शिवगीता - अष्टमोध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


श्रीराम उवाच ।

भगवन्यदि ते रूपं सच्चिदानन्दविग्रहम् ॥

निश्चलं निष्क्रियं शान्तं निरविद्यं निरञ्जनम् ॥१॥

सर्वधर्मविहीनं च मनोवाचामगोचरम् ॥

सर्वव्यापिनमत्मानमीक्षते सर्वतः स्थितम् ॥२॥

आत्मविद्यातपोमुलं तद्‌ब्रह्मोपनिषत्परम् ॥

अमुर्तं सर्वभूतात्माकारं कारणकारणम् ॥३॥

यत्तददृश्यमग्राह्यं वा तग्राह्यंकथं भवेत् ॥

अत्रोपायमजानानस्तेन खिन्नोऽस्मि शंकर ॥४॥

श्रीभगवानुवाच ।

श्रुणु राजन्प्रवक्ष्यामि तत्रोपायं महाभुज ॥

सगुनोपासनाभिस्तु चित्तैकाग्रय् विधाय च ॥

स्थूलसौरांभिकान्यायात्तत्र चित्तं प्रवर्तयेत् ॥५॥

तस्मिनन्नमये पिण्डे स्थूलदेहे तनूभृताम् ॥

जन्मव्याधिजरामृत्युनिलये वर्तते दृढा ॥६॥

आत्मबुद्धिरहंमानात्कदाचिन्नैव हीयते ॥

आत्मा न जायते नित्यो म्रियते वा कथंचन ॥७॥

संजायतेऽस्ति विपरिमणते वर्धते तथा ॥

क्षीयते नश्यतीत्येते षङ्‌भावा वपुषः स्मृताः ॥८॥

आत्मनो न विकारित्वं घटस्थनभसो यथा ॥

एवमात्मा वपुस्तस्मादिति संचिन्तयेद्बुधः ॥९॥

मूषानिक्षिप्तहेमाभः कोशः प्राणमयोऽत्र तु ॥

वर्ततेऽन्तरतो देहे बुद्धः प्राणादिवायुभिः ॥१०॥

कर्मेन्द्रियैः समायुक्तश्चलनादिक्रियात्मकः ॥

क्षुत्पिपासापराभूतो नायमात्मा जडो यतः ॥११॥

चिद्रूप आत्मा येनैव स्वदेहमनुपश्यति ॥

आत्मैवाहं परं ब्रह्म निर्लेपः सुखनीरधिः ॥१२॥

न तदश्नाति कं चैनं न तदश्नाति कश्चन ॥

ततः प्राणमये कोशे कोशोऽस्त्येव मनोमयः ॥

स संकल्पविकल्पात्मा बुद्धीन्द्रियसमाहितः ॥१३॥

कामः क्रोधस्तथा लोभो मोहो मात्सर्यमेव च ॥

मदश्चेत्यरिषड्‌वर्गो ममतेच्छादयोऽपि च ॥

ममोमयस्य कोशस्य धर्मा एतस्य तत्र तु ॥१४॥

या कर्मविषया बुद्धिर्वेदशास्त्रार्थनिश्चिता ॥

सा तु ज्ञानेन्द्रियैःसार्धं विज्ञानमयकोशतः ॥१५॥

इह कर्तृत्वाभिमानी स एव तुनसंशयः ॥

इहामुत्र गतिस्तस्य स जीवो व्यावहारिकः ॥१६॥

व्योमादिसात्त्विकांशेभ्यो जायन्ते धीन्द्रियाणि तु ॥

व्योम्नः श्रोत्रं भुवो घ्राणं जलाज्जिह्वाथ तेजसः ॥१७॥

चक्षुर्वायोस्त्वगुत्पन्ना तेषां भौतिकता ततः ॥

व्योमादीनां समस्तानां सात्विकांशेभ्य एव तु ॥१८॥

जायेते बुद्धिमनसी बुद्धिः स्यान्निश्चयात्मिका ॥

वाक्यपाणिपादपायूपस्थानि कर्मेन्द्रियाणि तु ॥

व्योमादिनां रजोंऽशेभ्यो व्यस्तेभ्यस्तान्यनुक्रमात् ॥१९॥

समस्तेभ्यो रजोंऽशेभ्यः पञ्च प्राणादिवायवः ॥

जायन्ते सप्तदशकमेवं लिङ्गशरीरकम् ॥२०॥

एवं लिङ्गशरीरं तु तप्तायःपिण्डवद्यतः ॥

परस्पराध्यासयोगात्साक्षी चैतन्यसंयुतः ॥२१॥

तदानन्दमयः कोशो भोक्तृत्वं प्रतिपद्यते ॥

विद्याकर्मफलादीनां भोक्तेहामुत्र स स्मृतः ॥२२॥

यदाध्यासं विहायैष स्वस्वरूपेण तिष्ठति ॥

अविद्यामात्रसंयुक्तःसाक्ष्यात्मा जायते तदा ॥२३॥

द्रष्टान्तःकरणादीनामनुभूतस्मृतेरपि ॥

अतोऽन्तःकरणाध्यासादन्यस्तत्त्वेन चात्मनि ॥

भोक्तृत्वं साक्षिता चेति द्वैधं तस्योपपद्यते ॥२४॥

आतपश्चापि तच्छाया तत्प्रकाशे विराजते ॥

एको भोजयिता तत्र भुङ्‌क्तेऽन्यः कर्मणः फलम् ॥२५॥

क्षेत्रज्ञं रथिनं विद्धि शरीरं रथमेव तु ॥

वृद्धिं तु सारथिं विद्धि प्रग्रहं तु मनस्तथा ॥२६॥

इन्द्रियाणि हयान्विद्धि विषयांस्तेषु गोचरान् ॥

इन्द्रियैर्मनसा युक्तं भोक्तारं विद्धि पुरूषम् ॥२७॥

एवं शान्त्यादियुक्तः सन्नुपास्ते यः सदा द्विजः ॥

उद्‌घाट्योद्धाट्य चैकैकं यथैव कदलीतरोः ॥२८॥

वल्कलानि ततः पश्चाल्लभते सारमुत्तमम् ॥

तथैव पञ्चभूतेषु मनः संक्रमते क्रमात् ॥

तेषां मध्ये ततः सारमात्मानमपि विन्दति ॥२९॥

एवं मनः समाधाय संयतो मनसि द्विजः ॥

अथ प्रवर्तयेच्चितं निराकारे परात्मनि ॥३०॥

ततो मनः प्रगृहणाति परमात्मानमव्ययम् ॥

यत्तददृश्यमग्राह्यमस्थूलाद्युक्तिगोचरम् ॥३१॥

श्रीराम उवाच ।

भगवञ्छ्ररवणेनैव प्रवर्तन्ते जनाः कथम् ॥

वेदशास्त्रार्थसंपन्ना यज्वानः सत्यवादिनः ॥३२॥

श्रृण्वन्तोऽपि तथात्मानं जानते नैव केचन ॥

ज्ञात्वापि मन्यते मिथ्या किमेतत्तव मायया ॥३३॥

श्रीभगवानुवाच ॥

एवमेव महाबाहो नात्र कार्या विचारणा ॥

दैवी ह्येषा गुणमयी मम माया दुरत्यया ॥३४॥

मामेव ये प्रपद्यन्ते मायामेतां तरंति ते ॥

अभक्ता ये महाबाहो मम श्रद्धाविवर्जिताः ॥३५॥

फलं कामयमानास्ते चैहिकामुष्मिकादिकम् ॥

क्षयिष्ण्वल्पं सातिशयं ततः कर्मफलं मतम् ॥३६॥

तदविज्ञाय कर्माणि ये कुर्वन्ति नराधमाः ॥

मातुः पतन्ति ये गर्भे मृत्यार्वक्त्रे पुनःपुनः ॥३७॥

नानायोनिषु जातस्य देहिनो यस्य कस्यचित् ॥

कोटिजन्मार्जितैः पुण्यैर्मयि भक्तिः प्रजायते ॥३८॥

स एव लभते ज्ञानं मद्भक्तः श्रद्ध्यान्वितः ॥

नान्यकर्माणि कुर्वाणो जन्मकोटिशतैरपि ॥३९॥

ततः सर्व परित्यज्य मद्भक्तिं समुदाहर ॥

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ॥

अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥४०॥

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ॥४१॥

यत्तपस्यसि राम त्वं तत्कुरुष्व मदर्पणम् ॥

ततः परतरा नास्ति भक्तिर्मयि रघूत्तम ॥४२॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासू० शिवराघवसंवादे पञ्चकोशोपपादनं नाम चतुर्दशोध्यायः ॥१४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP