शिवगीता - पंचदशोध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


श्रीराम उवाच ।

भक्तिस्ते कीदृशी देव जायते वा कथंचन ॥

यया निर्वाणरूपत्वं लभते मोक्षमुत्तमम् ॥

तद्‌ब्रूहि गिरिजाकान्त मयि तेऽनुग्रहो यदि ॥१॥

श्रीभगवानुवाच ।

यो वेदाध्ययनं यज्ञं दानानि विविधानि च ॥

मदर्पणधिया कुर्यात्स मे भक्तः स मे प्रियः ॥२॥

नर्यभस्म समादाय विशुद्धं श्रोत्रियालयात् ॥

अग्निरित्यादिभिर्मन्त्रैरभिमंत्र्य यथाविधि ॥३॥

उद्धूलयति गात्राणि तेन चार्चति मामपि ॥

तस्मात्परतरा भक्तिर्मम राम न विद्यते ॥४॥

सर्वदा शिरसा कण्ठे रुद्राक्षान्धारयेत्तु यः ॥

पञ्चाक्षरीजपरतः स मे भक्तः स मे प्रियः ॥५॥

भस्मच्छन्नो भस्मशायी सर्वदा विजितेन्दियः ॥

यस्तु रुद्रं जपेन्नित्यं चिन्तयेन्मामनन्यधीः ॥६॥

स तेनैव च देहेन शिवः संजायते स्वयम् ॥

जपेद्यो रुद्रसूक्तानि तथाथर्वशिरः परम् ॥७॥

कैवल्योपनिषत्सूक्तं श्वेताश्वतरमेव च ॥

ततः परतरो भक्तो मम लोके न विद्यते ॥८॥

अन्यत्र धर्मादन्यस्मादन्यत्रास्मात्कृताकृतात् ॥

अन्यत्र भूताद्भव्याच्च यत्प्रवक्ष्यामि तच्छृणु ॥९॥

वदंति यत्पदं वेदाः शास्त्राणि विविधानि च ॥

सर्वोपनिषदां सारं दध्नो घृतमिवोद्धृतम् ॥१०॥

यदिच्छन्तो ब्रह्मचर्य चरन्ति मुनयः सदा ॥

तत्ते पदं संग्रहेण ब्रवीम्योमिति यत्पदम् ॥११॥

एतदेवाक्षरं ब्रह्म चैतदेवाक्षरं परम् ॥

एतदेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥१२॥

एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ॥

एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥१३॥

छन्दसां यस्तु धेनूनामृषभत्वेन चोदितः ॥

इदमेवावधिः सेतुरमृतस्य च धारणात् ॥१४

मेदसा पिहितं कोशं ब्रह्मणो यत्परं मतम् ॥

चतस्त्रस्तस्य मात्राः स्युरकारोकारकौ तथा ॥१५॥

मकारश्चावसानेऽर्धमात्रेति परिकीर्तिता ॥

पूर्वत्र भूश्च ऋग्वेदो ब्रह्माष्टवसवस्तथा ॥

गार्हपत्यश्च गायत्री गङ्गा प्रातः सवस्तथा ॥१६॥

द्वितीया च भुवो विष्णु रुद्रोऽनुष्युव्यजुस्तथा ॥

यमुना दक्षिनाग्निश्च माध्यन्दिनस्वस्तथा ॥१७॥

तृतीया च सवः सामान्यादित्यश्च महेश्वरः ॥

अग्निराहवनीयश्च जगती च सरस्वती ॥१८॥

तृतीयं सवनं प्रोक्तमथर्वत्वेन यन्मतम् ॥

चतुर्थी यावसानेऽर्धमात्रा सा सोमलोकगा १९॥

अथर्वाङ्गिरसः संवर्तकोऽग्निर्मरुतस्तथा ॥

विराट्‌ सभ्यावसथ्यै च शत्तुद्रिर्यज्ञपुच्छकम् ॥२०॥

प्रथमा रक्तवर्णा स्याद्वितीया भास्वरा मता ॥

तृतीया विद्युदाभा स्याच्चतुर्थी शुक्लवर्णिनी ॥२१॥

सर्वं जातं जायमानं तदोङ्कारे प्रतिष्टितम् ॥

विश्वं भूतं च भुवनं विचित्रं बहुधा तथा ॥२२॥

जातं च जायमानं च तत्सर्वं रुद्र उच्यते ॥

तस्मिन्नेव पुनः प्राणाः सर्वमोङ्कार उच्यते ॥२३॥

प्रविलीनं तदोङ्कारे परं सनातनम् ॥

तस्मादोङ्कारजापी यः स मुक्तो नात्र संशयः ॥२४॥

श्रोताग्नेः स्मार्तवह्नेर्वा शैवाग्नेर्वा समाह्रतम् ॥

भस्माभिमन्त्र्य यो मां तु प्रणवेन प्रपूजयेत ॥

तस्मात्परतरो भक्त इह लोके न विद्यते ॥२५॥

शालाग्नेर्दाववह्नेर्वा भस्मादायाभिमन्त्रितम् ॥

यो विलिम्पति गात्राणि स शूद्रोऽपि विमुच्यते ॥२६॥

कुशपुष्पैर्बिल्वदलैः पुष्पैर्वा गिरिसंभवैः ॥

यो मामर्चयते नित्यं प्रणवेन प्रियो हि सः ॥२७॥

पुष्पं फलं समूलं वा पत्र सलिलमेव वा ॥

यो दद्यात्प्रणवे मह्यं तत्कोटिगुणितं भवेत् ॥२८॥

अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ॥

यस्यास्त्ययनं नित्यं स मे भक्तः स मे प्रियः ॥२९॥

प्रदोषे यो मम स्थानं गत्वा पूजयते तु माम् ॥

स परां श्रियमाप्नोति पश्चान्मयि विलीयते ॥३०॥

अष्टम्यां च चतुर्दश्या पर्वणोरुभयोरपि ॥

भूतिभूषितसर्वांगो यः पूजयति मां निशि ॥

कृष्णपक्षे विशेषेण स मे भक्तः स मे प्रियः ॥३१॥

एकादश्यामुपोष्यैव यः पूजयति मां निशि ॥

सोमवारे विशेषेण स मे भक्तो न नश्यति ॥३२॥

पञ्चामृतै स्नापयेद्यः पञ्चगव्येन वा पुनः ॥

पुष्पोदकैः कुशजलैस्तस्मान्नान्यः प्रियो मम ॥३३॥

पयसा सर्पिषा वापि मधुनेक्षुरसेन वा ॥

पक्वाम्रफलजेनापि नारिकेलजलेन वा ॥३४॥

गन्धोदकेन वा मां यो रुद्रमन्त्रमनुस्मरन् ॥

अभिषिञ्चेत्ततो नान्यः कश्चित्प्रियतरो मम ॥३५॥

आदित्याभिमुखो भूत्वा ऊर्ध्वबाहुर्जले स्थितः ॥

मां ध्यायन्रविबिम्बस्थमथर्वांगिरस जपेत् ॥३६॥

प्रविशेन्मे शरीरेऽसौ गृहं गृहपतिर्यथा ॥

बृहद्रथन्तरं वामदेव्यं देवव्रतानि च ॥३७॥

तद्योगानाज्यदोहांश्च यो गायति ममाग्रतः ॥

इहं श्रियं परां भुक्त्वा मम सायुज्यमाप्नुयात् ॥३८॥

ईशावास्यादिमन्त्रान्यो जपेन्नित्यं ममाग्रतः ॥

मत्सायुज्यमवाप्नोति मम लोके महीयते ॥३९॥

भक्तियोगो मया प्रोक्त एवं रघुकुलोद्भव ॥

सर्वकामप्रदा मत्तः किमन्यच्छ्रोतुमिच्छसि ॥४०॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीता सू० शिवराघवसंवादे भक्तियोगो नाम पंचदशोध्यायः ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP