवादे वैराग्योपदेशोनाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP