रसप्रकाशसुधाकर - अध्याय ४

आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला.


अथेदानीं प्रवक्ष्यामि धातुशोधनमारणम् ।
अनुभूतं मया किंचित्किंचित्शास्त्रानुसारतः ॥१॥
-अष्टधातवः-
सुवर्णं रजतं चेति शुद्धलोहमुदीरितम् ।
ताम्रं चैवाश्मसारं च नागवंगौ तथैव ॥२॥
पूतिलोहं निगदितं द्वितीयं रसवेदिना ।
संमिश्रलोहं त्रितयं सौराष्ट्ररीतिवर्तकम् ।
एतेऽष्टौ धातवो ज्ञेया लोहान्येवं भवन्ति हि ॥३॥
-सुवर्णभेदाः-
सुवर्णं द्विविधं ज्ञेयं रसजं खनिसंभवम् ।
अन्ये त्रयः सुवर्णस्य प्रकाराः सन्ति नोदिताः ॥४॥
-गोल्दःः रसज-
रसजं रसवेधेन जायते हेम सुन्दरम् ।
तच्चतुर्दशवर्णाढ्यं सर्वकार्यकरं परम् ॥५॥
-खनिजःः ओरिगिन्-
पर्वते भूमिदेशेषु खन्यमानेषु कुत्रचित् ।
दृश्यते खनिजं प्राज्ञैस्तच्चतुर्दशवर्णकम् ॥६॥
-गोल्दःः शोधन-
रूप्यादियोगेन यदा मिश्रं स्वर्णं हि जायते ।
हेमकार्यं न चेत्तेन तदा शोध्यं भिषग्वरैः ॥७॥
हीनवर्णस्य हेम्नश्च पत्राण्येव तु कारयेत् ।
खटिकापटुचूर्णं च कांजिकेन प्रमर्दयेत् ॥८॥
पत्राणि लेपयेत्तेन कल्केनाथ प्रयत्नतः ।
आरण्योत्पलकैः कार्या कोष्ठिका नातिविस्तृता ॥९॥
मध्ये तत्संपुटं मुक्त्वा वह्निं प्रज्वालयेत्ततः ।
एवं पुटत्रयं दत्त्वा शुद्धं हेम समुद्धरेत् ॥१०॥
न तु शुद्धस्य हेम्नश्च शोधनं कारयेद्भिषक् ।
अन्येषामेव लोहानां शोधनं कारयेद्भिषक् ॥११॥
-गोल्दःः मारणःः निरुत्थ-
ततः स्वर्णभवं पत्रं तापितं हि विनिक्षिपेत् ।
ज्वालामुखीरसे षष्ठी पुटैर्भस्मीभवत्यलम् ॥१२॥
गुरुणा कथितं सम्यक्निरुत्थं जायते ध्रुवम् ।
रोगान्हिनस्ति सकलान्नात्र कार्या विचारणा ॥१३॥
-गोल्दःः मारणःः निरुत्थ-
हेम्नः पत्राणि सूक्ष्माणि सूचिवेध्यानि कारयेत् ।
पुराम्बुभस्मसूतेन लेपयित्वाथ शोषयेत् ॥१४॥
संपुटे च ततो रुन्ध्यात्पुटयेद्दशभिः पुटैः ।
म्रियते नात्र संदेहो निरुत्थं भस्म जायते ॥१५॥
-गोल्दःः मारण-
हेम्नः सूक्ष्मदलानि भूर्जसदृशान्यादाय संलेप्य वै वज्रीदुग्धकहिङ्गुहिङ्गुलसमैरेकत्र पिष्टीकृतैः ।
सत्यं संपुटके निधाय दशभिश्चैवं पुटैः कुक्कुटैः पाच्यं हेम च रक्तगैरिकसमं संजायते निश्चितम् ॥१७॥
-गोल्दःः मारण-
लोहपर्पटीकाबद्धं मृतं सूतं समांशकम् ।
विद्रुते हेम्नि निक्षिप्तं स्वर्णभूतिप्रभं भवेत् ॥१७॥
तद्भस्म पुरतोयेन दरदेन समन्वितम् ।
मर्दयेद्दिनं एकं तु संपुटे धारयेत्ततः ॥१८॥
पुटितं दशवारेण स्वर्णं सिंदूरसन्निभम् ।
जायते नात्र संदेहो रंजनं कुरुते ध्रुवम् ।
देहं लोहं च मतिमान्सुधनी साधयेदिदम् ॥१९॥
-गोल्दःः मृतःः मेदिच्- प्रोपेर्तिएस्-
एतत्स्वर्णभवं करोतिच रजः सौन्दर्यतां वै सदा रोगान्दैवकृतान्निहन्ति सकलान्येवं त्रिदोषोद्भवान् ।
यः सेवेत नरः समान्द्विदशकान्वृद्धश्च नो जायते दोषाश्चैव गरोद्भवा विषकृता आगन्तुजा नैव हि ॥२०॥
-सिल्वेरःः सुब्त्य्पेस्-
रूप्यं च त्रिविधं प्रोक्तं खनिजं सहजं तथा ।
कृत्रिमं च त्रयो भेदाः कथिताः पूर्वसूरिभिः ॥२१॥
-सिल्वेरःः खनिज-
भूधरे कुत्र चेत्प्राप्तं खन्यमाने च खनिजम् ।
-सिल्वेरःः सहज-
कैलासशिखराज्जातं सहजं तदुदीरितम् ॥२२॥
-सिल्वेरःः कृत्रिम-
रसवेधेन यज्जातं वङ्गात्तत्कृत्रिमं मतम् ।
-सिल्वेरःः शुद्धःः परीक्षा-
यद्रूप्यं वह्निना तप्तं उज्ज्वलं हि विनिःसरेत् ।
तच्छुद्धं कलधूतं हि सर्वकार्यकरं परम् ॥२३॥
-सिल्वेरःः शोधन-
ताम्रादिसंसर्गभवं त्वशुद्धं रूप्यं हि मिश्रं खलु दोषलं च ।
तच्छोधयेद्वै भसितस्य मूष्यां सीसेन सार्धं रजतं तु ध्मापयेत् ॥२४॥
ताराच्च षड्गुणं नागं ध्मापयेद्यत्नतः सुधीः ।
शनैर्विधम्यमानं हि दोषशून्यं प्रजायते ॥२५॥
अनेनैव प्रकारेण शोधयेद्रजतं सदा ।
सर्वकार्ये प्रयोक्तव्यं सर्वसिद्धिविधायकम् ॥२६॥
-सिल्वेरःः मारण-
भागमेकं तु रजतं सूतभागचतुष्टयम् ।
मर्दयेद्दिनमेकं तु सततं निम्बुवारिणा ॥२७॥
पेषणाज्जायते पिष्टीर्दिनैकेन तु निश्चितम् ।
मूषामध्ये तु तां मुक्त्वा अधोर्ध्वं गंधकं न्यसेत् ॥२८॥
वालुकायंत्रमध्यस्थां दिनैकं तु दृढाग्निना ।
पाचितां तु प्रयत्नेन स्वांगशीतलतां गताम् ॥२९॥
तालेनाम्लेन सहितां मर्दितां हि शिलातले ।
ततो द्वादशवाराणि पुटान्यत्र प्रदापयेत् ॥३०॥
अनेन विधिना सम्यक्रजतं म्रियते ध्रुवम् ।
-सिल्वेरःः मारण-
तारमाक्षिकयोश्चूर्णं अम्लेन सह मर्दयेत् ॥३१॥
विंशत्पुटेन तत्तारं भूतीभवति निश्चितम् ।
-रेपेअतेद्मारण-
पुटाधिक्यं हि लोहानां सम्यक्स्याद्गुणकारि च ।
रंजनं कुरुतेऽत्यर्थं रक्तं श्वेतत्वमादिशेत् ॥३२॥
-सिल्वेरःः मृतःः मेदिच्- प्रोपेर्तिएस्-
शुद्धं भस्मीकृतं रूप्यं सारघाज्यसमन्वितम् ।
नेत्ररोगानपि सदा क्षवजान्गुदजानपि ॥३३॥
पित्तजान्काससम्भूतान्पाण्डुजानुदराणि च ।
दोषजानपि सर्वांश्च नाशयेदरुचिं सदा ॥३४॥
-चोप्पेरःः सुब्त्य्पेस्-
ताम्रं चापि द्विधा प्रोक्तं नेपालं म्लेच्छदेशजम् ।
नेपालदेशजादन्यन्म्लेच्छं तत्कथितं बुधैः ॥३५॥
-चोप्पेरःः शोधन-
सीसकेन समं ताम्रं रजतेनैव शोधयेत् ।
पश्चान्मारणकं सम्यक्कर्तव्यं रसवादिना ॥३६॥
-चोप्पेरःः मारणम्-
कृत्वा ताम्रस्य पत्राणि कन्यापत्रे निवेशयेत् ।
कुक्कुटाख्ये पुटे सम्यक्पुटयेत्तदनंतरम् ॥३७॥
सूतगंधकयोः पिष्टिः कार्या चातिमनोरमा ।
विमर्द्य निम्बुतोयेन तानि पत्राणि लेपयेत् ॥३८॥
स्थालीमध्ये निरुन्ध्याथ पचेद्यामचतुष्टयम् ।
पञ्चदोषविनिर्मुक्तं शुल्बं तेनैव जायते ॥३९॥
-चोप्पेरःः मारण-
रवितुल्येन बलिना सूतकेन समेन च ।
तालकेन तदर्धेन शिलया च तदर्धया ॥४०॥
चूर्णं कज्जलसंकाशं कारयेन्मतिमान्भिषक् ॥४१॥
शरावसंपुटस्यान्तः पत्राण्याधाय यत्नतः ।
उपर्युपरि पत्राणि कज्जलीं च निधापयेत् ॥४२॥
यामैकं पाचयेदग्नौ गर्भयन्त्रोदरान्तरे ।
स्वांगशीतं समुत्तार्य खल्वे सूक्ष्मं प्रचूर्णयेत् ॥४३॥
लेहयेन्मधुसंयुक्तं अनुपानैर्यथोचितैः ।
-चोप्पेरःः मारण (?) ।सोमनाथ (?)-
शुद्धताम्रस्य पत्राणि कर्तव्यानि प्रयत्नतः ॥४४॥
तत्समांशस्य गंधस्य पारदस्य समस्य च ॥४५॥
तालकस्य तदर्धस्य शिलायाश्च तदर्धतः ।
लांगलीचित्रकव्योष तालमूलीकरञ्जकैः ॥४६॥
विषशम्याकातिविषा सैंधवैश्च समांशकैः ।
जंबीरस्य द्रवेणाथ चूर्णं चातिद्रवीकृतम् ॥४७॥
तत्सर्वं हि शिलाभाण्डे विनिधाय प्रयत्नतः ।
सूचीवेध्यानि पत्राणि रसेनालेपितानि च ॥४८॥
कल्कमध्ये विनिःक्षिप्य दिनसप्तकमेव हि ।
चूर्णीकृतं तु मध्वाज्यैः कणाद्वयसमन्वितम् ॥४९॥
लेहितं वल्लमात्रं हि जरामृत्युविनाशनम् ।
कथितं सोमदेवेन सोमनाथाभिधं शुभम् ॥५०॥
-चोप्पेरःः मारण-
शुद्धं शुल्वं गंधकं वै समांशं पूर्वं स्थाल्यां स्थापयेद्गंधकार्धम् ।
मध्ये शुल्बं स्थापनीयं प्रयत्नात्तस्योर्ध्वं वै गंधचूर्णस्य चार्धम् ॥५१॥
स्थालीमुखे चूर्णघटीं निवेश्य लेपं तथा सैन्धवमृत्स्नयापि ।
चुल्ल्यां च कुर्यादथ वह्निमेव यामत्रयेणैव सुपाचितं भवेत् ॥५२॥
शीतीभूतं दोषहीनं तदेव कृत्वा चूर्णं गालितं वस्त्रखण्डे ।
सेव्यं सम्यक्चैकवल्लप्रमाणं कासं श्वासं हन्ति गुल्मप्रमेहान् ॥५३॥
-चोप्पेरःः मृतःः मेदिच्- उसे-
वल्लं एकं ताम्रभस्म पूर्वाह्णे भिषजाज्ञया ।
परिणामभवं शूलं तथा चाष्टविधं च रुक् ॥५३*॥
उदरं पाण्डुशोफं च गुल्मप्लीहयकृत्क्षयान् ।
अग्निसादक्षयकृतान्मेहादीन्ग्रहणीगदान् ॥५४॥
जयेद्बहुविधान्रोगाननुपानप्रभेदतः ।
पिप्पलीमधुना सार्धं सर्वदोषहरं परम् ॥५५॥
अर्शोऽजीर्णज्वरादींश्च निहन्ति च रसायनम् ।
वृद्धिश्वसनकासघ्नं जरामृत्युविनाशनम् ॥५६॥
-इरोनःः सुब्त्य्पेस्-
यथोत्तरं स्याद्गुणवर्णहीनं प्रकाशितं वैद्यवरेण सम्यक् ।
कांतं तथा तीक्ष्णवरं हि मुण्डं लोहं भवेद्वै त्रिविधं क्रमेण ॥५७॥
-कान्तःः सुब्त्य्पेस्-
कांतं चतुर्धा किल कथ्यतेऽत्र तद्रोमकं भ्रामकचुम्बके च ।
संद्रावकं श्रेष्ठतमं तथा हि संकथ्यते शास्त्रविदै रसज्ञैः ॥५८॥
-रोमकम्-
खन्यां संखन्यमानायां पाषाणा निःसरन्ति ये ।
तेभ्यो यद्द्रावितं लोहं रोमकं तत्प्रचक्षते ॥५९॥
-भ्रामकम्-
यत्र क्वापि गिरौ श्रेष्ठे लभ्यते भ्रामकोपलः ।
तस्माज्जातं तु यल्लौहं भ्रामकं तदिहोच्यते ॥६०॥
-चुम्बकम्-
विंध्याचले भवेदश्मा लोहं चुम्बति चाद्भुतम् ।
न मुञ्चत्येव सततं शिवभक्तिं यथानुगः ॥६१॥
-द्रावकम्-
हिमाद्रौ लभ्यते दुःखाद्यः स्पृष्टो द्रावयेदयः ।
सुवर्णादींश्च तद्वद्धि तत्कांतं द्रावकं भवेत् ॥६२॥
-कान्तःः परीक्षाःः शुद्ध-
शुद्धे कांतभवे पात्रे शृतं दुग्धं हि नोद्गिरेत् ।
पानीयं क्वथितं चास्मिन्हिंगुगंधसमं भवेत् ॥६३॥
तैलबिंदुर्जले क्षिप्तो न चातिप्रसृतो भवेत् ।
लेपोऽपि नैव जायेत शुद्धकांतस्य लक्षणम् ॥६४॥
मुंडाच्छतगुणं तीक्ष्णं तीक्ष्णात्कांतं महागुणम् ।
कोटिसंख्यागुणं प्रोक्तं चुंबकं द्रावकं तथा ॥६५॥
-इरोनःः शोधन-
शशरक्तेन लिप्तं हि सप्तवारेण तापितम् ।
कांतादिसर्वलोहं हि शुध्यत्येव न संशयः ॥६६॥
-इरोनःः शोधन-
सामुद्रलवणैस्तद्वल्लेपितं त्रिफलाजले ।
निर्वापितं भवेच्छुद्धं सत्यं गुरुवचो यथा ॥६७॥
-इरोनःः मारण-
लोहचूर्णं घृताक्तं हि क्षिप्त्वा लोहस्य खर्परे ।
अग्निवर्णप्रभं यावत्तावद्दर्व्या प्रचालयेत् ॥६८॥
खल्वे च विपचेत्तद्वत्पञ्चवारं अतः परम् ।
वरोदकैः पुटेल्लोहं चतुर्वारं इदं खलु ॥६९॥
सुपेषितं वारितरं जायते नात्र संशयः ।
अनेन विधिना कार्यं सर्वलोहस्य साधनम् ॥७०॥
जायते सर्वरोगानां सेवितं पलितापहम् ।
-इरोनःः मारण-
लोहचूर्णं पलद्वंद्वं गुडगंधौ समांशकौ ॥७१॥
खल्वे विमर्द्य नितरां पुटेद्विंशतिवारकम् ।
पेषणं तु प्रकर्तव्यं पुटः पश्चात्प्रदीयते ॥७२॥
अनेन विधिना सम्यग्भस्मीभवति निश्चितम् ।
सर्वरोगान्निहन्त्येव नात्र कार्या विचारणा ॥७३॥
श्वेता पुनर्नवापत्र तोयेन दशसंख्यकाः ।
पुटास्तत्र प्रदेयाश्च सिन्दूराभं प्रजायते ॥७४॥
-इरोनःः मारण-
अथापरः प्रकारोऽत्र कथ्यते लोहमारणे ।
लोहचूर्णसमं गंधं मर्दयेत्कन्यकाद्रवैः ॥७५॥
पिण्डीकृतं लोहपात्रे छायायां स्थापयेच्चिरम् ।
म्रियते नात्र संदेहो ह्यनुभूतं मयैव हि ॥७६॥
-इरोनःः भस्मनःः मेदिच्- उसे-
निरुत्थं लोहजं भस्म सेवेतात्र पुमान्सुधीः ।
व्योषवेल्लाज्यमधुना टंकमानेन मिश्रितम् ॥७७॥
जरां च मरणं व्याधिं हन्यात्पुत्रप्रदायकम् ।
जरादोषकृतान्रोगान्विनिहन्ति शरीरिणाम् ॥७८॥
-तिनःः सुब्त्य्पेस्-
बंगं तु द्विविधं प्रोक्तं खुरं मिश्रं तथैव च ।
-खुरःः फ्य्स्- प्रोपेर्तिएस्-
यच्छुद्धं सरलं शुभ्रं खुरं तदभिधीयते ॥७९॥
-खुरःः शोधन-
भल्लातकभवे तैले खुरं शुध्यति ढालितम् ।
-तिनःः मिश्रकःः शोधन-
पुनर्नवासिन्धुचूर्ण विषयुक्तं प्रढालितम् ।
तक्रमध्ये त्रिवारं हि मिश्रं बंगं विशुध्यति ॥८०॥
-तिनःः मारण-
छाणोपरि कृते गर्ते चिंचात्वक्चूर्णकं क्षिपेत् ।
कर्षमानां बंगचक्रीं तत्रोपरि निधापयेत् ॥८१॥
चक्रीं चतुर्गुणेनैव वेष्टितां धारयेत्ततः ।
छगणेन विशुष्केण पुटाग्निं दापयेत्ततः ॥८२॥
स्वांगशीतं समुद्धृत्य सर्वकार्येषु योजयेत् ।
अनेन विधिना शेषं अपक्वं मारयेद्ध्रुवम् ॥८३॥
-तिनःः मारण-
अथापरः प्रकारो हि वक्ष्यते चाधुना मया ।
शुद्धबंगस्य पत्राणि समान्येव तु कारयेत् ॥८४॥
अजाशकृत्वरा तुल्या चूर्णिता च निशा तथा ।
चतुरस्रमथो निम्नं गर्तं हस्तप्रमाणकम् ॥८५॥
कृत्वा छगणकैश्चार्धं पूरयेत्सततं भिषक् ।
ततः शणभवेनापि वस्त्रेणाच्छाद्य गर्तकम् ॥८६॥
पूर्वं प्रकल्पितं चूर्णं तत्रोपरि च विन्यसेत् ।
तस्योपरि च पत्राणि समानि परितो न्यसेत् ॥८७॥
चूर्णेनाच्छाद्य यत्नेन छगणेनाथ पूरयेत् ।
पुटयेदग्निना सम्यक्स्वांगशीतं समुद्धरेत् ॥८८॥
मृतं बंगं ततः पश्चान्मर्दयेत्पूरवारिणा ।
समांशं रससिन्दूरं अनेन सह मेलयेत् ॥८९॥
खल्वे दृढतरं पिष्ट्वा काचकूप्यां निवेशयेत् ।
विपचेदग्नियोगेन यामषोडशमात्रया ॥९०॥
हेमप्रभं मृतं बंगं जायते रसवङ्गकम् ।
-तिनःः मृतःः मेदिच्- प्रोपेर्तिएस्-
बंगं वातकरं रूक्षं तिक्तं मेहप्रणाशनम् ।
मेदःकृम्यामयघ्नं हि कफदोषविषापहम् ॥९१॥
सर्वरोगान्हरत्याशु शक्तिदायि गुणाधिकम् ॥९२॥
यथारोगबलं वीक्ष्य दातव्यं वल्लमात्रकम् ।
अशीतिर्वातजान्रोगान्तथा मेहांश्च विंशतिः ।
हन्ति भक्षणमात्रेण सप्तकैकेन नान्यथा ॥९३॥
-तिनःः मृतःः मेदिच्- प्रोपेर्तिएस्-
बंगं वातकरं रूक्षं प्रोक्तं मेहप्रणाशनम् ।
कृमिमेदामयघ्नं हि कफदोषविषापहम् ॥९४॥
-लेअदःः परीक्षाःः गूद्क़ुअलित्य्-
छेदे कृष्णं गुरु स्निग्धं द्रुतद्रावं अथोज्ज्वलम् ।
कृष्णवर्णं बहिः शुद्धं नागं हितमतोऽन्यथा ॥९५॥
-लेअदःः शोधन-
दालयेच्च रसे नागं सिन्दुवारहरिद्रयोः ।
एवं नागो विशुद्धः स्यान्मूर्च्छास्फोटादि नाचरेत् ॥९६॥
-लेअदःः मारण-
शुद्धनागस्य पत्राणि सदलान्येव कारयेत् ।
शिलां वासारसेनापि मर्दयेद्याममात्रकम् ॥९७॥
पत्राण्यालेपयेत्तेन ततः संपुटके न्यसेत् ।
पुटेन विपचेद्धीमान्वाराहेण खराग्निना ।
एवं कृते त्रिवारेण नागभस्म प्रजायते ॥९८॥
-लेअदःः मारण-
अथापरप्रकारेण नागमारणकं भवेत् ।
लोहपात्रे द्रुते नागे घर्षणं तु प्रकारयेत् ॥९९॥
चतुर्यामं प्रयत्नेन मूलैश्चैव पलाशजैः ।
अधस्ताज्ज्वालयेत्सम्यखठाग्निं म्रियते ध्रुवम् ।
रक्ताभं जायते चूर्णं सर्वकार्येषु योजयेत् ॥१००॥
जायते सर्वकार्येषु रोगोच्छेदकरं सदा ।
नागस्य मारणं प्रोक्तं बहुधा बहुभिर्बुधैः ॥१०१॥
सर्वथा सूतनागस्य शंभोश्च मरणं नहि ॥१०२॥
-लेअदःः मृतःः मेदिच्- प्रोपेर्तिएस्-
प्रमेहान्वातजान्रोगान्धनुर्वातादिकान्गदान् ।
विंशतिश्लेष्मजांश्चैव निहन्ति च न संशयः ॥१०३॥
-ब्रस्सःः सुब्त्य्पेस्-
पित्तलं द्विविधं प्रोक्तं रीतिका काकतुंडिका ।
-रीतिकाःः परीक्षा-
तप्ता तुषजले क्षिप्ता शुक्लवर्णा तु रीतिका ॥१०४॥
-काकतुण्डीःः परीक्षा-
निक्षिप्ता कांजिके कृष्णा सा स्मृता काकतुण्डिका ॥१०५॥
-ब्रस्सःः परीक्षाःः गूद्क़ुअलित्य्-
पीताभा मृदु चेद्गुर्वी साराङ्गी हेमवर्णिका ।
मसृणाङ्गी तु सुस्निग्धा शुभा रीतीति कथ्यते ॥१०६॥
-ब्रस्सःः परीक्षाःः बद्क़ुअलित्य्-
दुर्गन्धा पूतिगन्धा वा खरस्पर्शा च पाण्डुरा ।
घनघाताक्षमा रूक्षा रीतिर्नेष्टा रसायने ॥१०७॥
-ब्रस्सःः शोधन-
तापिता चैव निर्गुंडी रसे क्षिप्ता प्रयत्नतः ।
पञ्चवाराणि चायाति शुद्धिं रीतिस्तु तत्क्षणात् ॥१०८॥
-ब्रस्सःः मारण-
शिलागंधकसिन्धूत्थ रसैश्चातिप्रमर्दितैः ।
रीतिपत्राणि लेप्यानि पुटितान्यष्टधा पुनः ।
सद्यो भस्मत्वमायान्ति ततो योज्या रसायने ॥१०९॥
-ब्रस्सःः रीतिकाःः मृतःः मेदिच्- प्रोपेर्तिएस्-
रक्तपित्तहरा रूक्षा कृमिघ्नी रीतिका मता ।
-ब्रस्सःः काकतुण्डिकाःः मृतःः मेदिच्- प्रोपेर्तिएस्-
काकतुंडा कुष्ठहरा सोष्णवीर्या सरा मता ॥११०॥
-ब्रोन्ज़ेःः प्रोदुच्तिओन्-
चतुर्भागेन रविणा भागैकं त्रपु चोत्तमम् ।
जायते प्रवरं कांस्यं तत्सौराष्ट्रभवं शुभम् ॥१११॥
-ब्रोन्ज़ेःः शोधन-
तप्तं कांस्यं गवां मूत्रे सप्तवारेण शुध्यति ।
-ब्रोन्ज़ेःः मारण-
हरितालकगंधाभ्यां म्रियते पञ्चभिः पुटैः ॥११२॥
-ब्रोन्ज़ेःः मृतःः मेदिच्- प्रोपेर्तिएस्-
मृतं कांस्यं वातहरं प्रमेहाणां च नाशनम् ।
शुद्धे कांस्यभवे पात्रे सर्वमेव हि भोजनम् ।
पथ्यं संजायते नाम्लं घृतशाकादिवर्जितम् ॥११३॥
-वर्तलोहःः प्रोदुच्तिओन्-
लोहकांस्यार्करीतिभ्यो जातं तद्वर्तलोहकम् ।
तदेव विडलोहाख्यं विद्वद्भिः समुदाहृतम् ॥११४॥
-वर्तलोहःः शोधन-
हयमूत्रे द्रुतं सम्यक्निक्षिप्तं शुद्धिमृच्छति ।
-वर्तलोहःः मारण-
गन्धतालेन पुटितं म्रियते वर्तलोहकम् ॥११५॥
-वर्तलोहःः मृतःः मेदिच्- प्रोपेर्तिएस्-
श्लेष्मपित्तहरं चाम्लं रुच्यं कृमिहरं तथा ।
नेत्ररोगप्रशमनं गलरोगनिबर्हणम् ॥११६॥
पथ्यं सर्वं हि तद्भाण्डे सर्वदोषहरं परम् ।
क्षारेणाम्लेन च विना दीप्तिकृत्पाचनं परम् ॥११७॥
संशोधनान्येव हि मारणानि गुणागुणान्येव मयोदितानि ।
अन्यानि शास्त्राणि सुविस्तराणि निरीक्ष्य यत्नात्कृतमेव सम्यक् ॥११८॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP