तृतीयं बाम्हणं - भाष्यं १०

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


श्रुति :--- स वै वाचमेव प्रथमामत्यवहत्सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत्सोऽयमन्गि: परेण मृत्युमतिक्रान्तो दीप्यते ॥१२॥

भाष्यं :--- स वै वाचमेव प्रथमामत्यवहत । स प्राणो वाचमेव प्रथमां प्रधानामित्येतत । उद्नीथकर्मणीतरकरणापेक्षया साधकतमत्वं प्राधान्यं तस्या: । तां प्रथमानमत्यवहद्वहनं कृतवान । तस्या: पुनर्मृत्युमतीत्योढाय: किं रूफमित्युच्यते । सा वाग्यदा यस्मिन्काले पाष्मानं मृत्युमत्यमुच्यतातीत्यामुच्यत मोचिता स्वयमेव तदा सोऽग्निरभवत्सावाक्पूर्वमष्यग्रिरेव सती मृत्युवियोगेऽप्यग्निरेवाभवत । एतावांस्तु विशेषो मृत्युवियोगे । सोऽयमतिक्रान्तोऽग्नि: मृत्युं परेण परस्तान्मृत्योर्दीप्यते । प्राङमोक्षान्मृत्युप्रतिवद्धोऽध्यात्मवागात्मना नेदानीमिव दीप्तिमानासीदिदानीं तु मृत्युं परेण दीष्यते मृत्युवियोगात ॥१२॥

श्रुति :---  अथ प्राणमत्यवहत्स यदा मृत्युमत्यमुच्यत स वायुरभवत्सोऽयं वायु: परेण मृत्युमतिक्रान्त: पवते ॥१३॥

भाष्यं :--- तथा प्राणो घाणं । वायुरभवत । स तु पवते मृत्युं परेणातिक्रान्त: । सर्वमन्यदुक्तार्थम ॥१३॥

श्रुति :---  अथ चक्षुरत्यवहत्तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत्सोऽसाबादित्य: परेण मृत्युमतिकान्तस्तपति ॥१४॥

भाष्यं :---  तथा चक्षुरादित्योऽभवत्स तपति ॥१४॥

श्रुति :--- अथ श्रोत्रमत्यवहत्तद्यदा मुत्युमन्त्यमुच्यत ता दिशोऽभव स्ता इमा दिश: परेण मृत्युमतिक्रान्ता: ॥१५॥

भाष्यं :--- तथा श्रोत्रं दिशोऽभवत । दिश: प्राच्यादिविभागेनावस्थिता: ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP