शिवगीता - त्रयोदशाध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


सूत उवाच ।

एवं श्रुत्वा कौसलेयस्तुष्टो मतिमतां वरः न्

पप्रच्छ गिरिजाकान्तं सुभगं मुक्तिलक्षणम् ॥१॥

श्रीराम उवाच ।

भगवन्करुणाविष्टह्रदय त्वं प्रसीद मे ॥

स्वरूपं लक्षणं मुक्तेः प्रब्रूहि परमेश्वर ॥२॥

श्रीभगवानुवाच ।

सालोक्यमपि सारूप्यं साष्टर्यं सायुज्यमेव च ॥

कैवल्यं चेति तां विद्धि मुक्तिं राघव पञ्चधा ॥

मां पूजयति निष्कामः सर्वदाऽज्ञानवर्जितः ॥

स मे लोकं समासाद्य भुंक्ते भोगान्यथेप्सितान् ॥४॥

ज्ञात्वा मां पूजयेद्यस्तु सर्वकामविवर्जितः ॥

मया समानरूपः सन्मम लोके महीयते ॥५॥

इष्टाप्र्तादिकर्माणि मत्प्रीत्यै कुरुते तु यः ॥

सोऽपि तत्फलमाप्नोति नात्र कार्या विचारणा ॥६॥

यत्करोति यदश्नाति यज्जुहोति ददाति यत् ॥

यत्तपस्यति तत्सर्वं यः करोति मदर्पणम् ॥७॥

मल्लोके स श्रियं भुंक्ते मत्तुल्य प्राभवं भजेत् ॥

यस्तु शान्त्यादियुक्तः सन्मामात्मत्वेन पश्यति ॥८॥

स जायते परं ज्योतिरद्वैतं ब्रह्म केवलम् ॥

आत्मस्वरूपावस्थानं मुक्तिरित्याभिधीयते ॥९॥

सत्यं ज्ञानमनन्तं सदानन्दं ब्रह्म केवलम् ॥

सर्वधर्मविहीनं च मनोवाचामगोचरम् ॥१०॥

सजातीयविजातीयपदार्थानामसंभवात् ॥

अतस्तद्व्यतिरिक्तानामद्वैतमिति संज्ञितम् ॥११॥

मत्वा रूपमिदं राम शुद्धं यदभिधीयते ॥

मय्येव दृश्यते सर्वं जगत्स्थावरजङ्गमम् ॥१२॥

व्योम्नि गन्धर्वनगरं यथा दृष्टं न दृश्यते ॥

अनाद्यविद्यया विश्वं सर्वं मय्येव कल्प्यते ॥१३॥

मम स्वरूपज्ञानेन यदाऽविद्या प्रणश्यति ॥

तदैक एव वर्त्तेऽहं मनोवाचामगोचरः ॥१४॥

सदैव परमानन्दः स्वप्रकाशश्चिदात्मकः ॥

न कालः पञ्चभूतानि न दिशो दिशश्च न ॥

मदन्यन्नास्ति यत्किञ्चित्तदा वर्त्तेऽहमेकलः ॥१५॥

न संदृशे तिष्ठति मे स्वरूपं न चक्षुषा पश्यति मां तु कश्चित् ॥

ह्रदा मनीषा मनसाभिक्लृप्तं ये मां विदुस्ते ह्यमृता भवन्ति ॥१६॥

श्रीराम उवाच ॥

कथं भगवतो ज्ञानं शुद्धं मर्त्यस्य जायते ॥

तत्रोपायं हर ब्रूहि मयि तेऽनुग्रहो यदि ॥१७॥

श्रीभगवानुवाच ।

विरज्य सर्वभूतेभ्य आविरिञ्चपदादपि ॥

घृणां वितत्य सर्वत्र पुत्रामित्रादिकेष्वपि ॥१८॥

श्रद्धालुर्मुक्तिमार्गेषु वेदान्तज्ञानलिप्सया ॥

उपायनकरो भूत्वा गुरुं ब्रह्मविदं व्रजेत् ॥१९॥

तमर्थं पुरतःकृत्वा दण्डवत्प्रणमेद्‌गुरुम् ॥

उत्थाय चाञ्चलिं कृत्वा वाञ्च्छतार्थन्निवेदयेत् ॥२०॥

सेवाभिः परितोष्यैनः चिरकालं समाहितः ॥

सर्ववेदान्तवाक्यार्थं श्रृणुयात्सुसमाहितः ॥२१॥

सर्ववेदान्तवाक्यानां मयि तात्पर्यनिश्चयम् ॥

श्रवणं नाम तत्प्राहुः सर्वे ते ब्रह्मवादिनः ॥२२॥

लोहमण्यादिदृष्टान्तयुक्तिभिर्यद्विचिन्तयेत् ॥

तदेव मननं प्राहुर्वाक्यार्थस्योपबृहणम् ॥२३॥

निर्मोहो निरहंकार समः संगविविर्जितः ॥

सदा शान्त्यादियुक्त सन्नात्मन्यात्मानमीक्षते ॥

यत्सदा ध्यानयोगेन तन्निदिध्यासनं स्मृतम् ॥२४॥

सर्वकर्मयक्षवशात्साक्षात्कारोऽपि चात्मनः ॥

कस्यचिज्जायते शीघ्रं चिरकालेन कस्यचित् ॥२५॥

कूठस्थानीह कर्माणि चिरकालार्जितान्यपि ॥

ज्ञानेनैव विनश्यंति न तु कर्मायुतैरपि ॥२६॥

ज्ञानादूर्ध्वं तु यत्किञ्चिपुण्यं वा पापमेव वा ॥

क्रियते बहु वाल्पं वा न तेनायं विलिप्यते ॥२७॥

शरीरारम्भकं यत्तु प्रारब्धं कर्म तन्मतम् ॥

तद्भोगेनैव नष्टं स्यान्न तु ज्ञानेन नश्यति ॥२८॥

निर्मोहो निरहंकारो निर्लेपः संगवर्जितः ॥

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ॥

यः पश्यन्संचरत्येष जीवन्मुक्तोऽभिधीयते ॥२९॥

अहिनिर्मोचनी यद्वद्‌द्रष्टुः पूर्वं भयप्रदा ॥

ततोऽस्य न भयं किंचित्तद्वद्‌द्रष्टुरयं जनः ॥३०॥

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य वशं गताः ॥

अथ मर्त्योऽमृतो भवत्येतावदनुशासनम् ॥३१॥

मोक्षस्य नहि वासोऽस्ति न ग्रामान्तरमेव वा ॥

अज्ञानह्रदयग्रन्थिनाशो मोक्ष इति स्मृतः ॥३२॥

वृक्षाग्रच्युतपादो यःस तदैव पतत्यधः ॥

तद्वज्ज्ञानवतो मुक्तिर्जायते निश्चितापि तु ॥३३॥

तीर्थे चण्डालगेहे वा यदि वा नष्टचेतनः ॥

परित्यजन्देहमिमं ज्ञानादेव विमुच्यते ॥३४॥

संवीतो येन केनाश्‍नन्भक्ष्यं वाऽभक्ष्यमेव वा ॥

शयानो यत्र कुत्रापि सर्वात्मा मुच्यतेऽत्र सः ॥३५॥

क्षीरादुद्धृतमाज्यं यत्क्षिप्तं पयसि तत्पुनः ॥

न तेनैवैकतां याति संसारे ज्ञानवांस्तथा ॥३६॥

नित्यं पठति योऽध्यायमिमं राम श्रृणोति वा ॥

स मुच्यते देहबन्धादनायासेन राघव ॥३७॥

अतः संयतचित्तस्त्वं नित्यं पठ महीपते ॥

अनायासेन तेनैव सर्वथा मोक्षमाप्स्यसि ॥३८॥

इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु० शिवराघवसंवादे त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP