संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ४५ वा

वामनपुराण - अध्याय ४५ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


सनत्कुमार उवाच
अथोवाच महादेवो देवान् ब्रह्मपुरोगमान्
ऋषीणां चैव प्रत्यक्षं तीर्थमाहात्म्यमुत्तमम् ॥१॥
एतत् सांनिहितं प्रोक्तं सरः पुण्यतमं महत्
मयोपसेवितं यस्मात् तस्मान्मुक्तिप्रदायकम् ॥२॥
इह ये पुरुषाः केचिद् ब्राह्मणाः क्षत्रिया विशः
लिङ्गस्य दर्शनादेव पश्यन्ति परमं पदम् ॥३॥
अहन्यहनि तीर्थानि आसमुद्र सरांसि च
स्थाणुतीर्थं समेष्यन्ति मध्यं प्राप्ते दिवाकरे ॥४॥
स्तोत्रेणानेन च नरो यो मां स्तोष्यति भक्तितः
तस्याहं सुलभो नित्यं भविष्यामि न संशयः ॥५॥
इत्युक्त्वा भगवान् रुद्रो ह्यन्तर्धानं गतः प्रभुः
देवाश्च ऋषयः सर्वे स्वानि स्थानानि भेजिरे ॥६॥
ततो निरन्तरं स्वर्गं मानुषैर्मिश्रितं कृतम्
स्थाणुलिङ्गस्य माहात्म्यं दर्शनात्स्वर्गमाप्नुयात् ॥७॥
ततो देवाः सर्व एव ब्रह्माणं शरणं ययुः
तानुवाच तदा ब्रह्मा किमर्थमिह चागताः ॥८॥
ततो देवाः सर्व एव इदं वचनमब्रुवन्
मानुषेभ्यो भयं तीव्रं रक्षास्माकं पितामह ॥९॥
तानुवाच तदा ब्रह्मा सुरांस्त्रिदशनायकः
पांशुना पूर्यतां शीघ्रं सरः शक्रे हितं कुरु ॥१०॥
ततो ववर्ष भगवान् पांशुना पाकशासनः
सप्ताहं पूरयामास सरो देवैस्तदा वृतः ॥११॥
तं दृष्ट्वा पांशुवर्षं च देवदेवो महेश्वरः
करेण धारयामास लिङ्गं तीर्थवटं तदा ॥१२॥
तस्मात् पुण्यतमं तीर्थमाद्यं यत्रोदकं स्थितम्
तस्मिन् स्नातः सर्वतीर्थैः स्नातो भवति मानवः १३॥
यस्तत्र कुरुते श्राद्धं वटलिङ्गस्य चान्तरे
तस्य प्रीताश्च पितरो दास्यन्ति भुवि दुर्लभम् ॥१४॥
पूरितं त ततो दृष्ट्वा ऋषयः सर्व एव ते
पांशुना सर्वगात्राणि स्पृशन्ति श्रद्धया युताः ॥१५॥
तेऽपि निर्धूतपापास्ते पांशुना मुनयो गताः
पूज्यमानाः सुरगणैः प्रयाता ब्रह्मणः पदम् ॥१६॥
ये तु सिद्धा महात्मानस्ते लिङ्गं पूजयन्ति च
व्रजन्ति परमां सिद्धिं पुनरावृत्तिदुर्लभाम् ॥१७॥
एवं ज्ञात्वा तदा ब्रह्मा लिङ्गं शैलमयं तदा
आद्यलिङ्गं तदा स्थाप्य तस्योपरि दधार तत् ॥१८॥
ततः कालेन महता तेजसा तस्य रञ्जितम्
तस्यापि स्पर्शनात् सिद्धः परं पदमवाप्नुयात् ॥१९॥
ततो देवैः पुनर्ब्रह्मा विज्ञप्तो द्विजसत्तम
एते यान्ति परां सिद्धिं लिङ्गस्य दर्शनान्नराः ॥२०॥
तच्छ्रुत्वा भगवान् ब्रह्मा देवानां हितकाम्यया
उपर्युपरि लिङ्गानि सप्त तत्र चकार ह ॥२१॥
ततो ये मुक्तिकामाश्च सिद्धाः शमपरायणाः
सेव्य पांशुं प्रयत्नेन प्रयाताः परमं पदम् ॥२२॥
पांशवोऽपि कुरुक्षेत्रे वायुना समुदीरिताः
महादुष्कृतकर्माणं प्रयान्ति परमं पदम् ॥२३॥
अज्ञानाज्ज्ञानतो वापि स्त्रियो वा पुरुषस्य वा
नश्यते दुष्कृतं सर्वं स्थाणुतीर्थप्रभावतः ॥२४॥
लिङ्गस्य दर्शनान्मुक्तिः स्पर्शनाच्च वटस्य च
तत्संनिधौ जले स्नात्वा प्राप्नोत्यभिमतं फलम् ॥२५॥
पितॄणां तर्पणं यस्तु जले तस्मिन् करिष्यति
बिन्दो बिन्दौ तु तोयस्य अनन्तफलभाग्भवेत् २६॥
यस्तु कृष्णतिलैः सार्द्धं लिङ्गस्य पश्चिमे स्थितः
तर्पयेच्छ्रद्धया युक्तः स प्रीणाति युगत्रयम् ॥२७॥
यावन्मन्वन्तरं प्रोक्तं यावल्लिङ्गस्य संस्थितिः
तावत्प्रीताश्च पितरः पिबन्ति जलमुत्तमम् ॥२८॥
कृते युगे सान्निहत्यं त्रेतायां वायुसंज्ञितम्
कलिद्वापरयोर्मध्ये कूपं रुद्र ह्रदं स्मृतम् ॥२९॥
चैत्रस्य कृष्णपक्षे च चतुर्दश्यां नरोत्तमः
स्नात्वा रुद्र ह्रदे तीर्थे परं पदमवाप्नुयात् ॥३०॥
यस्तु वटे स्थितो रात्रिं ध्यायते परमेश्वरम्
स्थाणोर्वटप्रसादेन मनसा चिन्तितं फलम् ॥३१॥

इति श्रीवामनपुराणे सरोमाहात्म्ये पञ्चचत्वारिंशत्तमोऽध्यायः ॥४५॥

N/A

References : N/A
Last Updated : September 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP