दशावतारचरित्रम् - रामावतारः सप्तमः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे महाकविश्रीक्षेमेन्द्र रचित दशावतारचरित्रम्.


कालप्रवाहे महति प्रयाते
सन्मध्यवेगातिरते गते च ।
तरङ्गलोलाद्भुतभाववर्गे
रक्षःकुलैर्भारयुगाभवद्भूः ॥१॥

अत्रान्तरे सालकटङ्कटानां
वंशे विशाले क्षणदाचराणाम् ।
पुष्पोत्कटा नाम बभूव कन्या
तारुण्यदर्पेऽपि विवाहहीना ॥२॥

सा मेरुपार्श्वे मणिहेमवल्ली
विलासरम्योपवने चरन्ती ।
सुतं पुलस्त्यस्य तपोनिधानं
सन्ध्याक्षणे विश्रवसं ददर्श ॥३॥

ध्यानावसाने मुनिना सकम्पा
प्रीत्याथ सा तेन विलोकितैव ।
नवाभिलाषोद्भवविह्वलेव
भावान्विता गर्भवती बभूव ॥४॥

क्रमेण तेनैव मुनेः सपर्या
विधायिनी तस्य तपोवने सा ।
असूत पुत्रत्रितयं विचित्र
कर्मप्रकारेण विभिन्नरूपम् ॥५॥

दशाननाद्याः परिवर्धमानाश्
चक्रुश्चिरं घोरतरं तपस्ते ।
पितामहप्रीतिवरादवापुर्येन
त्रिलोकीक्षपणक्षमत्वम् ॥६॥

महेश्वराराधनहोमवह्नौ
छित्त्वा दशास्यः स्वशिरांसि हुत्वा ।
जभारिसाम्राज्यजयी जगाम
जगत्त्रयी लुण्ठनकण्टकत्वम् ॥७॥

त्रैलोक्यपुण्यैरथ कुम्भकर्णस्
तपोवराप्तौ विपरीतवाचा ।
अक्षीणनिद्रः सततं बभूव
प्रबोधनादेकदिनाप्तभोज्यः ॥८॥

वरप्रदानेऽथ विधिं ययाचे
विभीषणो धर्ममतिं मनीषी ।
तद्वाक्यतुष्टेन पितामहेन
नीतः स धीमानमरत्वमेव ॥९॥

भ्रातुर्बलाद्वैश्रवणस्य लङ्कां
हुत्वा पुरीं रत्नहिरण्यहर्म्याम् ।
दशाननः पुष्पकमुज्ज्वलं च
विमानराजं विजयोद्यतोऽभूत॥१०॥

जित्वा स विश्वं विगतारिचिन्तः
सञ्जातसङ्ग्रामवियोगखेदः ।
लोकत्रये चित्तविनोदनाय
विमानमारुह्य चिरं चचार ॥११॥

स निर्झरोद्गारतुषारशैल
सुवर्णरत्नोज्ज्वलतुङ्गशृङ्गे ।
क्षणं न्यषीदद्दिवसावसाने
तद्भीतिलीनास्विव पद्मिनीषु ॥१२॥

तापं म्हुर्दिक्पतिवल्लभानां
करावमर्षैः ककुभां विधाय ।
कुमुद्वतीबन्धनपापशापाज्
जगाम दुःशील इवास्तमर्कः ॥१३॥

सान्ध्यं प्रकाशं परिपीय रक्तं
निजौजसा लोकनिमीलनानि ।
निशागमोत्साहपदं क्रमेण
तमांसि रक्षांसि स तुल्यमापुः ॥१४॥

अथोद्ययावग्रसरप्रकाश
भ्रश्यत्तमः स्तोकयुतान्तरीक्षे ।
सुधातरङ्गाकुलकालकूट
करम्बिते क्षीरनिधाविवेन्दुः ॥१५॥

तमः समूहस्तरुकुञ्जपुञ्ज
तलस्थितश्चान्द्रमसं प्रकाशम् ।
बभौ दशग्रीव इव प्रयत्नात्
कैलाशमुल्लासयितुं प्रवृत्तः ॥१६॥

जहार लक्ष्मीं कमलाकराणां
चकार भङ्गं सुरचक्रनाम्नाम् ।
बभार दोषाश्रयवान्कलङ्कं
लङ्कापतिर्दिग्विजयीव चन्द्रः ॥१७॥

हृन्मर्मसंलग्नशिलीमुखेषु
दीर्णेषु सद्यः कुमुदव्रजेषु ।
सरःसु चन्द्रप्रतिबिम्बमूर्तिर्
दशास्यभीतेव मुहुश्चकम्पे ॥१८॥

समीराः सोत्कण्ठा इव ललितवल्लीकुलवधू
समाकर्षैः क्रीडानिविडदशकण्ठानुकृतयः ।
विचेरुर्वापीनां कुमुदमधुमाद्यन्मधुकरा
कुलश्रेणीवेणीहठहरणहेलातरलिताः ॥१९॥

उन्निद्रचन्द्राभरणे निशीथे
तस्मिन्महानन्दघनप्रकाशे ।
प्रीतिः सुखस्पर्शमयी बभूव
वैराग्यभाजां मधुरागिणां च ॥२०॥

लङ्केश्वरस्तत्र शशाङ्करत्न
शिलातले रश्मिविलासहासे ।
सुखं शयानः पुरतः प्रयान्तीं
जितेन्द्रलक्ष्मीं ललनां ददर्श ॥२१॥

दशाननोत्सादितनाकलोक
लक्ष्मीमिवैकां विजने भ्रमन्तीम् ।
मैत्रीमिव प्रेमभराभिरामां
तारुण्यलावण्यमनोभवानाम् ॥२२॥

विलोक्य लङ्कापतिरङ्कमुक्त
शशाङ्कशङ्काजननाननां ताम् ।
स्वप्नेऽप्यदृष्टां मनसाप्यचिन्त्यां
हर्षामृतक्षैब्यमिवाससाद ॥२३॥

अचिन्तितापातकिरातभीतां
मृगीमिवालम्ब्य बलेन पाणौ ।
स तां बभाषे विभवाभिमानं
तद्भोग्यशून्यं विफलं विचिन्त्य ॥२४॥

कस्यान्तिकं कुञ्जरगामिनि त्वं
प्रयासि धन्यस्य रणोज्झितासोः ।
आराधितः केन तपोविशेषैः
सौभाग्यभूमिर्भगवान्मनोभूः ॥२५॥

न त्यज्यसे सुभ्रु कुरु प्रसादं
लब्धां सुधां मुञ्चति मन्दपुण्यः ।
त्यक्तान्ययत्नोपनतानि मोहात्
पुनर्न लभ्यानि समीहितानि ॥२६॥

इति ब्रुवाणेन दशाननेन
तन्वी घनालिङ्गनपीडिताङ्गी ।
काञ्चीविमुक्तिप्रतिषेधदिग्धं
वैलक्ष्यमुग्धाक्षरमाचजक्षे ॥२७॥

बलेन नीवी ननु न प्रमोच्या
विमुञ्च मां दुर्व्यसनस्पृहां च ।
अशीललीलाशकलीकृतां त्वं
ह्रियं श्रियं रक्ष यशः कुलं च ॥२८॥

रम्भाभिधानां सुरलोककान्तां
त्वद्भ्रातृसूनोर्नडकूवरस्य ।
प्राणोपमानां धनदात्मजस्य
न वेत्सि किं मां सुमते स्नुषां त्वम् ॥२९॥

इति ब्रुवाणामबलां बलेन
सन्दूष्य मातङ्ग इवाब्जिनीं ताम् ।
म्लानाननाब्जामवमानलीनां
लज्जानिमज्जद्वदनां मुमोच ॥३०॥

उच्छिष्टाधरपल्लवां नखमुखोल्लेखावखातस्तनीं
विस्रस्तांशुककेशपाशकुसुमामुत्कम्पिनीं मन्युना ।
श्वासायासवतीं सबाष्पनयनां तन्वीं वहन्ती तनुं
सा गत्वा नडकूबरस्य विदितं पौलस्त्यवृत्तं व्यधात॥३१॥

दृष्ट्वाभिभूतां नडकूबरस्तां
श्रुत्वा कुवृत्तं च निशाचरस्य ।
अकामकान्तारतिसङ्गमान्तं
तस्यास्तु दुर्जीवितमित्युवाच ॥३२॥

नक्तंचरैस्तत्क्षणवर्ण्यमानं
तच्छापमाकर्ण्य भृशं दशास्यः ।
अन्तर्वहन्दुश्चरितानुतापं
विमानमारुह्य शनैर्जगाम ॥३३॥

सुखक्षैब्यक्षामाः प्रकटमवटापातगतयः
क्षिपन्तः शीलाख्यं व्यसनमविलक्ष्याः क्षतधियः ।
स्खलन्तः कुर्वन्ति प्रसभमवलेपेन किल तद्
यदुद्भूतस्तापः प्रचलति न जीवान्तनियतः ॥३४॥

व्योम्ना व्रजन्तं पुरतस्तमेत्य
माहेश्वरः प्राह गणः सकोपः ।
हंहो निवर्तस्व भजस्व नीतिं
व्योम्ना गतिर्नेह नभश्चराणाम् ॥३५॥

सतीसहायः स्फटिकाद्रिशृङ्गे
देवो मृडः क्रीडति चन्द्रचूडः ।
पार्श्वेन यात्यत्र मरीचिमाली
भयेन नोच्चैर्मरुतोऽपि वान्ति ॥३६॥

श्रुत्वा मदोद्गारगिरं गणस्व
दुष्टद्विपः कृष्ट इवाङ्कुशेन ।
दष्टाधरः कोपकषायचक्षुर्
नोवाच किंचित्स हरानुरोधात॥३७॥

श्वसन्विमानादवरुह्य सज्जः
स मज्जयन्भूमिमिवाभ्युपेत्य ।
स्कन्धेन पातालतलान्तमूलात्
कैलासमुल्लासितमुज्जहार ॥३८॥

विघूर्णमानाद्रिगुहागृहेभ्यः
समन्ततः सम्भ्रमविद्रुतानाम् ।
सन्त्रस्तविद्याधरसुन्दरीणां
काञ्चीरवैः खं मुखरीबभूव ॥३९॥

क्ष्मान्तोत्क्षेपातिवेगप्रसरदानलोल्लासकैलासकम्प
क्षोभे बिभ्यद्भवानीनिभृतभुजलतालिङ्गितश्चन्द्रचूडः ।
दाशास्यैर्हर्षहासं व्यभजत चरणाकुञ्जिताङ्गुष्ठपीडा
व्रीडानिर्भुग्नमीलन्नयनगलगलद्गर्गरोद्गाररावैः ॥४०॥

अत्युग्ररावेण दशाननस्य
प्रसादवान्रावण इत्यभिख्याम् ।
चक्रे पिनाकी प्रियतां प्रयान्ति
प्रायः प्रभूनां विपरीतचेष्टाः ॥४१॥

तुष्टात्पुनः प्राप्य वरं त्रिनेत्रात्
त्रैलोक्यलक्ष्मीपरिभोगभव्यम् ।
व्रजन्विमानेन दशाननः खे
सकौतुकः पुष्पकमित्युवाच ॥४२॥

य एष दूरात्कनकाचलस्य
संलक्ष्यते दक्षिणपार्श्वदेशे ।
शृङ्गाग्रलग्नोज्ज्वलरत्नशैलस्
तदङ्गविश्रान्तिसुखे ममेच्छा ॥४३॥

इति ब्रुवाणः क्षनदाचरेन्द्रः
क्षणाद्विमानेन जवेन नीतः ।
तस्याद्भुताद्रेर्विचचार पद्भ्यां
रत्नस्थले कल्पलतावृतान्ते ॥४४॥

वैदूर्यगारुत्मतपद्मराग
वज्रेन्द्रनीलामलशैलशृङ्गम् ।
पश्यन्नवालोकनहर्षमानी
न रावणः कौतुकतृप्तिमाप ॥४५॥

क्वचित्स्खलन्निर्झरराजवन्तं
गुहागृहोद्गीर्णमहाट्टहासम् ।
भीत्येव नीहारपटावृतानि
निमीलयन्तं ककुभां मुखानि ॥४६॥

समुल्लसन्नीलमणिस्थलोरु
स्थूलांशुपुञ्जोन्नतदण्डपादम् ।
पुनः प्रवृत्तं बलिवञ्चनाय
व्याप्ताम्बरं विष्णुमिवाप्रमेयम् ॥४७॥

बलान्वितोद्यद्घनकालनेमिं
प्रह्लादसंरब्धजलोद्भवोग्रम् ।
सतारकाग्रं कटकं वहन्तं
यातं हिरण्याक्षमिवाचलत्वम् ॥४८॥




सुविस्मयानन्ददृशा समन्तान्
निर्वर्णयन्नेव मुहुर्महाद्रिम् ।
तदुच्चशृङ्गाश्रमधाम्नि दिव्यां
कन्यामपश्यत्स तपःप्रसक्ताम् ॥४९॥

तन्वीं स्तनाभोगभरादवाप्त
संसक्तकृष्णाजिनगाढबन्धाम् ।
लतामिवोद्यत्स्तवकाभिलाष
निःस्पन्दलीनालिकुलाभिरामाम् ॥५०॥

पौलस्त्यविध्वस्तसमस्तलोक
घनावमानानालतीव्रचिन्ताम् ।
शक्रश्रियं स्वर्गवियोगखिन्नां
रक्षःक्षयायेव तपःप्रवृत्ताम् ॥५१॥

तां वीक्ष्य रक्षःपतिरक्षयेन्दु
मुखीं सखीनेत्रसुधां निपीय ।
मेने तदुच्छिष्टरुचापि शिष्टां
स्पृष्टां न संश्लिष्टनिकृष्टसृष्टिम् ॥५२॥

पुनः सदाचारपरम्परार्ह
पाद्यासनादिप्रणयप्रवृत्ताम् ।
तामब्रवीदद्भुतरूपसम्पत्
सम्पन्नपूजः क्षणदाचरेन्द्रः ॥५३॥

का त्वं मनोजन्मविवर्जितेव
रतिर्विरागव्रतदुर्ग्रहेण ।
मदेन विद्या कपटेन मैत्री
लोभेन लक्ष्मीरिव लुप्तशोभा ॥५४॥

ध्यानावधानं पर्मोऽवमानस्
त्रपाकरं पारमथाक्षसूत्रम् ।
वने निवासस्तव यौवनेऽस्मिन्
जपश्च शापः कुसुमायुधस्य ॥५५॥

त्यक्त्वाग्रहं ब्रूहि विचिन्त्य तन्त्री
त्वमेव सत्यं यदि युक्तमेतत।
बिम्बाधरे चुम्बनकेलियोग्ये
जपेन पापार्जनमेव मुग्धे ॥५६॥

निरञ्जनत्वं कुसुमप्रसक्तिश्
चित्रं जटाबन्धनकारणं ते ।
अनङ्गरागं कुरु मा शरीरम्
अनङ्गरागं वह चेतसि त्वम् ॥५७॥

भोगोत्सवं मानय मा नय त्वं
क्लेशैरदोषं कृशतां शरीरम् ।
अहं हि ते तन्वि समीहिते च
हिते च सम्पादनबद्धकक्षः ॥५८॥

शृङ्गारस्य गतैव भाग्यगुरुतानङ्गस्य नाङ्गस्पृहा
लावण्यं घनमन्युदैन्यमलिनं का यौवनस्योन्नतिः ।
नोद्यानं दयितं मधुर्विधिहतः कस्येन्दुरानन्दनः
कान्ते ते तपसि स्थिता यदि मतिस्तत्सर्वमस्तं गतम् ॥५९॥

श्रुत्वैतदुक्तं दशकन्धरेण
सा किञ्चिदाकुञ्चितचेतनेव ।
जगाद खेदेन विनिःश्वसन्ती
ह्रियावमानेन च मन्युना च ॥६०॥

व्रते विवादं विमतिं विवेके
सत्येऽतिशङ्कां विनये विकारम् ।
गुणऽवमानं कुशले निषेधं
धर्मे विरोधं न करोति साधुः ॥६१॥

कचस्य वाचस्पतिसम्भवस्य
स्वाध्यायजा वेदवतीसुताहम् ।
देया मयेयं स्वयमच्युताय
मनोरथोऽभूत्पितुरित्ययं मे ॥६२॥

कालेन दैत्यैः स हतः पिता मे
मातानलं शोकमिव प्रविष्टा ।
वरार्थिनी देवमनन्यचित्ता
तपःप्रवृत्ता हरिमर्थयेऽहम् ॥६३॥

इति ब्रुवाणां दशकन्धरस्तां
गाढानुबन्धेन घताभिलाषः ।
पुनः पुनः क्षीब इव प्रलापी
कोपाग्निसन्तापवतीं चकार ॥६४॥

स्मृत्वा स शापं नडकूबरोक्तं
सन्त्यक्तकान्ताहठसङ्गवाञ्छः ।
नखक्षतोच्छिष्टकुशस्थलीं
तां कृत्वा जगाम स्वपुरीं सकामः ॥६५॥

सा मानिनी दुर्विषहावमानं
रक्षःकरस्पर्शममृष्यमाणः ।
कुलाभिमानेन्धनमात्मशुद्ध्यै
पूर्वं प्रकोपाग्निमिवाविवेश ॥६६॥

चिरं विचिन्त्याच्युतमच्युताशा
जन्मास्तु मे राक्षससङ्क्षयाय ।
उक्त्वेति दृष्ट्वा रविमद्रिशृङ्गात्
तापेन तन्वी तनुमुत्ससर्ज ॥६७॥

अम्लानं कुशलं कुलं च विमलं सत्सङ्गगण्या गुणा
मान्या मानघनोन्नतिर्विनिधनं धर्माविधानं धनम् ।
कीर्तिर्मूर्तिरसङ्क्षयाद्भुतवती शक्तिश्च संरक्षते
जन्तोरिन्दिर्यसंयमेन सकलं नष्टं न यस्यास्ति सः ॥६८॥

प्रविश्य लङ्कामलका विजित्य
हत्वा पुनर्वैश्रवणस्य कोशम् ।
काले विशालेऽनिलवत्प्रयाते
लङ्कापतिः पुष्पकमित्युवाच ॥६९॥

दृष्टा पुरश्चर्यगिरिर्मया यः
पुनस्तदालोकनकौतुकं मे ।
रम्यं निपीतं बत नेत्रपातैर्
न विस्मरत्येव मनः कदाचित॥७०॥

इत्यादराभ्यर्थनयन्त्रितेन
नीतः क्षणेनैव स पुष्पकेण ।
तं देशमेत्यायतकालजिह्वा
लीढं न तं प्रौढगिरिं ददर्श ॥७१॥

उत्पत्तिवृद्धिक्षयपाकयुक्त्या
क्षणे क्षणे दृष्टविनष्टसर्वः ।
प्रायः प्रपञ्चप्रणयी भवोऽयं
अभावसद्भावसमस्तभावः ॥७२॥

तत्राभ्यपश्यन्नगराण्यरत्न
प्रयत्नक्रयविक्रयाणि ।
परस्परारब्धविरोधयुद्ध
सन्धानसन्नद्धधराधिपानि ॥७३॥

दृष्ट्वा तवाश्चर्यमचिन्त्यरूपं
चक्रभ्रमारूढमिवाप्ररूढा ।
प्रौढोऽपि मूढत्वमिवानुभूय
शनैः स सम्प्राप्तधृतिः प्रदध्यौ ॥७४॥

अहो नु नानाद्भुतविभ्रमाणां
हर्ता च कर्ता च सदैव कालः ।
येनानिशं दर्शयता विचित्रं
निपीतमन्यद्बत वान्तमन्यत॥७५॥

क्षणं विचिन्त्येति नयौ पुरीं स्वाम्
अनित्यतानष्टधृतिर्दशास्यः ।
गिरेर्वियोगादचलं द्वितीय
निवोद्वहन्विस्मयभारमन्तः ॥७६॥

गते निगीर्णाद्भुतचक्रवाले
काले विशाले बहुमोहजाले ।
स्मृत्वा समारुह्य विमानराजं
तमेव देशं स पुनर्जगाम ॥७७॥

स तत्र चित्राणि पुराणि तानि
न हेमहर्म्याणि न मन्दिराणि ।
स्वप्नान्तराणीव कृतभ्रमाणि
जन्मान्तराणीव गतान्यपश्यत॥७८॥

तत्रालुलोके स तमालताल
तालीसहिन्तालनिरन्तरालम् ।
वनं विशालं विवलत्पियाल
मालावलीसंततत्नक्तमालम् ॥७९॥

घोरैर्धुरद्व्याघ्रघनप्रघोषैर्
इवोच्चरोमाञ्चचयाञ्चितानाम् ।
विशङ्कटैरुत्कटकण्टकानां
व्याप्तं समूहैः खदिरद्रुमाणाम् ॥८०॥

अन्तःश्वसन्निश्चलदुष्टसत्त्वैः
कम्पप्रदं पिप्पलपल्लवानाम् ।
तमःपिशाचाचितमर्कभासा
भीत्यैव दूरात्परिवर्ज्यमानम् ॥८१॥

गतेष्वभावं नगरेषु तेषु
दृष्ट्वा तदुग्रं गहनं गभीरम् ।
रक्षःपतिग्रस्तसमस्तलोक
कुलाय कालाय नमश्चकार ॥८२॥

सोऽचिन्तयत्कालवैहङ्गमोऽयम्
अलक्ष्यदाक्ष्यक्रमपक्षवेगः ।
दिवानिशं याति विचित्रशक्तिर्
अहो कदाचिन्न चलत्यखिन्नः ॥८३॥

अत्युच्चापातनिम्नोन्नतिकरणपटुः श्लिष्टदूरस्थितानाम्
इष्टानिष्टव्रजानां सततमिव घनाश्लेषकेलिप्रसक्तः ।
पर्यन्ताभावभूमिप्रपतनचतुरानन्यथा सर्वभावान्
प्रातः प्रातर्विधत्ते नवनवरचनाश्चर्यकृत्कालपाकः ॥८४॥

इत्यद्भुतामालयन्नचिन्त्यां
कालयस्शक्तिं स विसंस्थुलोऽभूत।
अनित्यताचिन्तनभङ्गभाजां
नाङ्गानि केषां शिथिलो भवन्ति ॥८५॥

प्राप्तः स लङ्कां विभवोपभोग
हर्षोत्सवैर्विस्मृतकाललीलः ।
मेने सुखक्षीबत्याक्षयाणि
सम्भोगलीलाधनजीवितानि ॥८६॥

शनैः प्रयाते क्षणसङ्ख्ययापि
प्रवर्धमाने युगदीर्घकाले ।
पुनर्विमानेन तमेव देशं
कुतूहलात्तः प्रययौ दशास्यः ॥८७॥

स तत्र निघातधनप्रवाह
दीर्णोर्वरा निष्क्रमणक्रमेण ।
ददर्श पातालमिवान्तहीनं
खातं प्रजातं भुवनव्रणाभम् ॥८८॥

क्षणं तदालोकनभुग्नकण्ठः
स्थित्वा प्रयातः स पदं स्वमेव ।
काले प्रयाते पुनरागतोऽथ
सरः समुद्रोपममभ्यपश्यत॥८९॥

अनन्तपद्मान्वितमप्रमेयम्
उदग्रनागेन्द्रसहस्रसेव्यम् ।
परागपुञ्जेन भुजङ्गलोकम्
इवान्तराले कपिलेन जुष्टम् ॥९०॥

हंसांसकण्डूयनलोलनाल
फुल्लारविन्दोत्थितषट्पदानाम् ।
मुहुः समूहैर्विहितान्धकारं
क्रोशान्निशाशङ्कितचक्रवाकम् ॥९१॥

स्वादूदकं कोमलवीचिवातं
पद्मोज्ज्वलं भृङ्गगणोपगीतम् ।
ससौरभं पुण्यवतामिवैकं
सर्वेन्द्रियाणामुपभोगपात्रम् ॥९२॥

सविभ्रमं श्रीरमणं पराग
पीताम्बरं नाभभवोद्भुताब्जम् ।
नीलोत्पलश्यामलमाकलय्य
सरः स निःस्पन्दतनुः प्रदध्यौ ॥९३॥

अहो नु नेत्रार्पितकौतुकानि
वैचित्र्यमेतत्त्रीकृतविस्मयानि ।
पिबत्ययत्नेन कियन्ति कालः
सृजत्यजस्रं च महाद्भुतानि ॥९४॥

क्षणं विचिन्त्येति लसद्विवेकः
स शङ्करार्चारसमादरोऽभूत।
अनित्यताचिन्तनखैदजन्मा
न सद्विचारः कुशलाय कस्य ॥९५॥

अयःपिण्डक्रूरं श्रयति न मनः क्वापि मृदुतं
न यावत्संस्पृष्टं सकलभवभावक्षयधिया ।
मनाक्तस्मिन्याते प्रशमलवपाकप्रणयितां
नमत्येतत्कस्य द्विजगुरुहरार्चासु न शिरः ॥९६॥

सरस्तटे टङ्कितरत्नपीठे
लिङ्गं विधाय स्फटिकाद्रिशृङ्गम् ।
सपुष्पकोपाहृतदिव्यपद्मैर्
अर्चां चकारामृतरश्मिमौलेः ॥९७॥

स त्र्यम्बकस्याम्बरचुम्ब्यमानां
विधाय पूजां कमलोपचारैः ।
ह्रदस्य विष्णोरिव मध्यजातं
समादधे मूर्ध्नि विधातुमब्जम् ॥९८॥

तस्यान्तरे काञ्चनकर्णिकस्य
विचित्ररत्नोज्ज्वलपल्लवस्य ।
स दिव्यपद्मस्य ददर्श कन्यां
तद्भीतिलग्नामिव जातु लक्ष्मीम् ॥९९॥

आदाय कन्यां कमलं विधाय
तच्चन्द्रचूडस्य किरीटकोटौ ।
प्रीतिं वहन्विस्मयगर्भगुर्वी
लङ्केश्वरः स्वां नगरीं जगाम ॥१००॥

मन्दोदरी तद्दयिताथ तत्र
तेनार्पितां कल्पितपुत्रिकां ताम् ।
अनन्यलावण्यवर्ती विलोक्य
कन्यामभूद्विस्मयनिश्चलेव ॥१०१॥

कदाचिदुत्सङ्गगृहीतकन्यां
तां नारदोऽभ्येत्य मुनिर्जगाद ।
पत्युस्तवेयं चपलेन्द्रियस्य
कन्या भविष्यत्यभिलाषभूमिः ॥१०२॥

श्रुत्वैतदाच्छाद्य महार्हपट्टैः
सुवर्णमञ्जुषधृतां कुमारीम् ।
मन्दोदरी भूमिलतावखाते
तत्याज रत्नाकरपारतीरे ॥१०३॥

काले प्रयाते जनकेन राज्ञा
यज्ञाङ्गने हैमहलेन कृष्टे ।
लब्धा समृद्धेन्दुमुखी सुता सा
सीतेति नाम्ना भुवने प्रसिद्धा ॥१०४॥

ततः कदाचिन्मणिमन्दिरस्थं
दशाननं शूर्पणाखाभ्युपेत्य ।
सद्यः प्रकृत्याखिलकर्णनासा
स्वसा श्वसन्ती विजने जगाद ॥१०५॥

अहो प्रमादस्तव दुर्जयस्य
जनत्रयीराज्यजयोर् जितस्य ।
यत्त्वं प्रजातारिनवाङ्कुरोऽपि
धत्से सुखी क्षीब इवातिनिद्राम् ॥१०६॥

मन्त्रद्विषः शक्तिमदेन यस्य
निश्चेतनस्येव दिनानि यान्ति ।
दुर्वृत्तगोष्ठीपतितेव पतितेव
पत्नी न तत्र तिष्ठत्यपरोन्मुखी श्रीः ॥१०७॥

रामः पितुर्निश्चलशासनेन
भ्रात्रा जटाभृत्सह लक्ष्मणेन ।
सीताख्यया चारुदृशा च पत्न्या
धन्वी वने दाशरथिः स्थितोऽस्ति ॥१०८॥

यस्याङ्गना सा सुरसिद्धसाध्य
गन्धर्वविद्याधरसुन्दरीणाम् ।
साश्चर्यसौन्दर्यमदं वहन्ती
दृष्टा मया त्वद्भवनोचितैव ॥१०९॥

तां त्वत्कृते हर्तुमहं प्रवृत्ता
यावन्मनोजन्मजयप्रशस्तिम् ।
रामानुजात्तावदयं भयाप्तः
पराभवः कर्तितकर्णनासः ॥११०॥

मन्मन्युशल्यव्यथयाभिभूतः
सुरासुरश्रीहरणप्रगल्भाः ।
त्वद्भ्रातरस्ते खरदूषणाद्या
रामेण सर्वे निहताः ससैन्याः ॥१११॥

सुखोन्मुखः कभुजङ्गमोऽपि
विषोष्मशान्त्यै बिलवेश्मशायी ।
पिपीलकेनोदररन्ध्रयुक्त्या
विदार्यते निश्चलकल्प एव ॥११२॥

आगुप्तचारः स्वपरप्रदेशे
जगत्त्रयीराज्यगृहीतभारः ।
अहो प्रसिद्धां भुवनत्रयेऽपि
त्वं दण्डकारण्यकथां न वेत्सि ॥११३॥

इति स्वसुर्मर्मं विदारणोग्रां
श्रुत्वा गिरं दुर्विषहं दशास्यः ।
जवेन पारं जलधेर्जगाम
कालेन कामेन च कृष्यमाणः ॥११४॥

स प्राप्य मारीचममात्यमुख्यम्
अरण्यप्रयन्ततपः प्रसक्तम् ।
न्यवेदयन्मर्त्यविकारमस्मै
सीताफारव्यसनोद्यमं च ॥११५॥

लक्ष्मीशरीरक्षपणाभियोगे
गाढानुबन्धेन मदप्रमूढम् ।
साचिव्यमन्त्रावधि याच्यमानो
विचार्य मारीचमुनिस्तमूचे ॥११६॥

अहो बतायं तव मोहमन्त्रः
स्वतन्त्रवाचा च्युतनीतितन्त्रः ।
किं शत्रुणा पुत्रकलत्रमित्र
देहापहारी व्यसनाय दत्तः ॥११७॥

धूर्तैर्यदुक्तं हृदयग्रहाय
निन्द्यं मदोत्तुङ्गमसङ्गतं च ।
तदीश्वराणां परिणामकष्टं
निर्दिष्टदुर्वेदमनिष्टमिष्टम् ॥११८॥

सर्वोपकारः सुकृतप्रहारः
क्लेशावतारः कुशलापसारः ।
शीलापचारः कुपदाभिसारः
पापप्रकारः परदारहारः ॥११९॥

पथ्यं न जिघ्रन्त्यथ चर्वयन्ति
स्पृशन्ति शृण्वन्ति विलोकयन्ति ।
विनाशकाले चपलेन्द्रियाणां
सर्वेन्द्रियाणीव पुरः प्रयान्ति ॥१२०॥

रामस्य हर्तुं कथमिच्छसि
त्वं पत्नीमयत्नक्षतराक्षसस्य ।
यद्भीतिनीत्येव तपस्ततं मे
क्व रक्षसामस्ति विवेकपाकः ॥१२१॥

जातः कृती तततपश्चयऋष्यशृङ्ग
मन्त्राहुतिप्रसृतयागविधिप्रभावात।
पृथ्वीपतेर्दशरथस्य पितुर्नियोगाद्
यः कौशिकस्य मखरक्षणदीक्षितोऽभूत॥१२२॥

शूरः शिशुः कौशिकशासनेन
मन्मातरं वर्त्मनि ताटकां यः ।
हत्वा प्रपेदे मुनिआ वितीर्णां
सजृम्भकामस्त्ररहस्यविद्याम् ॥१२३॥

अस्स्त्रोद्यत्पक्षपातैः कुशिकसुतमखत्राणसज्जस्य यस्य
प्रक्षिप्तो योजनानां शतमुदधितटे मूर्छितः प्रच्युतोऽग्रे ।
वृक्षेष्वद्यापि बाणासनचकितभिया रामनामादिवर्णे
राकारामादिशब्देष्वपि भयसमयान्न क्वचिन्निर्वृतिर्मे ॥१२४॥

यः प्राप यज्ञे जनकस्य पुत्रीं
चण्डीशचापाक्रमणेन सीताम् ।
नीतां त्रिलोकीविजयाशयेन
शक्तित्वमेतां कुसुमायुधेन ॥१२५॥

आकर्णाकृष्टभङ्गोद्भवरवमुखरोच्चण्डचण्डीशचाप
क्रोधाध्मातस्य सर्वक्षितिपवधविधेर्द्वन्द्वयुद्धातितिथिर्यः ।
चापश्रीकुञ्जनेन व्यधित भृगुपतेः सर्वधर्मस्य गोप्ता
पुण्यब्राह्मण्यजन्मापचयपरिचयक्षत्रवृत्तेर्निरोधम् ॥१२६॥

यः सत्यपाशग्रथितस्य मुक्त्यै
पुतिर्गिरा निर्जनसंश्रयाय ।
ययावरण्यं सह लक्ष्मणेन
भ्रात्रा समानव्रतया च पत्न्या ॥१२७॥

वियोगशोकात्पितरि प्रतप्ते  
स्वर्गं प्रयाते भरतेन यत्नात।
अभ्यर्थ्यमानोऽपि निजं न राज्यं
जग्राह रामः स्थिरसत्यकामः ॥१२८॥

तत्पादुके मूर्ध्नि निधाय धीमान्
करोति शत्रुघ्ननिषेव्यमाणः ।
राज्यं जटाभृद्भरतस्तदीयं
वनान्तवासावधिं तत्प्रविष्टम् ॥१२९॥

सहायतां ते कुपदे करोमि
कथं शरीरप्रतिकूलकार्ये ।
अकुर्वतस्त्वद्विशिखैर्विनाशस्
ततस्तु रामान्निधनं वरं मे ॥१३०॥

श्रुत्वेति मारीचवचः प्रहृष्टस्तं
राक्षसेन्द्रः प्रथमं विसृज्य ।
मायानिधानं स्वविनाशसज्जः
पश्चाद्ययौ कल्पितभिक्षुवेषः ॥१३१॥

अर्थानर्थक्षयभयजयान्सर्वथा वेत्ति सर्वः
श्रेयः प्राप्तुं किमपि यतते वर्जयत्येव दोषान।
तज्ज्ञोऽप्यन्ते पतति विवशः क्लेchAchokArthigarthe
दैवादिष्टे पतनसमये लङ्घने कस्य शक्तिः ॥१३२॥

अथ कनककुरङ्गं विद्रुमोत्तुङ्गशृङ्गं
रुचिरमणिविचित्रं लोचनानन्दमित्रम् ।
द्युतिमिव विकिरन्तं संनिकर्षे चरन्तं
जनकनृपतिपुत्री कौतुकात्तं ददर्श ॥१३३॥

तच्चर्मलोभात्प्रणयप्रयत्नैर्
अभ्यर्थितो मैथिलराजपुत्र्या ।
धृत्वाश्रमे लक्ष्मणमात्तचापः
ससार सारङ्गवधाय रामः ॥१३४॥

मायामृगस्तीक्ष्णतराननेन
स पत्रिणा रामधनुश्च्युतेन ।
बिद्धः पतन्राक्षसरूप एव
हा लक्ष्मणेत्यार्तरवं रुराव ॥१३५॥

श्रुत्वा प्रलापं सहसैव सीता
भर्तुर्विरुद्धं परिशङ्कमाना ।
तत्कम्पिताङ्गी विससर्ज यत्नात्
ससम्भ्रमं लक्ष्मणमीक्षितं तम् ॥१३६॥

अभ्येत्य सीतामथ कूटभिक्षुर्
दशाननश्चन्द्रमुखीं ददर्श ।
सुरासुराणां कलहोपशान्त्यै
सुधां सुदेहामिव निर्जनस्थाम् ॥१३७॥

प्रणामिनीं स्वागतवादिनीं तां
पाद्यासनातिथ्यविशेषसज्जाम् ।
उवाच कौटिल्यनिलीनमायः
प्रच्छन्नकायः क्षणदाचरेन्द्रः ॥१३८॥

लावण्यं सकलाङ्गसङ्गसुभगं माधुर्यधुर्यं वचस्
तीक्ष्णान्तानयनद्वयी च सुतरां प्राने कषायच्छविः ।
मूर्तिः कान्तिसुधाचिता रसमयी चित्रं चमत्कारिणी
यत्नेनाप्यभिलक्ष्यमम्लकटुकं किंचिन्न ते चेष्टितम् ॥१३९॥

एकाकिनी निर्जनकाननेऽस्मिन्
करोषि किं रत्नविमानयोग्या ।
घोरं घुरद्व्याघ्रगुहाग्रमेतत्
कस्मात्तवेष्टं विषमाश्मकाष्ठम् ॥१४०॥

एता निर्भरदर्भसूचिनिचयैर्दुःसंचरा भूमयः
क्षुत्क्षुण्णाजगरोग्रकोपविषमश्वासोष्मशुष्यद्रुमाः ।
ग्रीष्मग्लानिनिमग्नमत्तमहिषश्लिष्यत्करीषोन्मिषत्
पङ्कव्याकुलविक्लवत्तृणकुलक्लेदातितिक्तं पयः ॥१४१॥

दिव्यारत्नहिरण्यहर्म्यरुचिरा रम्या तव श्रीसखी
लङ्का स्फाटिकमन्दिरांशुनिवहैः स्वर्गं हसन्ती मुहुः ।
तस्याः सुभ्रु विभात्यशोकवनिकालङ्कारभूता मरुत्
त्वङ्गत्कल्पलतापरागपटलीसंसर्गरङ्गा रतिः ॥१४२॥

जगज्जयोद्योगरणाङ्कितश्री
लङ्काधिनाथः प्रणयी तवाहम् ।
यं त्रासलोलांशुकपल्लवाङ्गा
भ्रूभङ्गभग्नास्त्रिदशा नयन्ति ॥१४३॥

श्रुत्वैतदुक्तं दशकन्धरेण
भयेन कोपेन च कम्पमाना ।
जगाद जिह्मं जनकात्मजा तं
समुद्भवद्बाहुशिरःसहस्रम् ॥१४४॥

अहो प्रशान्तव्रतकष्टकूटस्
त्वं शष्पसञ्छन्न इवान्धकूपः ।
पापाप्लुतं जल्पनं जल्पतस्ते
किं नांअ भूमौ पतिता न जिह्मा ॥१४५॥

इति ब्रुवाणां कपटाकृतिस्तां
करेण मातङ्गनिभः प्रमाथी ।
आकृष्य रम्भामिव वेपमानां
जहार मत्तः पिशिताशनेन्द्रः ॥१४६॥

तारप्रलापां शरणैषीणीं
तां दयाभिमानी न ररक्ष कश्चित।
प्रायः स्वरक्षाप्रणयी जनोऽयं
परार्तिकाले विरलप्रयत्नः ॥१४७॥

सीतां हरन्तं रजनीचरेन्द्रं
लतामिवोग्रानिलमम्बरेण ।
धीरः कृपावानरुणस्य सूनुर्
अभ्याद्रवद्गृध्रपतिर्जटायुः ॥१४८॥

निकृत्तवर्मायुधमौलिवाहं
कृत्वा दशास्यं नखचञ्चुपक्षैः ।
दैवप्रमाणे विजये जटायुर्
जुहाव जीवं निजमाजिवह्नौ ॥१४९॥

जायन्ते निधनं प्रयान्ति सततं जन्मभ्रमे जन्तवः
कोऽप्येकः किल जायते स सुकृती यः पीतपुण्यामृतः ।
आर्तत्राणपवित्रितेन तृणवन्नीतेन जातु व्ययं
व्याप्ताशेषयशोमयेन वपुषा कल्पस्थितिर्जीवति ॥१५०॥

लङ्काधिनाथः समुपेत्य लङ्काम्
अशोकनाम्नीं वनिकां प्रविश्य ।
न्यवेशयन्मैथिलजां क्षयाय
कुलस्य मानस्य च जीवितस्य ॥१५१॥

दिनेषु यातेष्वथ रामवृत्तं
ज्ञातुं विसृष्टः प्रणिधिर्निगूढः ।
सुकेतुनामा दशकन्धरेण
विज्ञाय सर्वं स समाजगाम ॥१५२॥

स तापसव्यञ्जनरञ्जितेन
वेषेण लङ्कापतिमभ्युपेत्य ।
स्वैरं बभाषे भुवनत्रयेऽपि
समस्तकार्येषु कथान्तरङ्गः ॥१५३॥

न युज्यते वक्तुमसंमतं यन्
न चाहितं न प्रकटं न गुप्तम् ।
प्रायः प्रभूणामतिसंनिकर्षः
क्षुराग्रधारे नवपादचारः ॥१५४॥

श्रुतं च दृष्टं निवेद्यमानं
सत्यं वचः प्रीतिकरं न राज्ञाम् ।
तुष्यन्ति भूपाः स्तवकस्तवेन
शून्येन वेश्याप्रणयोपमेन ॥१५५॥

कर्णानुकूलं हृदयग्रहाय
यदुच्यते तत्क्षणदृश्यदोषम् ।
बाल्लभ्यभावप्रभवाय भूत्यैर्
द्रोहप्रकारः परमं प्रभूणाम् ॥१५६॥

सहायहीनस्य पदच्युतस्य
क्षामस्य कान्ताविरहान्वितस्य ।
रामस्य वृत्तं शृणु देव सर्वं
श्रुत्वा विचार्य क्रियतां हितं यत॥१५७॥

हत्वा स मारीचममेयमायं
त्यक्त्वाश्रमं लक्ष्मणमाप्तमग्रे ।
विलोक्य सीताहरणाभिशङ्की
ध्यात्वापतत्तन्मुखदत्तदृष्टिः ॥१५८॥

दृष्टाश्रमं शून्यमचिन्तितोग्र
शोकाभिकाताप्तमुहूर्तमोहः ।
आसाद्य संज्ञां शनकैः प्रपेदे
चक्रभ्रमारूढ इवाकुलत्वम् ॥१५९॥

जटायुषस्तत्क्षणमुक्तजीव
शेषस्य कृत्वान्त्यविधिं विधिज्ञः ।
तद्दुःखतापं दयितावियोगे
रामः क्षते क्षारमिवाससाद ॥१६०॥

शैले शैले स्थलजलबिलप्रायपुञ्जे निकुञ्जे
कृत्वा कृत्वा हृदयमसकृज्जीविताशाविहीनम् ।
शोकेनान्तर्विहितवसतिः प्रस्खलद्बाष्पवर्षी
रामः सीतां धृतिमिव वने हारितां नाससाद ॥१६१॥

सरः फुल्लैर्व्याप्तं विकचकुमुदेन्दीवरवनै
रजः पुष्पालेख्यं स खलु निखिलेन्दुद्युतिमुखः ।
वहन्नन्तर्द्वेषादिव कमलखण्डेषु विमुखः
क्षपामन्तश्चक्राह्वयसदृशवृत्तिः समनयत॥१६२॥

दृष्ट्वा श्रियः पुत्रमवाप्तघोर
कबन्धरूपं स विमोच्य शापात।
राकावियोगग्लपितः शशीव
ययौ तदुक्तेन पथा हितेन ॥१६३॥

शनैरवाप्याचलऋष्यमूकं
सुग्रीवनाम्ना प्लवगेश्वरेण ।
परस्पराबद्धहितप्रतिष्ठं
स प्राप विख्यातबलेन सख्यम् ॥१६४॥

तस्याग्रजेनातिबलेन राज्यं
हृतं समाकर्ण्य स वालिनाम्ना ।
चकार मित्रोपकृतिप्रयत्न
संनद्धधीस्तन्निधने प्रतिज्ञाम् ॥१६५॥

किष्किन्धामेत्य रामः प्रथितभुजबलं वालिनं शौरशाली
सुग्रीवाहूतमुग्राननविशिखहतं कीर्तिशेषं चकार ।
सन्नद्धः सप्तसिन्धूद्धतसलिलचयाशान्तिसन्तोषवृद्ध्या
सन्ध्याध्यानाय धीरः क्षणगमनपटुर्यः सदैवात्र दृष्टः ॥१६६॥

सुग्रीवं हनुमन्मुखैः परिवृतं राज्येऽभिषिच्य स्वयं
कृत्वा वालिजमङ्गदं तदनुगं तद्यौवराज्यार्जितम् ।
रामः प्रस्रवणे गिरौ समनयद्विद्युत्प्रभापिङ्गल
श्मश्रुव्याकुलमेघसङ्घकलिले कालं वियोगाकुलः ॥१६७॥

संरम्भोर्जितगर्जितं जलधरं क्षिप्रोद्यतां विद्युतं
खद्योतस्फुटनं कदम्बपवनं तां सस्मितां केतकीम् ।
सेहे सर्वममोघमेघचरितं रामः सुहृन्निर्मितां
सीतान्वेषणसंविदं धृतिमयीमाशां निवेश्याशये ॥१६८॥

ततः प्रयाते घनमेघकाले
प्रशान्तबाष्पेषु दिशां मुखेषु ।
मित्रोदमश्रीरिव हर्षहेतुः
पद्माकराणां शरदाजगाम ॥१६९॥

उद्योगकालेऽपि निरर्गलस्य
वक्तुं सुहृदश्च्युतस्य ।
क्रुद्धेन सौमित्रिरथाग्रजेन
ययौ विसृष्टः कपिराजधानीम् ॥१७०॥

श्रीभोगसक्तं दयितानुरक्तं
हरीश्वरं विस्मृतमित्रकार्यम् ।
अभ्येत्य लज्जावनतं जगाद
रामानुजः कोपकषायनेत्रः ॥१७१॥

आश्चर्यं निजकार्यकालविनतः पर्याप्ततात्पर्यवान्
क्रौर्यौदार्यमनार्यं वेत्सि  न घनक्लेशाश्मशय्याश्रयम् ।
उच्छिष्टं पिबसि प्रियाधरदलस्यालग्नरागं मधु
प्रायेणोपकृतिः कृतघ्नहृदये पाषा;नपट्टे कृषिः ॥१७२॥

सोल्लासाः कृकलासकूर्मशफरोत्फालऽहिजिह्वालता
सन्ध्यावर्णपलाशपर्णकरिणीकर्णानुकारक्षमा ।
विद्युन्नृत्तनरेन्द्रवृत्तवनिताचितासवोन्मत्तधी
दुर्नीतोन्नतिचारणस्तुतिकलालोलाः खलप्रीतयः ॥१७३॥

स लक्ष्मणेनेति विडम्ब्यमानः
सदोषवैलक्ष्यविषण्णचित्तः ।
प्रसाह्य तं संवरणप्रणामैश्
चक्रे स्वसैन्यं विजयाय सज्जम् ॥१७४॥

नम्रः समभ्येत्य ततः कपीन्द्रः
प्लवङ्गसङ्घैः परिपूरिताशः ।
रामं प्रसादाभिमुखं विधाय
दिशो विजेतुं बलमादिदेश ॥१७५॥

सीतान्वेषणशासनप्रणयिनां दर्पेण संसर्पतां
सम्पूर्णे भुवने कपिक्षितिभृतां सैन्येन दिग्व्यापिना ।
मेघग्रस्तमिवाम्बरं घनतमः सङ्घातपीतं दिनं
दिक्चक्रं च बभूव विन्ध्यशिखरप्राकारसम्पूरितम् ॥१७६॥

वेगेनाङ्गदमैन्द्रनीलहनुमन्मुख्याः प्लवङ्गास्ततः
प्राप्ता दक्षिणसिन्धुमुद्धततरत्वङ्गत्तरोङ्गत्तरम् ।
आलिङ्गन्तमिवाम्बरप्रणयिनीं गङ्गां दिगन्तादिभिर्
दृष्ट्वा बन्ध्यपरिश्रमाः प्रमुमुचुश्चिन्तानिमग्ना धृतिम् ॥१७७॥

ततोऽब्रवीद्वालिसुतः समुद्र
सन्दर्शनत्यक्तजयाभिमानः ।
सीता न लब्धाब्धिरयं न लङ्घ्यः
कपिप्रभोः कः सहते प्रकोपम् ॥१७८॥

इहैव नस्त्यक्तपरिग्रहाणां
युक्तं तपः सङ्गलितग्रहाणां
भग्नेऽभिमाने विततेऽवमाने
वनं विना भेषजमस्ति नान्यत॥१७९॥

मिथ्यापुत्रकलत्रमित्रभरणारम्भाभियोगग्रहैर्
आशापाशजुषां प्रभुप्रणयिनां सेवाव्रतैः शुष्यताम् ।
अन्ते हन्त दिशन्ति सन्ततमहामोहप्ररोहावहा
वैश्याविभ्रमचञ्चला भ्रममदोन्मत्तक्रमं सम्पदः ॥१८०॥

धन्यो जटायुर्जगति प्रवीरो
जीवत्यलोभोज्झितजीवितोऽपि ।
छिन्नस्य यस्योचितराजकार्ये
लोके प्ररूढा किल कीर्तिलक्ष्मीः ॥१८१॥

इत्यङ्गदेनाभिहिते समीपं
सम्पातिनामा शनकैरवाप्तः ।
प्लवङ्गमान्गृध्रपतिर्जगाद
नवोद्भवत्तत्क्षणलक्ष्यपक्षः ॥१८२॥

भ्राता जटायुर्मम पूर्वमर्क
पथे व्रजन्मत्सहितो जवेन ।
स्पर्धानुबन्धी स मया स्वपक्षै
संरक्षितः प्रज्वलिताखिलाङ्गः ॥१८३॥

निर्दग्धपक्षं पतितं क्षितौ मां
दिवाकराख्यो मुनिरित्युवाच ।
भविष्यसि प्रौढगतिhsapakShas
त्वं रामवृत्तामृतपूर्णकर्णः ॥१८४॥

इहाद्य मे रामकथामृतेन
पक्षैः प्रजातैर्विगतः स शापः ।
पश्यामि लङ्कोपवने निरुद्धां
सीतां निगद्येति जगाम गृध्रः ॥१८५॥

महामतेर्जाम्बवतो मतेन
प्लवङ्गमैः सादरमङ्गदाद्यैः ।
अभ्यर्थितोऽब्धेस्तरणेऽभिमानी
समीरसूनुर्ववृधे हनूमान॥१८६॥

महेन्द्रमारुह्य गिरिं सपाद
भरेण गुर्वीकृतमुत्पपात ।
आदातुमिच्छन्निव नाकचुम्बि
दिनेशबिम्बं पुनरम्बराग्रम् ॥१८७॥

स्वच्छाम्बुप्रतिबिम्बितेऽस्य वपुषि क्रूरप्रकोपाकुलैर्
द्रष्ट्राकोटिविपाटनेन मकरैर्मिथ्याभियोगे कृते ।
दूरोद्गारितदूरुवातविधुतस्फीतैस्तटाम्बुस्फुटच्
छुक्तिव्यक्तसृतैर्जहास जलधिर्मुक्तासमूहैर्मुहुः ॥१८८॥

व्रजन्स धीरः शतयोजनान्तं
क्रमेण तद्ग्रासविवर्धितास्याम् ।
जघान घोरामथ सिंहिकाख्यां
क्षपामिवार्कस्तमसो जनित्रीम् ॥१८९॥

मानाय मैनाकमथार्णवेन
विश्रान्तये रत्नगिरिं विसृष्टम् ।
करेण संस्पृश्य स लङ्घिताब्धिर्
लङ्काङ्कशैलस्य तटे पपात ॥१९०॥

अथ निशि शशिहासोल्लासशुभ्रासु दिक्षु
स्फुटमणिकिरणेषु तत्प्रियान्तःपुरेषु ।
प्रतिपदमत्यत्नात्तेन सर्वं विचिन्त्य
दुर्ततरमभिपत्य स्वैरमाभाष्य सीताम् ॥१९१॥

सुरतरुवनिकाया मूलभङ्गं विधाय
प्रविधुतकुलशैलान्किङ्करान्मन्त्रिपुत्रान।
सुरपुरभयदीक्षादक्षमक्षं च हत्वा
स्वयमभिसरता तामिन्द्रजिद्युद्धभूमिम् ॥१९२॥

तृणमिव वहता तच्छद्मना ब्राह्ममस्त्रं
हुतवहहुतलङ्कातङ्कनिःशङ्कशक्त्या ।
कृतमिह कपिना यत्तच्चे देवेन दृष्टं
तदपि कुमतिसृष्टं दैवदिष्टं न नष्टम् ॥१९३॥ (तिलकम्)

यद्भक्तियुक्तं विनयप्रमुक्तं
विज्ञाप्यसे शक्तिलवेन देव ।
आकुञ्चितभ्रूभ्रमकारि वक्त्रं
न तत्र कार्यं स्वहितं विचार्यम् ॥१९४॥

श्रुत्वैतदुक्तं प्रणधिव्रतेन
रक्षःपतिः क्ष्मां क्षणमीक्षमाणः ।
न किञ्चिदूचे चरणाञ्चलेन
समुल्लिखन्स्फाटिकपादपीठम् ॥१९५॥

अथ प्रभाते किल मन्त्रिमुख्य
निषेव्यमाणं क्षणदाचरेन्द्रम् ।
भ्राता सभाग्रस्थितमभ्युपेत्य
विभीषणः सम्प्रति तं बभाषे ॥१९६॥

अत्यल्पकेऽपि व्यसनांशलेशे
न संवृत्तिर्यैः क्रियते प्रयत्नात।
तेषां प्रवादादवमानपूर्णाः
सक्तापवादा विपदो भवन्ति ॥१९७॥

नहि धीमतां धावति धीः कुकार्ये
क्षणादकार्याद्विरमन्ति भव्याः ।
कुर्वन्त्यकार्यं विरमन्ति नैव
हितं न शृण्वन्ति च देवदग्धाः ॥१९८॥

पराभवं यत्स कपिस्तवापि
चकार सोऽयं कुनयप्रभावः ।
सीतापहारप्रभवावमाने
तत्त्याग एव प्रशमाभ्युपायः ॥१९९॥

अहो नु चारैर्न निवेदितं भो
रामः समुद्रस्य तटीमवाप्तः ।
यद्भृत्यसुग्रीवविधौ विधेयः
स मारुतिस्तत्पृतनापदातिः ॥२००॥

प्रसाद्यतामात्महिताय रामः
सीतार्पणेनैव स शान्तिमेति ।
अयं प्रमादस्य शरावपातः
सीतापरित्यागकरावलम्बः ॥२०१॥

हितं तवैते न वदन्त्यमात्यास्
त्वद्भ्रूलताधीनविभूतिभोगाः ।
चित्तग्रहाय प्रियतामवाप्तुं
कर्णानुकूलं कथमन्त्यतथ्यम् ॥२०२॥

सत्ये शङ्काचकितमतयो वञ्चकग्रामलीनाः
शैलस्थओल्पकृतिविफलाः स्वल्पदोषेऽतिकोपाः ।
मत्न्रोद्विग्नाः पिशुनवचना घर्मनर्मोक्तिहृष्टाः
साधुद्विष्टाः प्रखलसुहृदः सर्वदा भूमिपालाः ॥२०३॥

इति ब्रुवाणं कुchalAnubanDhAdh
विभीषणं भ्रूभ्रमणप्रकोपः ।
आकृष्य खड्गं चरणाञ्चलेन
न्यपातयन्निर्विकृतिं दशास्यः ॥२०४॥

स वेत्रिभिस्त्रासितसर्वलोकैर्
निष्कासितः सज्जनसंश्रयार्थी ।
गुणाभिसारि गग्नं विगाह्य
जगाम रामस्य समीपमेव ॥२०५॥

अन्येद्युरन्तःपुरसौधशृङ्ग
स्थितं समेत्य प्रणिधिर्दशास्यम् ।
सुग्रीवसैन्यार्णवमध्यचारी
जगाद विज्ञातसमस्ततत्त्वः ॥२०६॥

इतः प्रयातस्य विभीषणस्य
प्रणामिनः पादनखांशुपट्टम् ।
रामेण मौलौ प्रविसार्य दत्तो
लङ्काधिपत्ये प्रथमाभिषेके ॥२०७॥

मन्त्रान्तरङ्गत्वमतीव यातः
स तस्य निर्व्याजहितोपदेष्टा ।
न बान्धवत्वं सहजं जनस्य
स एव बन्धुः किल योऽनुरक्तः ॥२०८॥

विभीषणस्यानुमते त्रिरात्रं
रामेऽब्धितीरेऽथ कृतव्रतेऽपि ।
गाम्भीर्यनिःस्यन्दतयाम्बुराशिर्
न किंचिदूचे तरणाभ्युपायम् ॥२०९॥

रामस्य चापाक्रमणेन सिन्धुर्
भयादथामन्यत सेतुबन्धम् ।
मृदोरवज्ञामुखभङ्गकारी
लोकः किलायं भयभोज्य एव ॥२१०॥

अथाम्बुधौ मन्दरतुल्यशैलेः
सेतुर्निबद्धोऽद्भुतकृत्प्लवङ्गैः ।
प्रभावशक्त्या दृढनिश्चयानां
शिलाः प्लवन्ते सलिले किमन्यत॥२११॥

रक्षःकुले सेतुरभावहेतुर्
दैवेन सृष्टः सलिलप्रचारः ।
नूनं स निर्विघ्नगतागताय
लङ्कापदां राघवसम्पदां च ॥२१२॥

तीर्त्वार्णवं सेतुपथेन रामस्
ततस्त्रिकूटस्य तटे निविष्टः ।
प्लवङ्गसैन्येन धनेन यस्य
त्रस्ता इव क्वापि दिशः प्रयाताः ॥२१३॥

इत्युक्त्वा प्रणिधौ मनागपसृते लङ्कापतिभ्रातरं
व्यायन्मानुषसेवकं क्षतकुलं प्रम्लानमानाननः ।
सङ्कल्पैरपि दुष्करेऽद्भुतनिधौ सेतौ निबद्धेऽम्बुधौ
लज्जाद्वेषविमर्शकोपकलनाव्याकीर्णचित्तोऽभवत॥२१४॥

अथोच्चचारोद्धतयुद्धशंसी
भेरीनिनादः क्षणदाचराणाम् ।
शिलाहताट्टालपरम्पराणां
झाङ्काररावश्च घनः कपीनाम् ॥२१५॥

युद्धे प्रवृत्ते कपिराक्षसानां
द्रुमाद्रिशस्त्रास्त्रसमाहता भूः ।
पुनः प्रजाताखिलदाहशङ्का
लङ्का चकम्पे भयविह्वलेव ॥२१६॥

ततः प्रतीहारपतिः प्रविश्य
विद्युन्मुखाख्यः क्षणदाचरेन्द्रम् ।
व्यजिज्ञपत्सङ्गररङ्गभङ्गं
प्रत्यक्षमालोक्य निशाचराणाम् ॥२१७॥

देवद्वन्द्वरणे प्रसक्तसुभटे तुल्यत्वमासीत्क्षणं
रक्षोवानरसैन्ययोरथ मनाग्ग्लाने बले रक्षसाम् ।
वीरेणेन्द्रजिताभ्युपेत्य निहतौ भूमौ च्युतौ राघवौ
नागास्त्रेण समावृतौ त्रिशिरसा भग्नं कपीनां बलम् ॥२१८॥

दिव्यप्रभावौ गरुडेन साक्षात्
स्पृष्टौ विनष्टाखिलपाशबन्धौ ।
अथोत्थितौ दाशरथी वृथैव
किं पौरुषैर्दैवमलङ्घ्यमेव ॥२१९॥

लभ्दाधिकोत्साहबलैः प्लवङ्गैर्
निपीड्यमानेषु निशाचरेषु ।
प्रहस्तधूम्राक्षमहोदराद्याः
प्राप्ता रणे मन्दबलत्वमेव ॥२२०॥

भग्नेऽथ सैन्ये क्षणदाचराणां
मानानुबन्धादविलुप्तधैर्याः ।
हस्ताः प्रहस्तप्रमुखाः क्रमेण
ते सङ्गरोर्वीकुलभूधरेन्द्राः ॥२२१॥

त्वदाज्ञया देव विबोधनाय
प्रमृद्यमानोऽपि गजाश्वसैन्यैः ।
अत्यन्तनिद्रातरुणीकरालो
न कुम्भकर्णो विजहाति निद्राम् ॥२२२॥

श्रुत्वा प्रतीहारगिरं दशास्यः
सङ्ख्ये तनुत्यागसमुद्यतोऽभूत।
चित्तानुवृत्तान्तसहायहीनं
कस्येष्टमैश्वर्यमरण्यतुल्यम् ॥२२३॥

स्नानार्चनादि प्रविधाय तूर्णं
कार्यानुरोधादथ कुम्भकर्णः ।
श्रुत्वाखिलं रामविरोधवृत्तं
पौलस्त्यमेत्य प्रणतोऽभ्युवाच ॥२२४॥

अहो महान्दुःसहदुर्ग्रहोऽयं
सन्मन्त्रिमन्त्रैर्न निवारितस्ते ।
क्रोधेन्धने किं भवता स्मराग्नौ
हुता विधःतिर्गणिता न नीतिः ॥२२५॥

लोलानिबद्धाम्बुधिमध्यसेतोः
शक्तिर्मनुष्यस्य न चिन्तिता किम् ।
भ्रूभङ्गभीतिस्तिमिताम्बुराशौ
यस्याज्ञया भूमिधराः प्लवन्ते ॥२२६॥

स दीर्घदर्शी हितकृन्मनीषी
विभीषणः किं भवता निरस्तः ।
मन्त्रागमत्वं प्रथमं निहत्य
पश्चाद्विषं भक्षितमप्रमेयम् ॥२२७॥

व्यसनपतनसक्तिस्तद्विरामेऽप्यसक्तिर्
हितसचिवविरक्तिर्दुर्जनेष्वेव भक्तिः ।
उचितमतिवियुक्तिर्दुर्ग्रहाणाममुक्तिः
क्षितिपरिवृढलक्ष्मीसङ्क्षये लक्षणानि ॥२२८॥

श्रुत्वानुजोक्तं हितयुक्तमेतन्
नक्तंचरेन्द्रो न विवेद युक्तम् ।
निपातकाले किल नैव बुद्धिर्
भवेद्यथा मोहरजोविशुद्धिः ॥२२९॥

स तं जगाद प्रतिबोधितोऽद्य
शिक्षाप्रदानाय न पण्डितस्त्वम् ।
मिथ्या भुजौ भूरिभुजस्तवेमौ
भजस्व गत्वा धनमोहनिद्राम् ॥२३०॥

इत्यग्रजेनाभिहितो विचिन्त्य
प्रभावशक्तिं भवितव्यतायाः ।
संनद्धबुद्धिर्निधने रिपूणां
न कुम्भकर्णस्तमुवाच किंचित॥२३१॥

सम्प्राप्ते कुम्भकर्णे रणभुवमभवायाससंमन्त्रितानाम्
भग्ने सैन्ये कपीनां दिशि दिशि रजसा भूयसा संवृत्तायाम् ।
तत्कायच्छाययाधो जगति गुरुतरैः संनिरुद्धेऽन्धकारैर्
अर्के साकारराहुग्रहणसमयधीः खेचराणां बभूव ॥२३२॥

ततः प्रविश्यारिबलप्रहारो
विदीर्णकायः स्रुतशोणितौघः ।
नक्तंचरः कुञ्जरकर्णनामा
व्यजिज्ञपत्संसदि राक्षसेन्द्रम् ॥२३३॥

देव त्वदाज्ञापरुषाक्षराणि
ध्यायन्कपीनां युधि कुम्भकर्णः ।
चक्रे महन्मन्युमनन्तमन्तः
प्रारब्धकल्पान्तकृतान्तलीलः ॥२३४॥

भग्नाशङ्कं दधाने जगति स गगनासङ्गितुङ्गोत्तमाङ्गः
पद्भ्यां भूकम्पकारी भयनिविडमिलद्वारणायूंषि पिंषन।
सुग्रीवं विग्रहोग्रं लघुविहगमिवादाय मुष्टिग्रहेण
ग्रीवाकर्षैर्बभञ्ज द्रुमवदवगतिव्याहतानङ्गदाद्यान॥२३५॥

क्षिप्रं विभीषाणमतेन निकृष्टचापस्
तं राघवः स्वकटकोपरि भूधराभम् ।
बाणैर्निपात्य घनकायभरावपिष्ट
रक्षःकुलं भुवनविस्मयमाततान ॥२३६॥

हते विकीर्णे युधि कुम्भकर्णे
निकुम्भकुम्भादिषु च च्युतेषु ।
मानानुबन्धादपराङ्मुखानां
क्षणं क्षयोऽभूत्क्षणदाचराणाम् ॥२३७॥

शोकप्रकोपानललिह्यमानः
कुलक्षयादिन्द्रजदभ्युपेत्य ।
सैन्यं कपीनां निखिलं क्षणेन
स रामसुग्रीवमुखं जघान ॥२३८॥

हतेषु सर्वेषु हरीश्वरेषु
कण्ठावकीर्णक्षणजीवितेन ।
अभ्यर्थितो जाम्बवतो हनूमान्
एको विसृष्टः कपिजीवितायै ॥२३९॥

स योजनशतत्रयीं दिवि विलङ्घ्य भास्वत्प्रभः
स पुष्करमपाहरत्सकलमौषधिक्ष्माधरम् ।
यदग्रसरसौरभैरभवदाप्तजीवं क्षणात्
सराघवकपीश्वरं हरिसुसैन्यमत्यद्भुतम् ॥२४०॥

मानं नेच्छति यच्छति व्यसनितां मुग्धां विधत्ते धियं
कीर्तिं हन्ति कलङ्कयत्यपि कुलं सोत्कर्षविद्वेषवान।
यद्यत्कर्म विधीयते सुमतिना कार्यानुबन्धोद्यमैस्
तत्तत्सर्वमलक्षितः क्षपयति क्षिप्रं विरुद्धो विधिः ॥२४१॥

अथेन्द्रजित्सर्वजगज्जयोग्र
ब्रह्मास्त्रसिद्ध्यै विहितापचारः ।
वनं समागत्य निकुम्भिलाख्यं
यागोग्रवह्नौ रुधिरं जुहाव ॥२४२॥

यागार्धविघ्ने युधि वध्य एष
नैवान्यथेत्याशु विभीषणेन ।
उक्ते हिते राघवशासनेन
तं लक्ष्मणो योद्धुमथाजगाम ॥२४३॥

अथेन्द्रजिल्लक्ष्मणयोर्मदेन
युद्धे प्रवृत्ते कपिराक्षसानाम् ।
परस्परं दीर्घमहास्त्रदीप्तं
सैन्यद्वयं प्रेक्षकतामवाप ॥२४४॥

क्रोधाकुलेनेन्द्रजिता प्रसह्य
शक्त्याथ हृन्मर्माणि दारितोऽपि ।
तं पत्रिणा लण्ठनिकृत्तवक्त्रं
सौमित्रिराश्चर्यनिधिश्चकार ॥२४५॥
 
श्रुत्वैतदुग्र्âशनिपाततुल्यं
शोकेन निर्भिन्नधृतिर्दशास्यः ।
व्याप्तः स्फुटद्भिः कटकाग्ररत्नैः
पपात कल्पान्त इवाचलेन्द्रः ॥२४६॥

स लब्धसंज्ञः प्रियपुत्रशोके
भ्रातृक्षयस्योपरि मर्मलग्ने ।
सीताभिलाषं सहसा विहाय
बबन्ध चित्ते मरणाभिलाषम् ॥२४७॥

भ्रात्रा भुजेन सकलोद्यमदक्षिणेन
पुत्रेण सर्वगुणसङ्गमवल्लभेन ।
मानेन मौलिमणिना रहितस्य जन्तोः
किं जीवितेन शितशल्यशतायितेन ॥२४८॥

प्राप्तस्ततः समरभूमिमभग्नमानो
भृत्यानुजात्मजनिकृत्तशरीरपूर्णाम् ।
लङ्केश्वरः पृथुविषादभरश्रमेण
विश्रान्तये निजवपुः क्षयमाचकाङ्क्ष ॥२४९॥
 
संनद्धे दशकन्धरे युधि भयव्याघूर्णदिङ्मण्डले
पैशाचाश्वरथस्थिते हरिरथारूढे च रामे पुनः ।
बाणेषु प्रसरत्सु देहदलनव्यापारपाराप्तये
ह्येकस्य स्वतनुक्षये रिपुवधे चान्यस्य लोभोऽभवत॥२५०॥

अग्रे शरीरनिरपेक्षमरक्षिताङ्गं
रक्षःपतिं घनरणक्षयमीक्षमाणः ।
रामः क्षणं स्थगितनिश्चलचापपाणिः
साश्चर्यशौर्यभरविस्मयवान्प्रदध्यौ ॥२५१॥

कायः कैलाशमूलोद्धृतिविपुलशिलोल्लेखविख्यातसारस्
तेजः शक्रेभकुम्भस्थिरशरशकलक्लेशनिःश्वासदीप्तम् ।
मानश्चाशेषलोकेश्वरमुकुटतटीलालिताज्ञाविलासः
सर्वं साश्चर्यमस्य त्रिभुवनजयिनः पापशापेन नष्टम् ॥२५२॥

ध्यात्वेति निर्विवरमार्गणवर्षिणोऽस्य
दष्टौष्ठमाकुलितकुण्डलदीप्तमण्डम् ।
रामः शरेण दहनार्चितदुर्निमित्त
क्रूरार्धचन्द्रवदनेन शिरश्चकर्त्त ॥२५३॥

रोमाञ्चसञ्चरणपीनकपोलभित्ति
यद्यत्पपात वदनं दशकन्धरस्य ।
आजन्मनोऽन्यमुखतत्क्षणदर्शनेन
प्रीत्येव विस्मयमयद्युति तत्तदासीत॥२५४॥

दृष्ट्वा च्युतानि वदनानि नवक्रमेण
कण्ठस्खलत्कनकपुङ्खशराचितानि ।
व्याप्तानि दीप्तहरहोमहुताशलेशैः
संस्मारितानि दशमं दशकण्ठवक्त्रम् ॥२५५॥

कृत्ते च मूर्ध्नि दशमे दशशेखरस्य
प्रत्यक्षदृष्टवदनच्युतमन्युवह्निः ।
शान्तोऽपि कण्ठविगलद्घनशोणितौघैर्
आसीत्सशेष इव कुण्डलरत्नभाभिः ॥२५६॥

हत्वाथ रामः समरे दशास्यं
विभीषणं तद्विभवेऽभिषिच्य ।
लङ्काकलङ्केन परस्थलस्थां
सीतामवाप्तामपि नाभ्यनन्दत॥२५७॥

तीव्रे वियोगदहने तनुतां गतापि
भर्त्रार्पिता विषमधाम्न्यनपायवह्नौ ।
कोपानले निपतिता विपुलेऽथ सीता
शुद्ध्यै विवेश हिमसंहतिशीतमग्निम् ॥२५८॥

पतिव्रतां तां स्वयमेव दोर्भ्याम्
आदाय रामाय ददौ हुताशः ।
स लोकपालस्तुतशीलसत्त्वां
तां प्राप्य लक्ष्मीं प्रययावयोध्याम् ॥२५९॥

तत्र प्रणामैर्भरतेन हार्ष
बाष्पाभिषेकार्चितपादपद्मः ।
सुग्रीवलङ्कापतिसेव्यमानः
स प्राप राज्यं तिर्दशाभिषिक्तः ॥२६०॥

काले प्रयाते प्रणिधिः प्रजानां
वृत्तान्तवेदी विजने समेत्य ।
व्यजिज्ञपद्दूरतप्रवासे
लोकापवादं जनकात्मजायाः ॥२६१॥

जायां स जानन्नपि शुद्धशीलां
लोकापवादप्रसरासहिष्णुः ।
सौमित्रिमादिश्य सगर्भभारां
तत्याज वाल्मीकितपोवने ताम् ॥२६२॥

नित्यार्द्रदुःखे जनजीवितेऽस्मिन्
सुखान्यनित्यानि सयौवनानि ।
घनानि विद्युद्द्युतिचञ्चलानि
क्षणक्षयाणि प्रियसङ्गमानि ॥२६३॥

बाल्ये भूमितलेऽर्पिता तदनु च क्लिष्टा वने भीषणे
पौलस्त्येन हृता भयक्षतधृती रुद्धाय लङ्कावने ।
लब्धा शुद्ध्यनले च्युता पुनरपि त्यक्ता सती जानकी
संसारे सतताश्रुपातिनि नृणां धिङ्नित्यदुःखस्थितिम् ॥२६४॥

आश्वास्यमाना जनकोपमेन
वाल्मीकिना दीनदयान्वितेन ।
कालं तनुत्यागमनोरथैः सा
नित्याश्रुपातार्द्रकुचा निनाय ॥२६५॥

सासूत भर्तृप्रतिबिम्बरूपौ
पुत्रौ तनुत्यागविशेषविघ्नौ ।
वाल्मीकिना क्षत्रियसंस्क्रियाभिः
कुशो लवश्चेति कृताभिधानौ ॥२६६॥

प्रवर्धमानौ मुनिआ स्वकाव्यम्
अध्यापितौ गीतिविभक्तवर्णम् ।
पूर्वं भविष्यच्चरितं निबद्धं
रामायणं करणरसायनं तौ ॥२६७॥

निरास सीताविरहे द्वितीये
शशीव रामस्तनुतामवाप्तः ।
प्रदीप्तदुःखाग्निचितां विवेद
श्मशानभूमि प्रतिमां विभूतिम् ॥२६८॥

किं भोगरागैः किमयत्नरत्नैः
किं नन्दनैश्चन्दनचन्द्रसौधैः ।
वियोगशल्यैर्हृदयेऽवसन्ने
किं नित्यशोकेन कुजीवितेन ॥२६९॥

कदाचिदास्थानसभासनस्थं
रामं प्रहारक्षतमस्तकः श्वा ।
व्यजिज्ञपद्देव यतिव्रतेन
हतोऽस्मि विप्रेण विनापराधम् ॥२७०॥

भिक्षुर्विलक्षः क्षतकारणं तत्
पृष्टोऽपि किंचिन्न यदाचचक्षे ।
तद्दण्डमूकेषु सभास्थितेषु
तदा पुनः प्राह सनिश्चितं श्वा ॥२७१॥

देव द्विजन्मा स्वमठेऽधिकारी
पुराहमासं विगतस्पृहोऽपि ।
केनाक्रमेnopagathA न जाने
तथापि मे निन्द्यतमा श्वजातिः ॥२७२॥

कालञ्जरे देव मठाधिकारी
विधीयतामेव विवेकहीनः ।
न यस्य कोपप्रशमेऽपि शक्तिर्
लोभप्रहाणेऽपि स किं समर्थः ॥२७३॥

एकोदरा मोहमहीप्रजाता
मदस्मरक्रोधविषादलोभाः ।
एकानुमानेन भवन्ति जन्तोः
सर्वे सदा स्थूललघुक्रमेण ॥२७४॥

श्रुत्वैतदुद्दामगजाधिरूढं
भिक्षुं नृपः स्फीतमठाधिनाथम् ।
चक्रे चलच्चामरचारुचञ्चद्
विकुञ्चितोष्णीषविलासहासम् ॥२७५॥

धर्मस्य गोप्ता च्यवनेन रामः
प्रीत्यार्थितः क्रूरतरासुरस्य ।
त्रैलोक्यशत्रोर्लवणभिधस्य
वधाय शत्रुघ्नमथादिदेश ॥२७६॥

शूलायुधे तेन हतेऽथ दैत्ये
तत्कानने काञ्चनतौरणाङ्का ।
दिव्येव शत्रुघ्ननिवेशिताभूत्
पुरी प्रथार्हा मधुराभिधाना ॥२७७॥

काले प्रयाते सुतमष्टवर्षं
स्कन्धे समादाय मृतं द्विजन्मा ।
उच्चैः प्रचुक्रोश सभाङ्गनाग्र
द्वारान्तिके वेत्रिभयानभिज्ञः ॥२७८॥

अयं शिशुर्मे स्थविरस्य सूनुर्
व्यसुत्वमाप्तस्तिलतोयदाता ।
नृपापचारेण भवत्यवश्यं
अकालमृत्युर्व्यसनं प्रजानाम् ॥२७९॥

धर्मद्रोहिणि विद्रुतार्द्रकरुणे क्षुद्रैः प्रजोपद्रवैर्
धूर्तैर्भुक्तधने प्रधानविमुखे विज्ञप्तनिद्राजुषि ।
कायस्थैरजितैर्जिते क्षितिपतौ लब्धोदयैरिन्द्रियैर्
दुर्भिक्षानलचौरवारिमकरैर्दीनो जनः पीड्यते ॥२८०॥

नाथे दिक्षु भगीरथे शुभकथे पुण्याप्ततीर्थप्रथे
क्रान्तस्वर्गपथे पृथौ दशरथे याते यशःशेषताम् ।
कष्टं नष्टधृतिः प्रकृष्टविपदामाधारभूताधुना
दैवी मज्जति राजदुष्कृतिभरैर्भाराभिभूतेव भूः ॥२८१॥

विप्रार्तनादेन विचार्यमाण
कारुण्यदैन्यव्यसनेऽपि रामे ।
सभ्येषु मूकेषु मुनीश्वरेषु
समभ्यधान्नारद एव वाग्मी ॥२८२॥

शूद्रस्तपस्तीव्रतरं करोति
शम्बूकनामा दिशि दक्षिणस्याम् ।
स एव वर्णाश्रमधर्मलोपः
पुत्रक्षये कारणमग्रजाते ॥२८३॥

श्रुत्वोदितं नारदवाच्यमेतत्
स्मृताप्तमारुह्य विमानराजम् ।
अदक्षिणं धर्मपथस्य राजा
गत्वावधीद्दक्षिणदिक्स्थितं तम् ॥२८४॥

रामासिपट्टेन निकृत्तकण्ठे
शूद्रे विमानेन दिवं प्रयाते ।
निजात्मजे तत्क्षणलब्धजीवे
ममार्ज निन्दां स्तुतिभिर्द्विजातिः ॥२८५॥

हैमी कृता तस्य सुवर्णकारैर्
अभिन्नरूपा रघुराजपत्नी ।
अभूत्परित्यागघनावमान
मन्युव्रता मौनवतीव सीता ॥२८६॥

वाल्मीकिशिष्यानुगतौ कुमारौ
रामात्मजौ तत्र लवः कुशश्च ।
अगायतां श्रोत्रसुखं नृपाग्रे
स्वरेण रामायणमादिकाव्यम् ॥२८७॥

पुत्रौ परिज्ञाय मुनीन्द्रवाक्यात्
तौ तुल्यरूपानुभवेन रामः ।
करोतु सीता पुनरेव शुद्धिं
इत्यर्थनां तत्र मुनेश्चकार ॥२८८॥

वाल्मीकिशिष्यैरथ रामपत्नी
तां प्रापिता यज्ञभुवं क्षणेन ।
लज्जावती राजसहस्रमध्ये
मन्युप्रगल्भां गिरमुज्जहार ॥२८९॥

यथार्यपुत्रान्न परः प्रमृष्टश्
चित्तेन वाचा मम कर्मणा वा ।
तत्सत्यसङ्कल्पगुणेन तेन
ददातु माता वसुधावकाशम् ॥२९०॥

अथोत्थिता मूर्तिमती क्षितिस्तां
अङ्के समादाय तलं विवेश ।
काकुत्स्थहृद्भङ्गभियेव
काञ्च्या सुताररावेण निवार्यमाणा ॥२९१॥

रामस्ततः प्राप्तवधूनिराशः
पातालसंहारविलाससज्जः ।
निवारितः पद्मभवेन साक्षात्
स्नेहार्द्रतां पुत्रयुगे बबन्ध ॥२९२॥

अथाश्वमेधे विधिमाजि पूर्णे
कालेन साक्षाद्विजने समेत्य ।
संस्मारितो वैष्णवधाम रामः
सहानुजैर्दिव्यपदं प्रपेदे ॥२९३॥

अथ स भगवान्विष्णुः कृत्वा जगन्निरुपप्लवं
दशमुखभयं हृत्वा हर्षप्रदस्त्रिदशश्रियः ।
पवनतनयं धृत्वा धीरोन्नतं सविभीषणं
भुवनभवने कीर्तिस्तम्भं जगाम सुधाम्बुधिम् ॥२९४॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते
रामावतारः सप्तमः
॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP