तृतीयं बाम्हणं - भाष्यं ९

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


श्रुति :---  सा वा एषा देवतैतासां पाष्मानं मृत्युमपहत्य यत्राऽऽसां दिशामन्तस्तद्नमयांचकार तदासां पाष्मनो विन्यदधात्तस्मान्न जनमियान्नान्तमियान्नेत्पाप्मानं मृत्युमन्ववायानीति ॥१०॥

भाष्यं :--- सा वाएषादेवता दूरं ह वा अस्मान्मृत्युर्भवतीत्युक्तम । कथं पुनरेवंविदो दूरं मृत्युर्भवतीति । उच्यते । एवंवित्त्वविरोधात । इन्द्रियविषयसंसर्गासङगजो हि पाष्मा प्राणात्माभिमानिनो हि विरुध्यते । वागादिविशेषात्माभिमानहेतुत्वात्स्वाभाविकाज्ञानहेतुत्वाच्च ॥

भाष्यं :--- शास्त्रजनितो हि प्रानात्माभिमानस्तस्मादेवंविद: पाष्मा दूरं भवतीति युक्तं विरोधात्तदेतत्प्रदर्शयति । सा वा एषा देवतेत्युक्तार्थम । एतासां वागादीनां देवतानां पाष्मानं मृत्युं । स्वाभाविकाज्ञानप्रयुक्तेन्द्रियाविषयस्म्सर्गासङगजनितेन हि पाष्मना सर्वो म्रियते स हयतो मृत्युस्तं प्राणात्माभिमानरूपाभ्यो देवताभ्योऽपच्छिद्यापहत्य प्राणात्माभिमानमात्रयैव प्राणोऽपहन्तेत्युच्यते । विरोधादेव तु पाष्मैवंविदो दूरंगमो भवति । किं पुनश्चकार देवतानां पाष्मानं मृत्युमपहत्येल्युच्यते । यत्र यस्मिन्नासां प्राच्यदीनां दिशामन्तोऽवसानं तत्तत्र गमयांचकार गमनं कृतवानित्येतत ॥

भाष्यं :--- ननु नास्ति दिशामन्त: कथमन्तं गमितवानिति । उच्यते । श्रौतविज्ञानवज्जनावधिनिमित्तकल्पितत्वाद्दिशाम तद्विरोधिजनाध्युषित एव देशो दिशामन्तो देशान्तोऽरण्यमितियद्वदित्यदोध: । तत्तत्र गमयित्वाऽऽसां देवतानां पाष्मन इति प्राणदेवता प्राणात्माभिमानशून्येअष्वन्त्यजनेष्विति सामर्थादिन्द्रियसंसर्गजो हि स इति प्राण्यास्रयताऽवगम्यते । तस्मात्तमन्त्यं जनं नेयान्न गच्छेत्संभाषणदर्शनादिभिर्न संसृजेत । तत्संसर्गे पाष्मना संसर्ग: कृत: स्यात्पाष्माश्रयो हि स: । तज्जननिवासं चान्तं दिगन्तशब्दवाच्यं नेयाज्जनशून्यमपि तद्द्देशवियुक्तमित्यभिप्राय: ॥

भाष्यं :--- नेइदि परिभयार्थे निपात: । इत्थं जनसंसर्गे पाष्मानं मृत्युमन्ववा यानीति । अनु अव अयानी त्यनुगच्छेयमित्येवं भीतो व जनमन्तं चेयादिति पूर्वें संबंध: ॥१०॥

श्रुति :--- सा वा एषा देवतैतासां देवतानां पाष्मानं मृत्युमपहत्याथैना मृत्युमत्यवहत ॥११॥

भाष्यं :--- सा वा एषा देवता तदेतत्प्राणात्मञानकर्मफलं वागादीनामग्न्याद्यात्मत्वमुच्यते । अथैना मृत्युमत्ववहत । यस्मादाध्यात्मिकपरिच्छेदकर: पाष्मा मृत्यु: प्राणात्मविज्ञानेनापहतस्तस्मात्स प्राणोऽपहन्ता पाष्मनो मृत्यो: । तस्मात्स एव प्राण एना वागादिदेवता: प्रकृतं पाष्मानं मृत्युमतीत्यावहत्प्रापयत्म्वं स्वमपरिच्छिन्नमग्न्यादिदेवतात्मरूपम ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP