संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ४६ वा

वामनपुराण - अध्याय ४६ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


सनत्कुमार उवाच
स्थाणोर्वटस्योत्तरतः शुक्रतीर्थं प्रकीर्तितम्
स्थाणोर्वटस्य पूर्वेण सोमतीर्थं द्विजोत्तम ॥१॥
स्थाणोर्वटं दक्षिणतो दक्षतीर्थमुदाहृतम्
स्थाणोर्वटात् पश्चिमतः स्कन्दतीर्थं प्रतिष्ठितम् ॥२॥
एतानि पुण्यतीर्थानि मध्ये स्थाणुरिति स्मृतः
तस्य दर्शनमात्रेण प्राप्नोति परमं पदम् ॥३॥
अष्टम्यां च चतुर्दश्यां यस्त्वेतानि परिक्रमेत्
पदे पदे यज्ञफलं स प्राप्नोति न संशयः ॥४॥
एतानि मुनिभिः साध्यैरादित्यैर्वसुभिस्तदा
मरुद्भिर्वह्निभिश्चैव सेवितानि प्रयत्नतः ॥५॥
अन्ये ये प्राणिनः केचित् प्रविष्टाः स्थाणुमुत्तमम्
सर्वपापविनिर्मुक्ताः प्रयान्ति परमां ॥६॥
अस्ति तत्संनिधौ लिङ्गं देवदेवस्य शूलिनः
उमा च लिङ्गरूपेण हरपार्श्वं न मुञ्चति ॥७॥
तस्य दर्शनमात्रेण सिद्धिं प्राप्नोति मानवः
वटस्य उत्तरे पार्श्वे तक्षकेण महात्मना ॥८॥
प्रतिष्ठितं महालिङ्गं सर्वकामप्रदायकम्
वटस्य पूर्वदिग्भागे विश्वकर्मकृतं महत् ॥९॥
लिङ्गं प्रत्यङ्मुखं दृष्ट्वा सिद्धिमाप्नोति मानवः
तत्रैव लिङ्गरूपेण स्थिता देवी सरस्वती ॥१०॥
प्रणम्य तां प्रयत्नेन बुद्धिं मेधां च विन्दति
वटपार्श्वे स्थितं लिङ्गं ब्रह्मणा तत् प्रतिष्ठितम् ॥११॥
दृष्ट्वा वटेश्वरं देवं प्रयाति परमं पदम्
ततः स्थाणुवटं दृष्ट्वा कृत्वा चापि प्रदक्षिणम् १२॥
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा
स्थाणोः पश्चिमदिग्भागे नकुलीशो गणः स्मृतः ॥१३॥
तमभ्यर्च्य प्रयत्नेन सर्वपापैः प्रमुच्यते
तस्य दक्षिणदिग्भागे तीर्थं रुद्र करं स्मृतम् ॥१४॥
तस्मिन् स्नातः सर्वतीर्थे स्नातो भवति मानवः
तस्य चोत्तरदिग्भागे रावणेन महात्मना ॥१५॥
प्रतिष्ठितं महालिङ्गं गोकर्णं नाम नामतः
आषाढमासे या कृष्णा भविष्यति चतुर्दशी
तस्यां योऽर्चति गोकर्णं तस्य पुण्यफलं शृणु ॥१६॥
कामतोऽकामतो वापि यत् पापं तेन संचितम्
तस्माद् विमुच्यते पापात् पूजयित्वा हरं शुचिः ॥१७॥
कौमारब्रह्मचर्येण यत्पुण्यं प्राप्यते नरैः
तत्पुण्यं सकलं तस्य अष्टम्यां योऽर्चयेच्छिवम् ॥१८॥
यदीच्छेत् परमं रूपं सौभाग्यं धनसंपदः
कुमारेश्वरमाहात्म्यात् सिद्ध्यते नात्र संशयः ॥१९॥
तस्य चोत्तरदिग्भागे लिङ्गं पूज्य विभीषणः
अजरश्चामरश्चैव कल्पयित्वा बभूव ह ॥२०॥
आषाढस्य तु मासस्य शुक्ला या चाष्टमी भवेत्
तस्यां पूज्य सोपवासो ह्यमृतत्वमवाप्नुयात् ॥२१॥
खरेण पूजितं लिङ्गं तस्मिन् स्थाने द्विजोत्तम
तं पूजयित्वा यत्नेन सर्वकामानवाप्नुयात् ॥२२॥
दूषणस्त्रिशिराश्चैव तत्र पूज्य महेश्वरम्
यथाभिलषितान् कामानापतुस्तौ मुदान्वितौ ॥२३॥
चैत्रमासे सिते पक्षे यो नरस्तत्र पूजयेत्
तस्य तौ वरदौ देवौ प्रयच्छेतेऽभिवाञ्छितम् ॥२४॥
स्थाणोर्वटस्य पूर्वेण हस्तिपादेश्वरः शिवः
तं दृष्ट्वा मुच्यते पापैरन्यजन्मनि संभवैः ॥२५॥
तस्य दक्षिणतो लिङ्गं हारीतस्य ऋषेः स्थितम्
यत् प्रणम्य प्रयत्नेन सिद्धिं प्राप्नोति मानवः ॥२६॥
तस्य दक्षिणपार्श्वे तु वापीतस्य महात्मनः
लिङ्गं त्रैलोक्यविख्यातं सर्वपापहरं शिवम् ॥२७॥
कङ्कालरूपिणा चापि रुद्रे ण सुमहात्मना
प्रतिष्ठितं महालिङ्गं सर्वपापप्रणाशनम् ॥२८॥
भुक्तिदं मुक्तिदं प्रोक्तं सर्वकिल्बिषनाशनम्
लिङ्गस्य दर्शनाच्चैव अग्निष्टोमफलं लभेत् ॥२९॥
तस्य पश्चिमदिग्भागे लिङ्गं सिद्धप्रतिष्ठितम्
सिद्धेश्वरं तु विख्यातं सर्वसिद्धिप्रदायकम् ॥३०॥
तस्य दक्षिणदिग्भागे मृकण्डेन महात्मना
तत्र प्रतिष्ठितं लिङ्गं दर्शनात् सिद्धिदायकम् ॥३१॥
तस्य पूर्वे च दिग्भागे आदित्येन महात्मना
प्रतिष्ठितं लिङ्गवरं सर्वकिल्बिषनाशनम् ॥३२॥
चित्राङ्गदस्तु गन्धर्वो रम्भा चाप्सरसां वरा
परस्परं सानुरागौ स्थाणुदर्शनकाङ्क्षिणौ ॥३३॥
दृष्ट्वा स्थाणुं पूजयित्वा सानुरागौ परस्परम्
आराध्य वरदं देवं प्रतिष्ठाप्य महेश्वरम् ॥३४॥
चित्राङ्गदेश्वरं दृष्ट्वा तथा रम्भेश्वरं द्विज
सुभगो दर्शनीयश्च कुले जन्म समाप्नुयात् ॥३५॥
तस्य दक्षिणतो लिङ्गं वज्रिणा स्थापितं पुरा
तस्य प्रसादात् प्राप्नोति मनसा चिन्तितं फलम् ॥३६॥
पराशरेण मुनिना तथैवाराध्य शङ्करम्
प्राप्तं कवित्वं परमं दर्शनाच्छङ्करस्य च ॥३७॥
वेदव्यासेन मुनिना आराध्य परमेश्वरम्
सर्वज्ञत्वं ब्रह्मज्ञानं प्राप्तं देवप्रसादतः ॥३८॥
स्थाणोः पश्चिमदिग्भागे वायुना जगदायुना
प्रतिष्ठितं महालिङ्गं दर्शनात् पापनाशनम् ॥३९॥
तस्यापि दक्षिणे भागे लिङ्गं हिमवतेश्वरम्
प्रतिष्ठितं पुण्यकृतां दर्शनात् सिद्धिकारकम् ४०॥
तस्यापि पश्चिमे भागे कार्तवीर्येण स्थापितम्
लिङ्गं पापहरं सद्यो दर्शनात् पुण्यमाप्नुयात् ॥४१॥
तस्याप्युत्तरदिग्भागे सुपार्श्वे स्थापितं पुनः
आराध्य हनुमांश्चाप सिद्धिं देवप्रसादतः ॥४२॥
तस्यैव पूर्वदिग्भागे विष्णुना प्रभविष्णुना
आराध्य वरदं देवं चक्रं लब्धं सुदर्शनम् ॥४३॥
तस्यापि पूर्वदिग्भागे मित्रेण वरुणेन च
प्रतिष्ठितौ लिङ्गवरौ सर्वकामप्रदायकौ ॥४४॥
एतानि मुनिभिः साध्यैरादित्यैर्वसुभिस्तथा
सेवितानि प्रयत्नेन सर्वपापहराणि वै ॥४५॥
स्वर्णलिङ्गस्य पश्चात्तु ऋषिभिस्तत्त्वदर्शिभिः
प्रतिष्ठितानि लिङ्गानि येषां संख्या न विद्यते ॥४६॥
तथा ह्युत्तरतस्तस्य यावदोघवती नदी
सहस्रमेकं लिङ्गानां देवपश्चिमतः स्थितम् ॥४७॥
तस्यापि पूर्वदिग्भागे बालखिल्यैर्महात्मभिः
प्रतिष्ठिता रुद्र कोटिर्यावत्संनिहितं सरः ॥४८॥
दक्षिणेन तु देवस्य गन्धर्वैर्यक्षकिन्नरैः
प्रतिष्ठितानि लिङ्गानि येषां संख्या न विद्यते ॥४९॥
तिस्रः कोट्योऽर्धकोटी च लिङ्गानां वायुरब्रवीत्
असंख्याताः सहस्राणि ये रुद्रा ः! स्थाणुमाश्रिताः ॥५०॥
एतज्ज्ञात्वा श्रद्दधानः स्थाणुलिङ्गं समाश्रयेत्
यस्य प्रसादात् प्राप्नोति मनसा चिन्तितं फलम् ॥५१॥
अकामो वा सकामो वा प्रविष्टः स्थाणुमन्दिरम्
विमुक्तः पातकैर्घोरैः प्राप्नोति परमं पदम् ॥५२॥
चैत्रे मासे त्रयोदश्यां दिव्यनक्षत्रयोगतः
शुक्रार्कचन्द्र संयोगे दिने पुण्यतमे शुभे ॥५३॥
प्रतिष्ठितं स्थाणुलिङ्गं ब्रह्मणा लोकधारिणा
ऋषिभिर्देवसंघैश्च पूजितं शाश्वतीः समाः ॥५४॥
तस्मिन् काले निराहारा मानवाः श्रद्धयान्विताः
पूजयन्ति शिवं ये वै ते यान्ति परमं पदम् ॥५५॥
तदारूढमिदं ज्ञात्वा ये कुर्वन्ति प्रदक्षिणम्
प्रदक्षिणीकृता तैस्तु सप्तद्वीपा वसुंधरा ॥५६॥

इति श्रीवामनपुराणे सरोमाहात्म्ये षट्चत्वारिंशत्तमोऽध्यायः ॥४६॥

N/A

References : N/A
Last Updated : September 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP