संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय २३ वा

वामनपुराण - अध्याय २३ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


ऋषय ऊचुः
ब्रूहि वामनमाहात्म्यमुत्पत्तिं च विशेषतः
यथा बलिर्नियमितो दत्तं राज्यं शतक्रतोः ॥१॥
लोमहर्षण उवाच
शृणुध्वं मुनयः प्रीता वामनस्य महात्मनः
उत्पत्तिं च प्रभावं च निवासं कुरुजाङ्गले ॥२॥
तदेव वंशं दैत्यानां शृणुध्वं द्विजसत्तमाः
यस्य वंशे समभवद् बलिर्वैरोचनिः पुरा ॥३॥
दैत्यानामादिपुरुषो हिरण्यकशिपुः पुरा
तस्य पुत्रो महातेजाः प्रह्लादो नाम दानवः ॥४॥
तस्माद् विरोचनो जज्ञे बलिर्जज्ञे विरोचनात्
हते हिरण्यकशिपौ देवानुत्साद्य सर्वतः ॥५॥
राज्यं कृतं च तेनेष्टं त्रैलोक्ये सचराचरे
कृतयत्नेषु देवेषु त्रैलोक्ये दैत्यतां गते ॥६॥
जये तथा बलवतोर्मयशम्बरयोस्तथा
शुद्धासु दिक्षु सर्वासु प्रवृत्ते धर्मकर्मणि ॥७॥
संप्रवृत्ते दैत्यपथे अयनस्थे दिवाकरे
प्रह्लादशम्बरमयैरनुह्रादेन चैव हि ॥८॥
दिक्षु सर्वासु सुप्तासु गगने दैत्यपालिते
देवेषु मखशोभां च स्वर्गस्थां दर्शयत्सु च ॥९॥
प्रकृतिस्थे ततो लोके वर्त्तमाने च सत्पथे
अभावे सर्वपापानां धर्मभावे सदोत्थिते ॥१०॥
चतुष्पादे स्थिते धर्मे ह्यधर्मे पादविग्रहे
प्रजापालनयुक्तेषु भ्राजमानेषु राजसु
स्वधर्मसंप्रयुक्तेषु तथाश्रमनिवासिषु ॥११॥
अभिषिक्तोऽसुरैः सर्वैर्दैत्यराज्ये बलिस्तदा
हृष्टेष्वसुरसंघेषु नदत्सु मुदितेषु च ॥१२॥
अथाभ्युपगता लक्ष्मीर्बलिं पद्मान्तरप्रभा
पद्मोद्यतकरा देवी वरदा सुप्रवेशिनी ॥१३॥
श्रीरुवाच
बले बलवतां श्रेष्ठ दैत्यराज महाद्युते
प्रीतास्मि तव भद्रं ते देवराजपराजये ॥१४॥
यत्त्वया युधि विक्रम्य देवराज्यं पराजितम्
दृष्ट्वा ते परमं सत्त्वं ततोऽहं स्वयमागता ॥१५॥
नाश्चर्यं दानवव्याघ्र हिरण्यकशिपोः कुले
प्रसूतस्यासुरेन्द्र स्य तव कर्मेदमीदृशम् ॥१६॥
विशेषितस्त्वया राजन् दैत्येन्द्र प्रपितामहः
येन भुक्तं हि निखिलं त्रैलोक्यमिदमव्ययम् ॥१७॥
एवमुक्त्वा तु सा देवी लक्ष्मीर्दैत्यनृपं बलिम्
प्रविष्टा वरदा सेव्या सर्वदेवमनोरमा ॥१८॥
तुष्टाश्च देव्यः प्रवराः ह्रीः कीर्तिर्द्युतिरेव च
प्रभा धृतिः क्षमा भूतिरृद्धिर्दिव्या महामतिः ॥१९॥
श्रुतिःस्मृतिरिडा कीर्तिः शान्तिः पुष्टिस्तथा क्रिया
सर्वाश्चाप्सरसो दिव्या नृत्तगीतविशारदाः ॥२०॥
प्रपद्यन्ते स्म दैत्येन्द्रं त्रैलोक्यं सचराचरम्
प्राप्तमैश्वर्यमतुलं बलिना ब्रह्मवादिना ॥२१॥
इति वामनपुराणे पुलस्त्यनारदसंवादे सरोमाहात्म्ये त्रयोविंशतितमोऽध्यायः ॥२३॥

N/A

References : N/A
Last Updated : September 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP