शिवगीता - तृतीयोध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


अगस्त्य उवाच -

न गृहणाति वचः पथ्यं कामक्रोधादिपीड़ितः ॥

हितं न रोचते तस्य मुमूर्षोरिव भैषजम् ॥१॥

मध्ये समुद्रं या नीता सीता दैत्येन मायिना ॥

आयास्यति नरश्रेष्ठ सा कथं तव संनिधिम् ॥२॥

बध्यन्ते देवताः सर्वा द्वारि मर्कटयूथवत् ॥

किंच चामरधारिण्यो यस्य संति सुरांगनाः ॥३॥

भुक्ते त्रिलोकीमखिलां यः शंभुवरदर्पितः ॥

निष्कण्टकं तस्य जयः कथं तव भविष्यति ॥४॥

इन्द्रजिन्नाम पुत्रो यस्तस्यास्तीश्वरोद्धतः ॥

तस्याग्ने संगरे देवा बहुवारं पलायिताः ॥५॥

कुम्भकर्णाह्वयो भ्राता यस्यास्ति सुरसूदनः ॥

अन्यो दिव्यास्त्रसंयुक्तश्‍चिरंजीवी विभीषणः ॥६॥

दुर्गं यस्यास्ति लंकाख्यं दुजयं देवदानवैः ॥

चतुरंगबलं यस्य वर्तते कोटिसंख्यया ॥७॥

एकाकिना त्वया जेयः स कथं नृपनन्दन ॥

आकांक्षते करे धर्तुं बालश्‍चन्द्रमसं यथा ॥

तथा त्वं काममोहेन जयं तस्याभिवाञ्छसि ॥८॥

क्षत्रियोऽहं मुनिश्रेष्ठ भार्या मे रक्षसा ह्रता ॥

यदि तं न निहन्म्याशु जीवनेमेऽस्ति किं फलम् ॥९॥

अतस्ते तत्त्वबोधेन न मे किंचित्प्रयोजनम् ॥

कामक्रोधादयः सर्वे दहन्त्येते तनुं मन ॥१०॥

अहंकारोऽपि मे नित्यं जीवनं हन्तुमुद्यतः ॥

ह्रतायां निजकान्तायां शत्रुनाऽवमतस्य वै ॥११॥

यस्य तत्त्वबुभुक्षा स्यात्स लोके पुरुषाधमः ॥

तस्मात्तस्य वधोपायं लंघयित्वाम्बुधिंरणे ॥

ब्रूहि मे मुनिशार्दूल त्वत्तो नान्योऽस्ति मे गुरुः ॥१२॥

अगस्त्य उवाच ।

एवं चेच्छरणं याहि पार्वतीपतिमव्ययम् ॥

स चेत्प्रसन्नो भगवान्वाञ्छितार्थं प्रदास्यति ॥१३॥

देवैरजेयः शक्राद्यैर्हरिणा ब्रह्मणापि व ॥

स ते वध्यः कथं वा स्याच्छंकरानुग्रहं विना ॥१४॥

अत्तस्त्वां दीक्षयिष्यामि विरजामार्गमाश्रितः ॥

तेन मार्गेण मर्त्य त्वं हित्वा तेजोमयो भव ॥१५॥

येन हत्वा रणे शत्रून्सवान्कामानवाप्स्यसि ॥

भूक्त्वा भूमण्डले चान्तेशिवसयुज्यमास्यसि ॥१६॥

सूत उवाच ।

अथ प्रणम्य रामस्तं दण्डवन्मुनिसत्तमम् ॥

उवाच दुःखनिर्मुक्तः प्रह्रष्टेनान्तरात्मना ॥१७॥

कृतार्थोऽहं मुने जातो वाञ्छितार्थो ममागतः ॥

पीताम्बुधिः प्रसन्नस्त्वं यदि मे किमु दुर्लभम् ॥

अतस्त्वं विरजां दीक्षां देहि मे मुनिसत्तम ॥१८॥

अगस्त्य उवाच ।

शुक्लपक्शे चतुर्दश्यामष्टम्यां वा विशेषतः ॥

एकादश्यां सोमवारे आर्द्रायां वा समारभेत् ॥१९॥

यं वायुमाहुर्यं रुद्रं यमग्निं परमेश्वरम् ॥

परात्परतरं चाहुः परात्परतरं शिवम् ॥२०॥

ब्रह्मणो जनकं विष्णोर्वह्नेर्वायोः सदाशिवम् ॥

ध्यात्वाग्निनाऽवसथ्याग्निं विशोध्य च पृथक्पृथक् ॥२१॥

पञ्चभूतानि संयम्य ध्यात्वा गुणविधिक्रमात् ॥

मात्रः पञ्च चतस्त्रश्‍च त्रिमात्रा द्विस्ततः परम् ॥२२॥

एकमात्रममात्रं हि द्वादशान्तं व्यवस्थितम् ॥

स्थित्यां स्थाप्यामृतो भूत्वा व्रतं पाशुपतं चरेत् ॥२३॥

इदं व्रतं पाशुपतं करिष्यामि समासतः ॥

प्रातरेव तु संकल्प्य निधायाग्निं स्वशाखया ॥२४॥

उपोषितः शुचिः स्नातः शुक्लाम्बरधरः स्वयम् ॥

शुक्लयज्ञोपवीतश्‍च शुक्लमाल्यानुलेपनः ॥२५॥

जुहुयाविरजामन्त्रः प्राणापानादिभिस्ततः ॥

अनुवाकान्तमेकाग्रः समिदाज्यचरूपन्पृथक् ॥२६॥

आत्मन्याग्निं समारोप्य यते अग्नेति मन्त्रतः ॥

भस्मादायाग्निरित्यादैर्विमृज्याङ्गानिसंस्पृशेत् ॥२७॥

भस्मच्छन्नो भवेद्विद्वान्महापातकसंभवैः ॥

पापैर्विमुच्यते सत्यमुच्यते च न संशयः ॥२८॥

वीर्यमग्नेर्यतो भस्म वीर्यवान्भस्मसंयुतः ॥

भस्मस्नानरतो विप्रो भस्मशायी जितेन्द्रियः ॥२९॥

सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात् ॥

एवं कुरु महाभाग शिवनामसहस्त्रकम् ॥

इदं तु संप्रादास्यामि तेन सर्वार्थमाप्स्यसि ॥३०॥

सूत उवाच ।

इत्युक्त्वा प्रददौ तस्मै शिवनामसहस्त्रकम् ॥३१॥

वेदसराभिधं नित्यं शिवप्रत्यक्षकारकम् ॥

उक्तं च तेन राम त्वं जप नित्यं दिवानिशम् ॥३२॥

ततः प्रसनो भगवान्महापाशुपतास्त्रकम् ॥

तुभ्यं दास्यति तेन त्वं शत्रून्हत्वाप्स्यसि प्रियाम् ॥३३॥

तस्यैवास्त्रस्य माहात्म्यात्समुद्रं शोषयिष्यसि ॥

संहारकाले जगतामस्त्रं तत्पार्वतीपतेः ॥३४॥

तदलाभे दानवानां जयस्तव सुदुर्लभः ॥

तस्माल्लब्धुं तदेवास्त्रं शरणं याहि शंकरम् ॥३५॥

इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे अगस्त्यराघवसंवादे विरजादीक्षा निरूपणं नाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP