संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ९६ वा

वामनपुराण - अध्याय ९६ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


पुलस्त्य उवाच॥
एतन्मया पुण्यतमं पुराणं तुभ्यं तथा नारद कीर्तितं वै।
रुत्वा च कीर्त्या परया समेतो भक्त्या च विष्णोः पदमभ्युपैति ॥१॥

यथा पापानि पूयन्ते गङ्गावारिविगाहनात्।
तथा पुराणश्रवणाद् दुरितानां विनाशनम् ॥२॥

न तस्य रोगा जायन्ते न विषं चाभिचारिकम्।
शरीरे च कुले ब्रह्मन् यः श्रुणोति च वामनम् ॥३॥

श्रणोति नित्यं विधिवच्च भक्त्या संपूजयन् यः प्रणतश्च विष्णुम्।
स चाश्वमेधस्य सदक्षिणस्य फलं समग्रं परिहिनपापः ॥४॥

प्राप्नोति दत्तस्य सुवर्णभूमेरश्वस्य गोनागरथस्य चैव
नारी नरश्चापि च पादमेकं श्रृण्वन् शुचिः पुण्यतमः पृथिव्याम् ॥५॥

स्नाने कृते तीर्थवरे सुपुण्ये गङ्गाजले नैमिषपुष्करे वा।
कोकामुखे यत् प्रवदन्ति विप्राः प्रयागमासाद्य च माघमासे ॥६

स तत्फलं प्राप्य च वामनस्य संकीर्तयन् नान्यमनाः पदं हि।
गच्छेन्मया नारद तेऽद्य चोक्तं यद् राजसूयस्य फलं प्रयच्छेत् ॥७॥

यद् भूमिलोके सुरलोकलभ्ये महत्सुखं प्राप्य नरः समग्रम्।
प्राप्नोति चास्य श्रवणान्महर्षे सौत्रामणेर्नास्ति च संशयो मे ॥८॥

रत्नस्य दानस्य च यत्फलं भवेद् यत्सूर्यस्य चेन्दोर्ग्रहणे च राहोः।
अन्नस्य दानेन फलं यथोक्तं बुभुक्षिते विप्रवरे च साग्निके ॥९॥

दुर्भिक्षसंपीडितपुत्रभार्ये यामी सदा पोषणतत्परे च।
देवाग्निविप्रर्षिरते च पित्रोः शुश्रूषके भ्रातरि ज्येष्ठसाम्ने।
यत्तत्फलं संप्रवदन्ति देवाः स तत् फलं लभते चास्य पाठात् ॥१०

चतुर्दशं वामनमाहुरग्र्यं श्रुते च यस्याघचयाश्च नाशम्।
प्रयान्ति नास्त्यत्र च संशयो मे महान्ति पापान्यपि नारदाशु ॥११॥

पाठात् संश्रवणाद् विप्र श्रावणादपि कस्यचित्।
सर्वपापानि नश्यन्ति वामनस्य सदा मुदे ॥१२॥

इदं रहस्यं परमं तवोक्तं न वाच्यमेतद्धरिभक्तिवर्जिते।
द्विजस्य निन्दारतिहीनदक्षिणे सहेतुवाक्यावृतपापसत्त्वे ॥१३॥

नमो नमः कारण वामनाय नित्यं यो वदेन्नियतं द्विजः।
तस्य विष्णुः पदं मोक्षं ददाति सुरपूजितः ॥१४॥

वाचकाय प्रदातव्यं गोभूस्वर्णविभूषणम्।
वित्तशाठ्यं न कर्तव्यं कुर्वन् श्रवणनाशकम् ॥१५॥

त्रिसंध्यं च पठन् श्रृण्वन् सर्वपापप्रणाशनम्।
असूयारहितं विप्र सर्वसम्पत्प्रदायकम् ॥१६॥

इति श्रीवामनपुराणे षण्णवतितमोऽध्यायः ॥९६॥

॥ इति श्रीवामनपुराणं समाप्तम् ॥

N/A

References : N/A
Last Updated : September 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP