शिवगीता - षष्ठोमाध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


श्रीराम उवाच ।

भगवन्नत्र में चित्रं महदेतत्प्रजायते ॥

शुद्धस्फटिकसंकाशस्त्रिनेत्रश्चन्द्रशेखरः ॥१॥

मूतस्त्वं तु परिछिन्नाकृतिः पुरुषरूपधृक् ॥

अम्बया सहितोऽत्रैव रमसे प्रमथैः सह ॥२॥

त्वं कथं पञ्चभूतादि जगदेतच्चराचरम् ॥

तद्‌ब्रूहि गिरिजाकान्त मयि तेऽनुग्रहो यदि ॥३॥

श्रीभगवानुवाच ।

साधु पृष्ट महाभाग दुर्ज्ञेयममरैरपि ॥

तत्प्रवक्ष्यामि ते भक्त्या ब्रह्मचर्येण सुव्रत ॥

पारं यास्यस्यनायासाद्येन संसारनीरधेः ॥४॥

दृश्यन्ते पञ्चभूतानि येन लोकाश्‍चतुर्दश ॥

समुद्राः सरितो देवा राक्षसा ऋषयस्तथा ॥५॥

दृश्यन्ते यानि चान्यानि स्थावराणि चराणि च ॥

गन्धर्वाः प्रमथा नागाः सर्वे ते मद्विभूतयः ॥६॥

पुरा ब्रह्मादयो देवा द्रष्टुकामा ममाकृतिम् ॥

मंदरं प्रययुः सर्वे मम प्रियतरं गिरिम्‍ ॥७॥

स्तुत्वा प्राञ्जलयो देवा मां तदा पुरतः स्थिताः ॥

तान्दृष्ट्‌वाथ मया देवाँल्लीलाकुलितचेतसः ॥८॥

तेषामपह्रतं ज्ञानं ब्रह्मादीनां दिवौकसाम् ॥

अघ तेऽपह्रतज्ञाना मामाहुः को भवानिति ॥

अथाब्रुवमहं देवानहमेव पुरातनः ॥९॥

आसं प्रथममेवाहं वर्तामि च सुरेश्वराः ॥

भविष्यामिचलोकेऽस्मिन्मत्तोनान्योऽस्तिकश्‍चन ॥१०॥

व्यतिरिक्तं च मत्तोऽस्तिनान्यत्किञ्चित्सुरेश्‍वराः ॥

नित्योऽनित्योऽहमनघो ब्रह्मणां ब्रह्मणस्पतिः ॥११॥

दक्षिणा च उदंचोऽहं प्राञ्चः प्रत्यञ्च एवच ॥

अधश्‍चोर्ध्व च विदिशो दिशश्चाहं सुरेश्वराः ॥१२॥

सावित्री चापि गायत्री स्त्री पुमानपुमानपि ॥

त्रिष्टुब्जगत्यनुष्टुप् च पंक्तिश्छ्नदस्त्रयीमयः ॥१३॥

सत्याऽहं सर्वगः शान्तस्त्रेताग्निर्गोहरं गुरुः ॥

गौर्यहं गह्वरं चाहं द्यौरहं जगतां विभुः ॥१४॥

जेष्ठः सर्वशुरश्रेष्ठो वरिष्ठोऽहमपांपतिः ॥

आर्च्योऽहं भगवानीशस्तेजोऽहं चादिरप्यहम् ॥१५॥

ऋग्वेदोऽहं यजुर्वेदः सामवेदोऽहमात्मभूः ॥

अथर्वणश्च मन्त्रोऽहं तथा चांगिरसो वरः ॥१६॥

इतिहासपुराणानि कल्पोऽहं कल्पवानहम् ॥

नाराशंसी च गाथाहं विद्योपनिषदोऽस्म्यहम् ॥१७॥

श्लोकाः सूत्राणि चैवाहमनुव्याख्यानमेव च ॥

व्याख्यानानि परा विद्या इष्टं हुतमथाहुतिः ॥१८॥

दत्तादत्तमयं लोकः परलोकोऽहमक्षरः ॥

क्षरः सर्वाणि भूतानि दान्तिः शान्तिरहं खगः ॥

गुह्योऽहं सर्वेवेदेषु आरण्योऽहमजोऽप्यहम् ॥१९॥

पुष्करं च पवित्रं च मध्यं चाहमतः परम् ॥

बहिश्चाहं तथा चांतः पुरस्तादहमव्ययः ॥२०॥

ज्योतिश्चाहं तमश्चाहं तन्मात्राणीद्रियाण्यहम् ॥

बुद्धिश्चाहमहंकारो विषयाण्यहमेव हि ॥२१॥

ब्रह्मा विष्णुर्महेशोऽहमुमा स्कन्दो विनायकः ॥

इन्द्रोऽग्निश्च यमश्चाहं निऋतिर्वरुणोऽनिलः ॥२२॥

कुबेरोऽहं तथेशानो भुर्भुवः स्वर्महर्जनः ॥

तपः सत्यं च पृथिवी चापस्तेजोऽनिलोप्यहम् ॥२३॥

आकाशोऽहं रविः सोमो नक्षत्राणि ग्रहास्तथा ॥

प्राणः कालस्तथा मृत्युरमृतं भुतमप्यहम् ॥२४॥

भव्यं भविष्यत्कृत्स्नं च विश्वं सर्वात्मकोप्यहम् ॥

ओमादौ च तथा मध्ये भूर्भुवः स्वस्तथैव च ॥

ततोऽहं विश्वरूपोऽस्मि शीर्षं च जपतां सदा ॥२५॥

अशितं पायितं चाहं कृतं चाकृतमप्यहम् ॥

परं चैवापर चाहमहं सर्वपरायणः ॥२६॥

अहं जगद्धितं दिव्यमक्षरं सूक्ष्मव्ययम् ॥

प्राजापत्यं पवित्रं च सौम्यमग्राह मग्रियम् ॥२७॥

अहमेवोपसंहर्ता महोग्रस्तेजसां निधिः ॥

ह्रदि यो देवतात्वेन प्राणत्वेन प्रतिष्ठितः ॥२८॥

शिरश्‍चोत्तरतो यस्य पाद दक्षिणतस्तथा ॥

यश्‍च सर्वोत्तरः साक्षादोङ्कारोऽहं त्रिमात्रकः ॥२९॥

ऊर्ध्वं चोन्नामये यस्मादधश्चापनयाम्यहम् ॥

तस्मादोङ्कार एवाहमेको नित्यःसनातनः ॥३०॥

ऋचो यजूंषि सामानि यो ब्रह्मा यज्ञकर्मणि ॥

प्रणामये ब्राह्मणेभ्यस्तेनाहं प्रणवो मतः ॥३१॥

स्नेहो यथा मांसपिण्डं व्याप्नोति व्यापयत्यपि ॥

सर्वांल्लोकानहं तद्वत्सर्वव्यापी ततोस्म्यहम् ॥३२॥

ब्रह्मा हरिश्च भगवानाद्यन्तं नोपलब्धवान् ॥

ततोऽन्ये च सुरायस्मानन्तोऽहमितीरितः ॥३३॥

गर्भजन्मजरामृत्युसंसारभवसागरात् ॥

तारयामि यतो भक्तं तस्मात्तारोऽहमीरितः ॥३४॥

चतुर्विधेषु देहेषु जीवत्वेन वसाम्यहम् ॥

सूक्ष्मो भूत्वा च ह्रदृशे यत्तत्सूक्ष्मं प्रकीर्तितः ॥३५॥

महातमसि मग्नेभ्यो भक्तेभ्यो यत्प्रकाशये ॥

विद्युद्वदतुलं रूपं तस्माद्वैद्युतमस्म्यहम् ॥३६॥

एक एव यतो लोकान्विसृजामि सृजामि च ॥

विवासयामि गृहणामि तस्मादेकोऽहमीश्वरः ॥३७॥

न द्वितीयो यतश्चास्ति तुरीयं ब्रह्म यत्स्वयम् ॥

भुतान्यात्मनि संह्रत्य चैको रुद्रो वसाम्यहम् ॥३८॥

सर्वाल्लोकान्यदीशेऽहमीशिनीभिश्च शक्तिभिः ॥

ईशानमस्य जगतः स्वदृशं चक्षुरीश्वरम् ॥३९॥

ईशानश्चास्मि जगतां सर्वेषामपि सर्वदा ॥

ईशानः सर्वविद्यानां यदीशानस्ततोऽस्म्यहम् ॥४०॥

सर्वभावान्निरीक्ष्येहमात्मज्ञानं निरीक्षये ॥

योगं च गमये तस्माद्भगवान्महतो मतः ॥४१॥

अजस्त्रं यच्च गृहणामि विसृजामि सृजामि च ॥

सर्वांल्लोकान्वासयामि तेनाहं वै महेश्वरः ॥४२॥

महत्यात्मज्ञानयोगैश्वर्ये यस्तु महीयते ॥

सर्वान्भावान्परित्यज्य महादेवश्च सोस्म्यहम् ॥४३॥

एकोऽस्मि देवः प्रदोशो नु सर्वाः पूर्वो हो जातोऽस्म्यहमेव गर्भे ॥

अहं हि जातश्च जनिष्यमाणः प्रत्यग्जनस्तिष्ठति सर्वतोमुखः ॥४४॥

विश्‍वतश्‍चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् ॥

संबाहुभ्यां धमति संपतत्रैर्द्यावाभूमी जनयन्देव एकः ॥४५॥

वालाग्रमात्रं ह्रदयस्य मध्ये विश्वं देवं जातिवेदंवरेण्यम् ॥

मामात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥४६॥

अहं योनि योनिमधितिष्ठामि चैको मयेदं पूर्णं पञ्चविधं च सर्वम् ॥

मामीशानं पुरुषं देवमीड्यं विदित्वा निचाय्य मां शान्तिमत्यन्तमेति ॥४७॥

प्राणेष्वन्तर्मनसो लिङ्गमाहुरस्मिन्क्रोधो या च तृष्णा क्षमा च ॥

तृष्णां हित्वा हेतुजालस्य मूलं बुद्ध्या चित्तं स्थापयित्वा मयीह ॥

एवं ये मां ध्यायमाना भजंते तेषां शान्तिः शाश्वती नेतरेषाम् ॥४८॥

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥

आनन्दं ब्रह्म मां ज्ञात्वा न बिभेति कुतश्चन ॥४९॥

श्रुत्वेति देवा मद्वाक्यं कैवल्यज्ञानमुत्तमम् ॥

जपन्तो मम नामानि मम ध्यानपरायणाः ॥५०॥

सर्वी स्वस्वदेहान्ते मत्सायुज्यं गताः पुराः ॥

ततोऽग्रे परिदृश्यन्ते पदार्था मद्विभूतयः ॥५१॥

मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ॥

मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥५२॥

अणोरणीयानहमेव तद्वन्महानहं विश्वमहं विशुद्धः ॥

पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ॥५३॥

अपाणिपादोऽहमचिन्त्यशक्ति पश्याम्यचक्षुः स शृणोम्यकर्णः ॥

अहं विजानामि विविक्तरूपोन चास्ति वेत्ता मम चित्सदाहम् ॥५४॥

वैदैरशेषैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥

न पुण्यपापे मम नास्ति नाशो न जन्म देहेंद्रिय बुद्धिरस्ति ॥५५॥

न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति निष्कलमद्वितीयम् ॥

एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् ॥

समस्तसाक्षि सदसद्वि हीनं प्रयाति शुद्धं परमात्मरूपम् ॥५६॥

एवं मां तत्त्वतो वेत्ति यस्तु राम महामते ॥

स एव नान्यो लोकेषु कैवल्यफलमश्‍नुते ॥५७॥

इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु० विभूति योगो नाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP